1
[ārh]
tāpatya iti yad vākyam uktavān asi mām iha
tad ahaṃ jñātum icchāmi tāpatyārtha viniścayam
[ार्ह्]
तापत्य इति यद् वाक्यम् उक्तवान् असि माम् इह
तद् अहं ज्ञातुम् इच्छामि तापत्यार्थ विनिश्चयम्
2
tapatī nāma kā caiṣā tāpatyā yatkṛte vayam
kaunteyā hi vayaṃ sādho tattvam icchāmi veditum
तपती नाम का चैषा तापत्या यत्कृते वयम्
कुन्तेया हि वयं साधो तत्त्वम् इच्छामि वेदितुम्
3
[vai]
evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam
viśrutāṃ triṣu lokeṣu śrāvayām āsa vai kathām
[वै]
एवम् उक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम्
विश्रुतां त्रिषु लोकेषु श्रावयाम् आस वै कथाम्
4
[g]
hanta te kathayiṣyāmi kathām etāṃ manoramām
yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara
[ग्]
हन्त ते कथयिष्यामि कथाम् एतां मनोरमाम्
यथावद् अखिलां पार्थ धर्म्यां धर्मभृतां वर
5
uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ
tat te 'haṃ kathyayiṣyāmi śṛṇuṣvaika manā mama
उक्तवान् अस्मि येन त्वां तापत्य इति यद् वचः
तत् ते 'हं कथ्ययिष्यामि शृणुष्वैक मना मम
6
ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā
etasya tapatī nāma babhūvāsadṛśī sutā
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा
एतस्य तपती नाम बभूवासदृशी सुता
7
vivasvato vai kaunteya sāvitry avarajā vibho
viśrutā triṣu lokeṣu tapatī tapasā yutā
विवस्वतो वै कुन्तेय सावित्र्य् अवरजा विभो
विश्रुता त्रिषु लोकेषु तपती तपसा युता
8
na devī nāsurī caiva na yakṣī na ca rākṣasī
nāpsarā na ca gandharvī tathārūpeṇa kā cana
न देवी नासुरी चैव न यक्षी न च राक्षसी
नाप्सरा न च गन्धर्वी तथारूपेण का चन
9
suvibhaktānavadyāṅgī svasitāyata locanā
svācārā caiva sādhvī ca suveṣā caiva bhāminī
सुविभक्तानवद्याङ्गी स्वसितायत लोचना
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी
10
na tasyāḥ sadṛśaṃ kaṃ cit triṣu lokeṣu bhārata
bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ
न तस्याः सदृशं कं चित् त्रिषु लोकेषु भारत
भर्तारं सविता मेने रूपशीलकुलश्रुतैः
11
saṃprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām
nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan
संप्राप्तयुवनां पश्यन् देयां दुहितरं तु ताम्
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्
12
artharkṣa putraḥ kaunteya kurūṇām ṛṣabho balī
sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā
अर्थर्क्ष पुत्रः कुन्तेय कुरूणाम् ऋषभो बली
सूर्यम् आराधयाम् आस नृपः संवरणः सदा
13
arghya mālyopahāraiś ca śaśvac ca nṛpatir yataḥ
niyamair upavāsaiś ca tapobhir vividhair api
अर्घ्य माल्योपहारैश् च शश्वच् च नृपतिर् यतः
नियमैर् उपवासैश् च तपोभिर् विविधैर् अपि
14
śuśrūṣur anahaṃvādī śuciḥ pauravanandanāḥ
aṃśumantaṃ samudyantaṃ pūjayām āsa bhaktimān
शुश्रूषुर् अनहंवादी शुचिः पुरवनन्दनाः
अंशुमन्तं समुद्यन्तं पूजयाम् आस भक्तिमान्
15
tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi
tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्
16
dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām
nṛpottamāya kauravya viśrutābhijanāya vai
दातुम् अैच्छत् ततः कन्यां तस्मै संवरणाय ताम्
नृपोत्तमाय कुरव्य विश्रुताभिजनाय वै
17
yathā hi divi dīptāṃśuḥ prabhāsayati tejasā
tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा
तथा भुवि महीपालो दीप्त्या संवरणो 'भवत्
18
yathārjayanti cādityam udyantaṃ brahmavādinaḥ
tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ
यथार्जयन्ति चादित्यम् उद्यन्तं ब्रह्मवादिनः
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः
19
sa somam ati kāntatvād ādityam ati tejasā
babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api
स सोमम् अति कान्तत्वाद् आदित्यम् अति तेजसा
बभूव नृपतिः श्रीमान् सुहृदां दुर्हृदाम् अपि
20
evaṃguṇasya nṛpates tathā vṛttasya kaurava
tasmai dātuṃ manaś cakre tapatīṃ tapanaḥ svayam
एवंगुणस्य नृपतेस् तथा वृत्तस्य कुरव
तस्मै दातुं मनश् चक्रे तपतीं तपनः स्वयम्
21
sa kadā cid atho rājā śrīmān uru yaśā bhuvi
cacāra mṛgayāṃ pārtha parvatopavane kila
स कदा चिद् अथो राजा श्रीमान् उरु यशा भुवि
चचार मृगयां पार्थ पर्वतोपवने किल
22
carato mṛgayāṃ tasya kṣutpipāsā śramānvitaḥ
mamāra rājñaḥ kaunteya girāv apratimo hayaḥ
चरतो मृगयां तस्य क्षुत्पिपासा श्रमान्वितः
ममार राज्ञः कुन्तेय गिराव् अप्रतिमो हयः
23
sa mṛtāśvaś caran pārtha padbhyām eva girau nṛpaḥ
dadarśāsadṛśīṃ loke kanyām āyatalocanām
स मृताश्वश् चरन् पार्थ पद्भ्याम् एव गिरु नृपः
ददर्शासदृशीं लोके कन्याम् आयतलोचनाम्
24
sa eka ekām āsādya kanyāṃ tām arimardanaḥ
tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ
स एक एकाम् आसाद्य कन्यां ताम् अरिमर्दनः
तस्थु नृपतिशार्दूलः पश्यन्न् अविचलेक्षणः
25
sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ śriyam
punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām
स हि तां तर्कयाम् आस रूपतो नृपतिः श्रियम्
पुनः संतर्कयाम् आस रवेर् भ्रष्टाम् इव प्रभाम्
26
giriprasthe tu sā yasmin sthitā svasita locanā
sa savṛkṣakṣupa lato hiraṇmaya ivābhavat
गिरिप्रस्थे तु सा यस्मिन् स्थिता स्वसित लोचना
स सवृक्षक्षुप लतो हिरण्मय इवाभवत्
27
avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ
avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम्
28
janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ
rūpaṃ na sadṛśaṃ tasyās tarkayām āsa kiṃ cana
जन्मप्रभृति यत् किं चिद् दृष्टवान् स महीपतिः
रूपं न सदृशं तस्यास् तर्कयाम् आस किं चन
29
tayā baddhamanaś cakṣuḥ pāśair guṇamayais tadā
na cacāla tato deśād bubudhe na ca kiṃ cana
तया बद्धमनश् चक्षुः पाशैर् गुणमयैस् तदा
न चचाल ततो देशाद् बुबुधे न च किं चन
30
asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam
lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्
लोकं निर्मथ्य धात्रेदं रूपम् आविष्कृतं कृतम्
31
evaṃ sa tarkayām āsa rūpadraviṇa saṃpadā
kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇas tadā
एवं स तर्कयाम् आस रूपद्रविण संपदा
कन्याम् असदृशीं लोके नृपः संवरणस् तदा
32
tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ
jagāma manasā cintāṃ kāmamārgaṇa pīḍitaḥ
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः
जगाम मनसा चिन्तां काममार्गण पीडितः
33
dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā
apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm
दह्यमानः स तीव्रेण नृपतिर् मन्मथाग्निना
अप्रगल्भां प्रगल्भः स ताम् उवाच यशस्विनीम्
34
kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi
kathaṃ ca nirjane 'raṇye carasy ekā śucismite
कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि
कथं च निर्जने 'रण्ये चरस्य् एका शुचिस्मिते
35
tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā
vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता
विभूषणम् इवैतेषां भूषणानाम् अभीप्सितम्
36
na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm
na ca bhogavatīṃ manye na gandharvī na mānuṣīm
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्
न च भोगवतीं मन्ये न गन्धर्वी न मानुषीम्
37
yā hi dṛṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ
na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini
या हि दृष्टा मया काश् चिच् छ्रुता वापि वराङ्गनाः
न तासां सदृशीं मन्ये त्वाम् अहं मत्तकाशिनि
38
evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā
kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana
एवं तां स महीपालो बभाषे न तु सा तदा
कामार्तं निर्जने 'रण्ये प्रत्यभाषत किं चन
39
tato lālapyamānasya pārthivasyāyatekṣaṇā
saudāmanīva sābhreṣu tatraivāntaradhīyata
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा
सुदामनीव साभ्रेषु तत्रैवान्तरधीयत
40
tām anvicchan sa nṛpatiḥ paricakrāma tat tadā
vanaṃ vanaja patrākṣīṃ bhramann unmattavat tadā
ताम् अन्विच्छन् स नृपतिः परिचक्राम तत् तदा
वनं वनज पत्राक्षीं भ्रमन्न् उन्मत्तवत् तदा