1
[vasisṭha]
yaiṣāṃ te tapatī nāma sāvitry avarajā sutā
tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso
[वसिस्ठ]
यैषां ते तपती नाम सावित्र्य् अवरजा सुता
तां त्वां संवरणस्यार्थे वरयामि विभावसो
2
sa hi rājā bṛhat kīrtir dharmārthavid udāradhīḥ
yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama
स हि राजा बृहत् कीर्तिर् धर्मार्थविद् उदारधीः
युक्तः संवरणो भर्ता दुहितुस् ते विहंगम
3
[gandharva]
ity uktaḥ savitā tena dadānīty eva niścitaḥ
pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ
[गन्धर्व]
इत्य् उक्तः सविता तेन ददानीत्य् एव निश्चितः
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः
4
varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune
tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt
वरः संवरणो राज्ञां त्वम् ऋषीणां वरो मुने
तपती योषितां श्रेष्ठा किम् अन्यत्रापवर्जनात्
5
tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam
dadau saṃvaraṇasyārthe vaṣiṣṭhāya mahātmane
pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā
ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम्
ददु संवरणस्यार्थे वषिष्ठाय महात्मने
प्रतिजग्राह तां कन्यां महर्षिस् तपतीं तदा
6
vasiṣṭho 'tha visṛṣṭaś ca punar evājagāma ha
yatra vikhyata kīrtiḥ sa kurūṇām ṛṣabho 'bhavat
वसिष्ठो 'थ विसृष्टश् च पुनर् एवाजगाम ह
यत्र विख्यत कीर्तिः स कुरूणाम् ऋषभो 'भवत्
7
sa rājā manmathāviṣṭas tadgatenāntarātmanā
dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm
vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau
स राजा मन्मथाविष्टस् तद्गतेनान्तरात्मना
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम्
वसिष्ठेन सहायान्तीं संहृष्टो 'भ्यधिकं बभु
8
kṛcchre dvādaśa rātre tu tasya rājñaḥ samāpite
ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ
कृच्छ्रे द्वादश रात्रे तु तस्य राज्ञः समापिते
आजगाम विशुद्धात्मा वसिष्ठो भगवान् ऋषिः
9
tapasārādhya varadaṃ devaṃ gopatim īśvaram
lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā
तपसाराध्य वरदं देवं गोपतिम् ईश्वरम्
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा
10
tatas tasmin giriśreṣṭhe devagandharvasevite
jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ
ततस् तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते
जग्राह विधिवत् पाणिं तपत्याः स नरर्षभः
11
vasiṣṭhenābhyanujñātas tasminn eva dharādhare
so 'kāmayata rājarṣir vihartuṃ saha bhāryayā
वसिष्ठेनाभ्यनुज्ञातस् तस्मिन्न् एव धराधरे
सो 'कामयत राजर्षिर् विहर्तुं सह भार्यया
12
tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca
ādideśa mahīpālas tam eva sacivaṃ tadā
ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च
आदिदेश महीपालस् तम् एव सचिवं तदा
13
nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame
so 'pi rājā girau tasmin vijahārāmaropamaḥ
नृपतिं त्व् अभ्यनुज्ञाय वसिष्ठो 'थापचक्रमे
सो 'पि राजा गिरु तस्मिन् विजहारामरोपमः
14
tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca
reme tasmin girau rājā tayaiva saha bhāryayā
ततो द्वादश वर्षाणि काननेषु जलेषु च
रेमे तस्मिन् गिरु राजा तयैव सह भार्यया
15
tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ
na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ
तस्य राज्ञः पुरे तस्मिन् समा द्वादश सर्वशः
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः
16
tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ
abhavat pretarājasya puraṃ pretair ivāvṛtam
तत् क्षुधार्तैर् निरानन्दैः शवभूतैस् तदा नरैः
अभवत् प्रेतराजस्य पुरं प्रेतैर् इवावृतम्
17
tatas tat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ
abhyapadyata dharmātmā vasiṣṭho rājasattamam
ततस् तत् तादृशं दृष्ट्वा स एव भगवान् ऋषिः
अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम्
18
taṃ ca pārthivaśārdūlam ānayām āsa tat puram
tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ
तं च पार्थिवशार्दूलम् आनयाम् आस तत् पुरम्
तपत्या सहितं राजन्न् उषितं द्वादशीः समाः
19
tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā
tasmin nṛpatiśārdūla praviṣṭe nagaraṃ punaḥ
ततः प्रवृष्टस् तत्रासीद् यथापूर्वं सुरारिहा
तस्मिन् नृपतिशार्दूल प्रविष्टे नगरं पुनः
20
tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā
tena pārthiva mukhyena bhāvitaṃ bhāvitātmanā
ततः सराष्ट्रं मुमुदे तत् पुरं परया मुदा
तेन पार्थिव मुख्येन भावितं भावितात्मना
21
tato dvādaśa varṣāṇi punar īje narādhipaḥ
patnyā tapatyā sahito yathā śakro marutpatiḥ
ततो द्वादश वर्षाणि पुनर् ईजे नराधिपः
पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः
22
evam āsīn mahābhāgā tapatī nāma paurvikī
tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ
एवम् आसीन् महाभागा तपती नाम पुर्विकी
तव वैवस्वती पार्थ तापत्यस् त्वं यया मतः