1
[vai]
sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha
arjunaḥ parayā prītyā pūrṇacandra ivābabhau
[वै]
स गन्धर्ववचः श्रुत्वा तत् तदा भरतर्षभ
अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभु
2
uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ
jātakautūhalo 'tīva vasiṣṭhasya tapobalāt
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः
जातकुतूहलो 'तीव वसिष्ठस्य तपोबलात्
3
vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam
etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me
वसिष्ठ इति यस्यैतद् ऋषेर् नाम त्वयेरितम्
एतद् इच्छाम्य् अहं श्रोतुं यथावत् तद् वदस्व मे
4
ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ
āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः
आसीद् एतन् ममाचक्ष्व क एष भगवान् ऋषिः
5
[g]
tapasā nirjitau śaśvad ajeyāv amarair api
kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ
[ग्]
तपसा निर्जितु शश्वद् अजेयाव् अमरैर् अपि
कामक्रोधाव् उभु यस्य चरणु संववाहतुः
6
yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ
viśvāmitrāparādhena dhārayan manyum uttamam
यस् तु नोच्छेदनं चक्रे कुशिकानाम् उदारधीः
विश्वामित्रापराधेन धारयन् मन्युम् उत्तमम्
7
putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ
viśvāmitra vināśāya na mene karma dāruṇam
पुत्रव्यसनसंतप्तः शक्तिमान् अपि यः प्रभुः
विश्वामित्र विनाशाय न मेने कर्म दारुणम्
8
mṛtāṃś ca punar āhartuṃ yaḥ saputrān yamakṣayāt
kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ
मृतांश् च पुनर् आहर्तुं यः सपुत्रान् यमक्षयात्
कृतान्तं नातिचक्राम वेलाम् इव महोदधिः
9
yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ
ikṣvākavo mahīpālā lebhire pṛthivīm imām
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः
इक्ष्वाकवो महीपाला लेभिरे पृथिवीम् इमाम्
10
purohita varaṃ prāpya vasiṣṭham ṛṣisattamam
ījire kratubhiś cāpi nṛpās te kurunandana
पुरोहित वरं प्राप्य वसिष्ठम् ऋषिसत्तमम्
ईजिरे क्रतुभिश् चापि नृपास् ते कुरुनन्दन
11
sa hi tāny ājayām āsa sarvān nṛpatisattamān
brahmarṣiḥ pāṇḍava śreṣṭha bṛhaspatir ivāmarān
स हि तान्य् आजयाम् आस सर्वान् नृपतिसत्तमान्
ब्रह्मर्षिः पाण्डव श्रेष्ठ बृहस्पतिर् इवामरान्
12
tasmād dharmapradhānātmā veda dharmavid īpsitaḥ
brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām
तस्माद् धर्मप्रधानात्मा वेद धर्मविद् ईप्सितः
ब्राह्मणो गुणवान् कश् चित् पुरोधाः प्रविमृश्यताम्
13
kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā
pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye
क्षत्रियेण हि जातेन पृथिवीं जेतुम् इच्छता
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये