1
[s]
tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam
mandaraṃ parvata varaṃ latā jālasamāvṛtam
[स्]
ततो 'भ्रशिखराकारैर् गिरिशृङ्गैर् अलंकृतम्
मन्दरं पर्वत वरं लता जालसमावृतम्
2
nānāvihagasaṃghuṣṭaṃ nānā daṃṣṭri samākulam
kiṃnarair apsarobhiś ca devair api ca sevitam
नानाविहगसंघुष्टं नाना दंष्ट्रि समाकुलम्
किंनरैर् अप्सरोभिश् च देवैर् अपि च सेवितम्
3
ekādaśa sahasrāṇi yojanānāṃ samucchritam
adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam
एकादश सहस्राणि योजनानां समुच्छ्रितम्
अधो भूमेः सहस्रेषु तावत्स्व् एव प्रतिष्ठितम्
4
tam uddhartuṃ na śaktā vai sarve devagaṇās tadā
viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan
तम् उद्धर्तुं न शक्ता वै सर्वे देवगणास् तदा
विष्णुम् आसीनम् अभ्येत्य ब्रह्माणं चेदम् अब्रुवन्
5
bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām
mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ
भवन्ताव् अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः
6
tatheti cābravīd viṣṇur brahmaṇā saha bhārgava
tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ
nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān
तथेति चाब्रवीद् विष्णुर् ब्रह्मणा सह भार्गव
ततो 'नन्तः समुत्थाय ब्रह्मणा परिचोदितः
नारायणेन चाप्य् उक्तस् तस्मिन् कर्मणि वीर्यवान्
7
atha parvatarājānaṃ tam ananto mahābalaḥ
ujjahāra balād brahman savanaṃ savanaukasam
अथ पर्वतराजानं तम् अनन्तो महाबलः
उज्जहार बलाद् ब्रह्मन् सवनं सवनुकसम्
8
tatas tena surāḥ sārdhaṃ samudram upatasthire
tam ūcur amṛtārthāya nirmathiṣyāmahe jalam
ततस् तेन सुराः सार्धं समुद्रम् उपतस्थिरे
तम् ऊचुर् अमृतार्थाय निर्मथिष्यामहे जलम्
9
apāṃ patir athovāca mamāpy aṃśo bhavet tataḥ
soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti
अपां पतिर् अथोवाच ममाप्य् अंशो भवेत् ततः
सोढास्मि विपुलं मर्दं मन्दरभ्रमणाद् इति
10
ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ
girer adhiṣṭhānam asya bhavān bhavitum arhati
ऊचुश् च कूर्मराजानम् अकूपारं सुरासुराः
गिरेर् अधिष्ठानम् अस्य भवान् भवितुम् अर्हति
11
kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam
tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat
कूर्मेण तु तथेत्य् उक्त्वा पृष्ठम् अस्य समर्पितम्
तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रो 'भ्यपीडयत्
12
manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim
devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām
amṛtārthinas tato brahman sahitā daityadānavāḥ
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्
देवा मथितुम् आरब्धाः समुद्रं निधिम् अम्भसाम्
अमृतार्थिनस् ततो ब्रह्मन् सहिता दैत्यदानवाः
13
ekam antam upāśliṣṭā nāgarājño mahāsurāḥ
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ
एकम् अन्तम् उपाश्लिष्टा नागराज्ञो महासुराः
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः
14
ananto bhagavān devo yato nārāyaṇas tataḥ
śira udyamya nāgasya punaḥ punar avākṣipat
अनन्तो भगवान् देवो यतो नारायणस् ततः
शिर उद्यम्य नागस्य पुनः पुनर् अवाक्षिपत्
15
vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ
sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt
वासुकेर् अथ नागस्य सहसाक्षिप्यतः सुरैः
सधूमाः सार्चिषो वाता निष्पेतुर् असकृन् मुखात्
16
te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ
abhyavarṣan suragaṇāñ śramasaṃtāpa karśitān
ते धूमसंघाः संभूता मेघसंघाः सविद्युतः
अभ्यवर्षन् सुरगणाञ् श्रमसंताप कर्शितान्
17
tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ
surāsuragaṇān mālyaiḥ sarvataḥ samavākiran
तस्माच् च गिरिकूटाग्रात् प्रच्युताः पुष्पवृष्टयः
सुरासुरगणान् माल्यैः सर्वतः समवाकिरन्
18
babhūvātra mahāghoṣo mahāmegharavopamaḥ
udadher mathyamānasya mandareṇa surāsuraiḥ
बभूवात्र महाघोषो महामेघरवोपमः
उदधेर् मथ्यमानस्य मन्दरेण सुरासुरैः
19
tatra nānā jalacarā viniṣpiṣṭā mahādriṇā
vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi
तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा
विलयं समुपाजग्मुः शतशो लवणाम्भसि
20
vāruṇāni ca bhūtāni vividhāni mahīdharaḥ
pātālatalavāsīni vilayaṃ samupānayat
वारुणानि च भूतानि विविधानि महीधरः
पातालतलवासीनि विलयं समुपानयत्
21
tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam
nyapatan patagopetāḥ parvatāgrān mahādrumāḥ
तस्मिंश् च भ्राम्यमाणे 'द्रु संघृष्यन्तः परस्परम्
न्यपतन् पतगोपेताः पर्वताग्रान् महाद्रुमाः
22
teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ
vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim
तेषां संघर्षजश् चाग्निर् अर्चिर्भिः प्रज्वलन् मुहुः
विद्युद्भिर् इव नीलाभ्रम् आवृणोन् मन्दरं गिरिम्
23
dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān
vigatāsūni sarvāṇi sattvāni vividhāni ca
ददाह कुञ्जरांश् चैव सिंहांश् चैव विनिःसृतान्
विगतासूनि सर्वाणि सत्त्वानि विविधानि च
24
tam agnim amara śreṣṭhaḥ pradahantaṃ tatas tataḥ
vāriṇā meghajenendraḥ śamayām āsa sarvataḥ
तम् अग्निम् अमर श्रेष्ठः प्रदहन्तं ततस् ततः
वारिणा मेघजेनेन्द्रः शमयाम् आस सर्वतः
25
tato nānāvidhās tatra susruvuḥ sāgarāmbhasi
mahādrumāṇāṃ niryāsā bahavaś cauṣadhī rasāḥ
ततो नानाविधास् तत्र सुस्रुवुः सागराम्भसि
महाद्रुमाणां निर्यासा बहवश् चुषधी रसाः
26
teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca
amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt
तेषाम् अमृतवीर्याणां रसानां पयसैव च
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्
27
atha tasya samudrasya taj jātam udakaṃ payaḥ
rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam
अथ तस्य समुद्रस्य तज् जातम् उदकं पयः
रसोत्तमैर् विमिश्रं च ततः क्षीराद् अभूद् घृतम्
28
tato brahmāṇam āsīnaṃ devā varadam abruvan
śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat
ततो ब्रह्माणम् आसीनं देवा वरदम् अब्रुवन्
श्रान्ताः स्म सुभृशं ब्रह्मन् नोद्भवत्य् अमृतं च तत्
29
ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā
cirārabdham idaṃ cāpi sāgarasyāpi manthanam
ऋते नारायणं देवं दैत्या नागोत्तमास् तथा
चिरारब्धम् इदं चापि सागरस्यापि मन्थनम्
30
tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt
vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam
ततो नारायणं देवं ब्रह्मा वचनम् अब्रवीत्
विधत्स्वैषां बलं विष्णो भवान् अत्र परायणम्
31
[visṇu]
balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ
kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām
[विस्णु]
बलं ददामि सर्वेषां कर्मैतद् ये समास्थिताः
क्षोभ्यतां कलशः सर्वैर् मन्दरः परिवर्त्यताम्
32
[sūta]
nārāyaṇa vacaḥ śrutvā balinas te mahodadheḥ
tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam
[सूत]
नारायण वचः श्रुत्वा बलिनस् ते महोदधेः
तत् पयः सहिता भूयश् चक्रिरे भृशम् आकुलम्
33
tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt
prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ
ततः शतसहस्रांशुः समान इव सागरात्
प्रसन्नभाः समुत्पन्नः सोमः शीतांशुर् उज्ज्वलः
34
śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī
surā devī samutpannā turagaḥ pāṇḍuras tathā
श्रीर् अनन्तरम् उत्पन्ना घृतात् पाण्डुरवासिनी
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस् तथा
35
kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ
marīcivikacaḥ śrīmān nārāyaṇa urogataḥ
कुस्तुभश् च मणिर् दिव्य उत्पन्नो 'मृतसंभवः
मरीचिविकचः श्रीमान् नारायण उरोगतः
36
śrīḥ surā caiva somaś ca turagaś ca manojavaḥ
yato devās tato jagmur ādityapatham āśritāḥ
श्रीः सुरा चैव सोमश् च तुरगश् च मनोजवः
यतो देवास् ततो जग्मुर् आदित्यपथम् आश्रिताः
37
dhanvantaris tato devo vapuṣmān udatiṣṭhata
śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati
धन्वन्तरिस् ततो देवो वपुष्मान् उदतिष्ठत
श्वेतं कमण्डलुं बिभ्रद् अमृतं यत्र तिष्ठति
38
etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ
amṛtārthe mahān nādo mamedam iti jalpatām
एतद् अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः
अमृतार्थे महान् नादो ममेदम् इति जल्पताम्
39
tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ
strī rūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ
ततो नारायणो मायाम् आस्थितो मोहिनीं प्रभुः
स्त्री रूपम् अद्भुतं कृत्वा दानवान् अभिसंश्रितः