1
[g]
evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā
sa tu rājā punar bhūmau tatraiva nipapāta ha
[ग्]
एवम् उक्त्वा ततस् तूर्णं जगामोर्ध्वम् अनिन्दिता
स तु राजा पुनर् भूमु तत्रैव निपपात ह
2
amātyaḥ sānuyātras tu taṃ dadarśa mahāvane
kṣitau nipatitaṃ kāle śakradhvajam ivocchritam
अमात्यः सानुयात्रस् तु तं ददर्श महावने
क्षितु निपतितं काले शक्रध्वजम् इवोच्छ्रितम्
3
taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau
babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितु
बभूव सो 'स्य सचिवः संप्रदीप्त इवाग्निना
4
tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ
taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam
त्वरया चोपसंगम्य स्नेहाद् आगतसंभ्रमः
तं समुत्थापयाम् आस नृपतिं काममोहितम्
5
bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam
prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca
भूतलाद् भूमिपालेशं पितेव पतितं सुतम्
प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च
6
amātyas taṃ samutthāpya babhūva vigatajvaraḥ
uvāca cainaṃ kalyāṇyā vācā madhurayotthitam
mā bhair manujaśārdūla bhadraṃ cāstu tavānagha
अमात्यस् तं समुत्थाप्य बभूव विगतज्वरः
उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम्
मा भैर् मनुजशार्दूल भद्रं चास्तु तवानघ
7
kṣutpipāsāpariśrāntaṃ tarkayām āsa taṃ nṛpam
patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale
क्षुत्पिपासापरिश्रान्तं तर्कयाम् आस तं नृपम्
पतितं पातनं संख्ये शात्रवाणां महीतले
8
vāriṇātha suśītena śiras tasyābhyaṣecayat
aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā
वारिणाथ सुशीतेन शिरस् तस्याभ्यषेचयत्
अस्पृशन् मुकुटं राज्ञः पुण्डरीकसुगन्धिना
9
tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ
sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā
ततः प्रत्यागतप्राणस् तद् बलं बलवान् नृपः
सर्वं विसर्जयाम् आस तम् एकं सचिवं विना
10
tatas tasyājñayā rājño vipratasthe mahad balam
sa tu rājā giriprasthe tasmin punar upāviśat
ततस् तस्याज्ञया राज्ञो विप्रतस्थे महद् बलम्
स तु राजा गिरिप्रस्थे तस्मिन् पुनर् उपाविशत्
11
tatas tasmin girivare śucir bhūtvā kṛtāñjaliḥ
ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau
ततस् तस्मिन् गिरिवरे शुचिर् भूत्वा कृताञ्जलिः
आरिराधयिषुः सूर्यं तस्थाव् ऊर्ध्वभुजः क्षितु
12
jagāma manasā caiva vasiṣṭham ṛṣisattamam
purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ
जगाम मनसा चैव वसिष्ठम् ऋषिसत्तमम्
पुरोहितम् अमित्रघ्नस् तदा संवरणो नृपः
13
naktaṃ dinam athaikasthe sthite tasmiñ janādhipe
athājagāma viprarṣis tadā dvādaśame 'hani
नक्तं दिनम् अथैकस्थे स्थिते तस्मिञ् जनाधिपे
अथाजगाम विप्रर्षिस् तदा द्वादशमे 'हनि
14
sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam
divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ
स विदित्वैव नृपतिं तपत्या हृतमानसम्
दिव्येन विधिना ज्ञात्वा भावितात्मा महान् ऋषिः
15
tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam
ābabhāṣe sa dharmātmā tasyaivārtha cikīrṣayā
तथा तु नियतात्मानं स तं नृपतिसत्तमम्
आबभाषे स धर्मात्मा तस्यैवार्थ चिकीर्षया
16
sa tasya manujendrasya paśyato bhagavān ṛṣiḥ
ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ
स तस्य मनुजेन्द्रस्य पश्यतो भगवान् ऋषिः
ऊर्ध्वम् आचक्रमे द्रष्टुं भास्करं भास्करद्युतिः
17
sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ
vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat
सहस्रांशुं ततो विप्रः कृताञ्जलिर् उपस्थितः
वसिष्ठो 'हम् इति प्रीत्या स चात्मानं न्यवेदयत्