1
[ārj]
kiṃnimittam abhūd vairaṃ viśvāmitra vasiṣṭhayoḥ
vasator āśrame puṇye śaṃsa naḥ sarvam eva tat
[ार्ज्]
किंनिमित्तम् अभूद् वैरं विश्वामित्र वसिष्ठयोः
वसतोर् आश्रमे पुण्ये शंस नः सर्वम् एव तत्
2
[g]
idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate
pārtha sarveṣu lokeṣu yathāvat tan nibodha me
[ग्]
इदं वासिष्ठम् आख्यानं पुराणं परिचक्षते
पार्थ सर्वेषु लोकेषु यथावत् तन् निबोध मे
3
kanyakubje mahān āsīt pārthivo bharatarṣabha
gādhīti viśruto loke satyadharmaparāyaṇaḥ
कन्यकुब्जे महान् आसीत् पार्थिवो भरतर्षभ
गाधीति विश्रुतो लोके सत्यधर्मपरायणः
4
tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ
viśvāmitra iti khyāto babhūva ripumardanaḥ
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः
5
sa cacāra sahāmātyo mṛgayāṃ gahane vane
mṛgān vidhyan varāhāṃś ca ramyeṣu maru dhanvasu
स चचार सहामात्यो मृगयां गहने वने
मृगान् विध्यन् वराहांश् च रम्येषु मरु धन्वसु
6
vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ
ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati
व्यायामकर्शितः सो 'थ मृगलिप्सुः पिपासितः
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति
7
tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā
तम् आगतम् अभिप्रेक्ष्य वसिष्ठः श्रेष्ठभाग् ऋषिः
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया
8
pādyārghyācamanīyena svāgatena ca bhārata
tathaiva pratijagrāha vanyena haviṣā tathā
पाद्यार्घ्याचमनीयेन स्वागतेन च भारत
तथैव प्रतिजग्राह वन्येन हविषा तथा
9
tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ
uktā kāmān prayaccheti sā kāmān duduhe tataḥ
तस्याथ कामधुग् धेनुर् वसिष्ठस्य महात्मनः
उक्ता कामान् प्रयच्छेति सा कामान् दुदुहे ततः
10
grāmyāraṇyā oṣadhīś ca duduhe paya eva ca
ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam
ग्राम्यारण्या ओषधीश् च दुदुहे पय एव च
षड्रसं चामृतरसं रसायनम् अनुत्तमम्
11
bhojanīyāni peyāni bhakṣyāṇi vividhāni ca
lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna
भोजनीयानि पेयानि भक्ष्याणि विविधानि च
लेह्यान्य् अमृतकल्पानि चोष्याणि च तथार्जुन
12
taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ
sāmātyaḥ sabalaś caiva tutoṣa sa bhṛśaṃ nṛpaḥ
तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः
सामात्यः सबलश् चैव तुतोष स भृशं नृपः
13
ṣaḍ āyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām
maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām
षड् आयतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम्
मण्डूकनेत्रां स्वाकारां पीनोधसम् अनिन्दिताम्
14
suvāladhiḥ śaṅkukarṇāṃ cāru śṛṅgāṃ manoramām
puṣṭāyata śirogrīvāṃ vismitaḥ so 'bhivīkṣya tām
सुवालधिः शङ्कुकर्णां चारु शृङ्गां मनोरमाम्
पुष्टायत शिरोग्रीवां विस्मितः सो 'भिवीक्ष्य ताम्
15
abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm
abravīc ca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā
अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम्
अब्रवीच् च भृशं तुष्टो विश्वामित्रो मुनिं तदा
16
arbudena gavāṃ brahman mama rājyena vā punaḥ
nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune
अर्बुदेन गवां ब्रह्मन् मम राज्येन वा पुनः
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने
17
[vas]
devatātithipitrartham ājyārthaṃ ca payasvinī
adeyā nandinīyaṃ me rājyenāpi tavānagha
[वस्]
देवतातिथिपित्रर्थम् आज्यार्थं च पयस्विनी
अदेया नन्दिनीयं मे राज्येनापि तवानघ
18
[viṣvāmitra]
kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ
brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu
[विष्वामित्र]
क्षत्रियो 'हं भवान् विप्रस् तपःस्वाध्यायसाधनः
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु
19
arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām
svadharmaṃ na prahāsyāmi nayiṣye te balena gām
अर्बुदेन गवां यस् त्वं न ददासि ममेप्सिताम्
स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम्
20
[vas]
balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ
yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya
[वस्]
बलस्थश् चासि राजा च बाहुवीर्यश् च क्षत्रियः
यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय
21
[g]
evam uktas tadā pārtha viśvāmitro balād iva
haṃsacandra pratīkāśāṃ nandinīṃ tāṃ jahāra gām
[ग्]
एवम् उक्तस् तदा पार्थ विश्वामित्रो बलाद् इव
हंसचन्द्र प्रतीकाशां नन्दिनीं तां जहार गाम्
22
kaśā daṇḍapratihatā kālyamānā tatas tataḥ
hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī
कशा दण्डप्रतिहता काल्यमाना ततस् ततः
हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी
23
āgamyābhimukhī pārtha tasthau bhagavad unmukhī
bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ
आगम्याभिमुखी पार्थ तस्थु भगवद् उन्मुखी
भृशं च ताड्यमानापि न जगामाश्रमात् ततः
24
[vas]
śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ
balād dhṛyasi me nandikṣamāvān brāhmaṇo hy aham
[वस्]
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः
बलाद् धृयसि मे नन्दिक्षमावान् ब्राह्मणो ह्य् अहम्
25
[g]
sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha
viśvāmitra bhayodvignā vasiṣṭhaṃ samupāgamat
[ग्]
सा तु तेषां बलान् नन्दी बलानां भरतर्षभ
विश्वामित्र भयोद्विग्ना वसिष्ठं समुपागमत्
26
[gauh]
pāṣāṇa daṇḍābhihatāṃ krandantīṃ mām anāthavat
viśvāmitrabalair ghorair bhagavan kim upekṣase
[गुह्]
पाषाण दण्डाभिहतां क्रन्दन्तीं माम् अनाथवत्
विश्वामित्रबलैर् घोरैर् भगवन् किम् उपेक्षसे
27
[g]
evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ
na cukṣubhe na dhairyāc ca vicacāla dhṛtavrataḥ
[ग्]
एवं तस्यां तदा पर्थ धर्षितायां महामुनिः
न चुक्षुभे न धैर्याच् च विचचाल धृतव्रतः
28
[vas]
kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam
kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate
[वस्]
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्
क्षमा मां भजते तस्माद् गम्यतां यदि रोचते
29
[gauh]
kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase
atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt
[गुह्]
किं नु त्यक्तास्मि भगवन् यद् एवं मां प्रभाषसे
अत्यक्ताहं त्वया ब्रह्मन् न शक्या नयितुं बलात्
30
[vas]
na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate
dṛḍhena dāmnā baddhvaiva vatsas te hriyate balāt
[वस्]
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते
दृढेन दाम्ना बद्ध्वैव वत्सस् ते ह्रियते बलात्
31
[g]
sthīyatām iti tac chrutvā vasiṣṭhasyā payasvinī
ūrdhvāñcita śirogrīvā prababhau ghoradarśanā
[ग्]
स्थीयताम् इति तच् छ्रुत्वा वसिष्ठस्या पयस्विनी
ऊर्ध्वाञ्चित शिरोग्रीवा प्रबभु घोरदर्शना
32
krodharaktekṣaṇā sā gaur hambhāra vadhana svanā
viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ
क्रोधरक्तेक्षणा सा गुर् हम्भार वधन स्वना
विश्वामित्रस्य तत् सैन्यं व्यद्रावयत सर्वशः
33
kaśāgra daṇḍābhihatā kālyamānā tatas tataḥ
krodhā dīptekṣaṇā krodhaṃ bhūya eva samādadhe
कशाग्र दण्डाभिहता काल्यमाना ततस् ततः
क्रोधा दीप्तेक्षणा क्रोधं भूय एव समादधे
34
āditya iva madhyāhne krodhā dīptavapur babhau
aṅgāravarṣaṃ muñcantī muhur vāladhito mahat
आदित्य इव मध्याह्ने क्रोधा दीप्तवपुर् बभु
अङ्गारवर्षं मुञ्चन्ती मुहुर् वालधितो महत्
35
asṛjat pahlavān pucchāc chakṛtaḥ śabarāñ śakān
mūtrataś cāsṛjacc cāpi yavanān krodhamūrcchitā
असृजत् पह्लवान् पुच्छाच् छकृतः शबराञ् शकान्
मूत्रतश् चासृजच्च् चापि यवनान् क्रोधमूर्च्छिता
36
puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā
tathaiva dāradān mlecchān phenataḥ sā sasarja ha
पुण्ड्रान् किरातान् द्रमिडान् सिंहलान् बर्बरांस् तथा
तथैव दारदान् म्लेच्छान् फेनतः सा ससर्ज ह
37
tair viṣṛṣṭair mahat sainyaṃ nānā mleccha gaṇais tadā
nānāvaraṇa saṃchannair nānāyudha dharais tathā
avākīryata saṃrabdhair viśvāmitrasya paśyataḥ
तैर् विषृष्टैर् महत् सैन्यं नाना म्लेच्छ गणैस् तदा
नानावरण संछन्नैर् नानायुध धरैस् तथा
अवाकीर्यत संरब्धैर् विश्वामित्रस्य पश्यतः
38
ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ
astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ
prabhagnaṃ sarvatas trastaṃ viśvāmitrasya paśyataḥ
एकैकश् च तदा योधः पञ्चभिः सप्तभिर् वृतः
अस्त्रवर्षेण महता काल्यमानं बलं ततः
प्रभग्नं सर्वतस् त्रस्तं विश्वामित्रस्य पश्यतः
39
na ca prāṇair viyujyante ke cit te sainikās tadā
viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha
न च प्राणैर् वियुज्यन्ते के चित् ते सैनिकास् तदा
विश्वामित्रस्य संक्रुद्धैर् वासिष्ठैर् भरतर्षभ
40
viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam
krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata
विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम्
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत
41
dṛṣṭvā tan mahad āścaryaṃ brahmatejo bhavaṃ tadā
viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt
दृष्ट्वा तन् महद् आश्चर्यं ब्रह्मतेजो भवं तदा
विश्वामित्रः क्षत्रभावान् निर्विण्णो वाक्यम् अब्रवीत्
42
dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
balābalaṃ viniścitya tapa eva paraṃ balam
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्
बलाबलं विनिश्चित्य तप एव परं बलम्
43
sa rājyasphītam utsṛjya tāṃ ca dīptāṃ nṛpa śriyam
bhogāṃś ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe
स राज्यस्फीतम् उत्सृज्य तां च दीप्तां नृप श्रियम्
भोगांश् च पृष्ठतः कृत्वा तपस्य् एव मनो दधे