1
[g]
atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ
pātanaṃ śatrusaṃghānāṃ papāta dharaṇītale
[ग्]
अथ तस्याम् अदृश्यायां नृपतिः काममोहितः
पातनं शत्रुसंघानां पपात धरणीतले
2
tasmin nipatite bhūmāv atha sā cāruhāsinī
punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam
तस्मिन् निपतिते भूमाव् अथ सा चारुहासिनी
पुनः पीनायतश्रोणी दर्शयाम् आस तं नृपम्
3
athāvabhāṣe kalyāṇī vācā madhurayā nṛpam
taṃ kurūṇāṃ kulakaraṃ kāmābhihata cetasam
अथावभाषे कल्याणी वाचा मधुरया नृपम्
तं कुरूणां कुलकरं कामाभिहत चेतसम्
4
uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama
mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वम् अर्हस्य् अरिंदम
मोहं नृपतिशार्दूल गन्तुम् आविष्कृतः क्षितु
5
evam ukto 'tha nṛpatir vācā madhurayā tadā
dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām
एवम् उक्तो 'थ नृपतिर् वाचा मधुरया तदा
ददर्श विपुलश्रोणीं ताम् एवाभिमुखे स्थिताम्
6
atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ
manmathāgniparītātmā saṃdigdhākṣarayā girā
अथ ताम् असितापाङ्गीम् आबभाषे नराधिपः
मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा
7
sādhu mām asitāpāṅge kāmārtaṃ mattakāśini
bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām
साधु माम् असितापाङ्गे कामार्तं मत्तकाशिनि
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्
8
tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ
kāmaḥ kamalagarbhābhe pratividhyan na śāmyati
त्वदर्थं हि विशालाक्षि माम् अयं निशितैः शरैः
कामः कमलगर्भाभे प्रतिविध्यन् न शाम्यति
9
grastam evam anākrande bhadre kāmamahāhinā
sā tvaṃ pīnāyataśroṇiparyāpnuhi śubhānane
ग्रस्तम् एवम् अनाक्रन्दे भद्रे काममहाहिना
सा त्वं पीनायतश्रोणिपर्याप्नुहि शुभानने
10
tvayy adhīnā hi me prāṇā kiṃnarodgīta bhāṣiṇi
cāru sarvānavadyāṅgi padmendu sadṛśānane
त्वय्य् अधीना हि मे प्राणा किंनरोद्गीत भाषिणि
चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने
11
na hy ahaṃ tvadṛte bhīru śakṣye jīvitum ātmanā
tasmāt kuru viśālākṣi mayy anukrośam aṅgane
न ह्य् अहं त्वदृते भीरु शक्ष्ये जीवितुम् आत्मना
तस्मात् कुरु विशालाक्षि मय्य् अनुक्रोशम् अङ्गने
12
bhaktaṃ mām asitāpāṅge na parityaktum arhasi
tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini
भक्तं माम् असितापाङ्गे न परित्यक्तुम् अर्हसि
त्वं हि मां प्रीतियोगेन त्रातुम् अर्हसि भामिनि
13
gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते
14
[tapatī]
nāham īśātmano rājan kanyāpitṛmatī hy aham
mayi ced asti te prītir yācasva pitaraṃ mama
[तपती]
नाहम् ईशात्मनो राजन् कन्यापितृमती ह्य् अहम्
मयि चेद् अस्ति ते प्रीतिर् याचस्व पितरं मम
15
yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara
darśanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ
यथा हि ते मया प्राणाः संगृहीता नरेश्वर
दर्शनाद् एव भूयस् त्वं तथा प्राणान् ममाहरः
16
na cāham īśā dehasya tasmān nṛpatisattama
samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ
न चाहम् ईशा देहस्य तस्मान् नृपतिसत्तम
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः
17
kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam
kanyā nābhilaṣen nāthaṃ bhartāraṃ bhakta vatsalam
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्
कन्या नाभिलषेन् नाथं भर्तारं भक्त वत्सलम्
18
tasmād evaṃgate kāle yācasva pitaraṃ mama
ādityaṃ praṇipātena tapasā niyamena ca
तस्माद् एवंगते काले याचस्व पितरं मम
आदित्यं प्रणिपातेन तपसा नियमेन च
19
sa cet kāmayate dātuṃ tava mām arimardana
bhaviṣyāmy atha te rājan satataṃ vaśavartinī
स चेत् कामयते दातुं तव माम् अरिमर्दन
भविष्याम्य् अथ ते राजन् सततं वशवर्तिनी