1
[ārj]
kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ
yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama
[ार्ज्]
कारणं ब्रूहि गन्धर्व किं तद् येन स्म धर्षिताः
यान्तो ब्रह्मविदः सन्तः सर्वे रात्राव् अरिंदम
2
[g]
anagnayo 'nāhutayo na ca vipra puraskṛtāḥ
yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana
[ग्]
अनग्नयो 'नाहुतयो न च विप्र पुरस्कृताः
यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन
3
yakṣarākṣasa gandharvāḥ piśācoragamānavāḥ
vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te
यक्षराक्षस गन्धर्वाः पिशाचोरगमानवाः
विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते
4
nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam
guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām
नारदप्रभृतीनां च देवर्षीणां मया श्रुतम्
गुणान् कथयतां वीर पूर्वेषां तव धीमताम्
5
svayaṃ cāpi mayā dṛṣṭaś caratā sāgarāmbarām
imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te
स्वयं चापि मया दृष्टश् चरता सागराम्बराम्
इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते
6
vede dhanuṣi cācāryam abhijānāmi te 'rjuna
viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam
वेदे धनुषि चाचार्यम् अभिजानामि ते 'र्जुन
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्
7
dharmaṃ vāyuṃ ca śakraṃ ca vijānāmy aśvinau tathā
pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān
pitṝn etān ahaṃ pārtha deva mānuṣasāttamān
धर्मं वायुं च शक्रं च विजानाम्य् अश्विनु तथा
पाण्डुं च कुरुशार्दूल षड् एतान् कुलवर्धनान्
पितঘन् एतान् अहं पार्थ देव मानुषसात्तमान्
8
divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ
bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः
9
uttamāṃ tu mano buddhiṃ bhavatāṃ bhāvitātmanām
jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām
उत्तमां तु मनो बुद्धिं भवतां भावितात्मनाम्
जानन्न् अपि च वः पार्थ कृतवान् इह धर्षणाम्
10
strī sakāśe ca kauravya na pumān kṣantum arhati
dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ
स्त्री सकाशे च कुरव्य न पुमान् क्षन्तुम् अर्हति
धर्षणाम् आत्मनः पश्यन् बाहुद्रविणम् आश्रितः
11
naktaṃ ca balam asmākaṃ bhūya evābhivardhate
yatas tato māṃ kaunteya sadāraṃ manyur āviśat
नक्तं च बलम् अस्माकं भूय एवाभिवर्धते
यतस् ततो मां कुन्तेय सदारं मन्युर् आविशत्
12
so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana
yena teneha vidhinā kīrtyamānaṃ nibodha me
सो 'हं त्वयेह विजितः संख्ये तापत्यवर्धन
येन तेनेह विधिना कीर्त्यमानं निबोध मे
13
brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi
yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā
ब्रह्मचर्यं परो धर्मः स चापि नियतस् त्वयि
यस्मात् तस्माद् अहं पार्थ रणे 'स्मिन् विजितस् त्वया
14
yas tu syāt kṣatriyaḥ kaś cit kāmavṛttaḥ paraṃtapa
naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana
यस् तु स्यात् क्षत्रियः कश् चित् कामवृत्तः परंतप
नक्तं च युधि युध्येत न स जीवेत् कथं चन
15
yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare
jayen naktaṃcarān sarvān sa purohita dhūr gataḥ
यस् तु स्यात् कामवृत्तो 'पि राजा तापत्य संगरे
जयेन् नक्तंचरान् सर्वान् स पुरोहित धूर् गतः
16
tasmāt tāpatya yat kiṃ cin nṛṇāṃ śreya ihepsitam
tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ
तस्मात् तापत्य यत् किं चिन् नृणां श्रेय इहेप्सितम्
तस्मिन् कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः
17
vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ
dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः
धर्मात्मानः कृतात्मानः स्युर् नृपाणां पुरोहिताः
18
jayaś ca niyato rājñaḥ svargaś ca syād anantaram
yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ
जयश् च नियतो राज्ञः स्वर्गश् च स्याद् अनन्तरम्
यस्य स्याद् धर्मविद् वाग्मी पुरोधाः शीलवाञ् शुचिः
19
lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum
purohitaṃ prakurvīta rājā guṇasamanvitam
लाभं लब्धुम् अलब्धं हि लब्धं च परिरक्षितुम्
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्
20
purohita mate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ
prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām
पुरोहित मते तिष्ठेद् य इच्छेत् पृथिवीं नृपः
प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम्
21
na hi kevalaśauryeṇa tāpatyābhijanena ca
jayed abrāhmaṇaḥ kaś cid bhūmiṃ bhūmipatiḥ kva cit
न हि केवलशुर्येण तापत्याभिजनेन च
जयेद् अब्राह्मणः कश् चिद् भूमिं भूमिपतिः क्व चित्