1
[vai]
te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ
samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ
[वै]
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः
समैर् उदङ्मुखैर् मार्गैर् यथोद्दिष्टं परंतपाः
2
te gacchantas tv ahorātraṃ tīrthaṃ somaśravāyaṇam
āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ
ते गच्छन्तस् त्व् अहोरात्रं तीर्थं सोमश्रवायणम्
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः
3
ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ
prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ
उल्मुकं तु समुद्यम्य तेषाम् अग्रे धनंजयः
प्रकाशार्थं ययु तत्र रक्षार्थं च महायशाः
4
tatra gaṅgā jale ramye vivikte krīḍayan striyaḥ
īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ
तत्र गङ्गा जले रम्ये विविक्ते क्रीडयन् स्त्रियः
ईर्ष्युर् गन्धर्वराजः स्म जलक्रीडाम् उपागतः
5
śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām
tena śabdena cāviṣṭaś cukrodha balavad balī
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्
तेन शब्देन चाविष्टश् चुक्रोध बलवद् बली
6
sa dṛṣṭvā pāṇḍavāṃs tatra saha mātrā paraṃtapān
visphārayan dhanur ghoram idaṃ vacanam avravīt
स दृष्ट्वा पाण्डवांस् तत्र सह मात्रा परंतपान्
विस्फारयन् धनुर् घोरम् इदं वचनम् अव्रवीत्
7
saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā
aśītibhis truṭair hīnaṃ taṃ muhūrtaṃ pracakṣate
संध्या संरज्यते घोरा पूर्वरात्रागमेषु या
अशीतिभिस् त्रुटैर् हीनं तं मुहूर्तं प्रचक्षते
8
vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām
śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्
शेषम् अन्यन् मनुष्याणां कामचारम् इह स्मृतम्
9
lobhāt pracāraṃ caratas tāsu velāsu vai narān
upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān
लोभात् प्रचारं चरतस् तासु वेलासु वै नरान्
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्
10
tato rātrau prāpnuvato jalaṃ brahmavido janāḥ
garhayanti narān sarvān balasthān nṛpatīn api
ततो रात्रु प्राप्नुवतो जलं ब्रह्मविदो जनाः
गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीन् अपि
11
ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata
kasmān māṃ nābhijānīta prāptaṃ bhāgīrathī jalam
आरात् तिष्ठत मा मह्यं समीपम् उपसर्पत
कस्मान् मां नाभिजानीत प्राप्तं भागीरथी जलम्
12
aṅgāraparṇaṃ gandharvaṃ vittamāṃ svabalāśrayam
ahaṃ hi mānī cerṣyuś ca kuberasya priyaḥ sakhā
अङ्गारपर्णं गन्धर्वं वित्तमां स्वबलाश्रयम्
अहं हि मानी चेर्ष्युश् च कुबेरस्य प्रियः सखा
13
aṅgāraparṇam iti ca khyataṃ vanam idaṃ mama
anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmy aham
अङ्गारपर्णम् इति च ख्यतं वनम् इदं मम
अनु गङ्गां च वाकां च चित्रं यत्र वसाम्य् अहम्
14
na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ
idaṃ samupasarpanti tat kiṃ samupasarpatha
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः
इदं समुपसर्पन्ति तत् किं समुपसर्पथ
15
[ārj]
samudre himavatpārśve nadyām asyāṃ ca durmate
rātrāv ahani saṃdhyau ca kasya kḷptaḥ parigrahaḥ
[ार्ज्]
समुद्रे हिमवत्पार्श्वे नद्याम् अस्यां च दुर्मते
रात्राव् अहनि संध्यु च कस्य कॄप्तः परिग्रहः
16
vayaṃ ca śaktisaṃpannā akāle tvām adhṛṣṇumaḥ
aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ
वयं च शक्तिसंपन्ना अकाले त्वाम् अधृष्णुमः
अशक्ता हि क्षणे क्रूरे युष्मान् अर्चन्ति मानवाः
17
purā himavataś caiṣā hemaśṛṅgād viniḥsṛtā
gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate
पुरा हिमवतश् चैषा हेमशृङ्गाद् विनिःसृता
गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते
18
iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ
deveṣu gaṅgā gandharva prāpnoty alaka nandatām
इयं भूत्वा चैकवप्रा शुचिर् आकाशगा पुनः
देवेषु गङ्गा गन्धर्व प्राप्नोत्य् अलक नन्दताम्
19
tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ
gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt
तथा पितঘन् वैतरणी दुस्तरा पापकर्मभिः
गङ्गा भवति गन्धर्व यथा द्वैपायनो 'ब्रवीत्
20
asaṃbādhā deva nadī svargasaṃpādanī śubhā
katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ
असंबाधा देव नदी स्वर्गसंपादनी शुभा
कथम् इच्छसि तां रोद्धुं नैष धर्मः सनातनः
21
anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam
na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathī jalam
अनिवार्यम् असंबाधं तव वाचा कथं वयम्
न स्पृशेम यथाकामं पुण्यं भागीरथी जलम्
22
[vai]
aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam
mumoca sāyakān dīptān ahīn āśīviṣān iva
[वै]
अङ्गारपर्णस् तच् छ्रुत्वा क्रुद्ध आनम्य कार्मुकम्
मुमोच सायकान् दीप्तान् अहीन् आशीविषान् इव
23
ulmukaṃ bhrāmayaṃs tūrṇaṃ pāṇḍavaś carma cottamam
vyapovāha śarāṃs tasya sarvān eva dhanaṃjayaḥ
उल्मुकं भ्रामयंस् तूर्णं पाण्डवश् चर्म चोत्तमम्
व्यपोवाह शरांस् तस्य सर्वान् एव धनंजयः
24
[ārj]
bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate
astrajñeṣu prayuktaiṣā phenavat pravilīyate
[ार्ज्]
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते
अस्त्रज्ञेषु प्रयुक्तैषा फेनवत् प्रविलीयते
25
mānuṣān ati gandharvān sarvān gandharva lakṣaye
tasmād astreṇa divyena yotsye 'haṃ na tu māyayā
मानुषान् अति गन्धर्वान् सर्वान् गन्धर्व लक्षये
तस्माद् अस्त्रेण दिव्येन योत्स्ये 'हं न तु मायया
26
purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ
bharadvājasya gandharva guruputraḥ śatakratoḥ
पुरास्त्रम् इदम् आग्नेयं प्रादात् किल बृहस्पतिः
भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः
27
bharadvājād agniveśyo agniveśyād gurur mama
sa tv idaṃ mahyam adadād droṇo brāhmaṇasattamaḥ
भरद्वाजाद् अग्निवेश्यो अग्निवेश्याद् गुरुर् मम
स त्व् इदं मह्यम् अददाद् द्रोणो ब्राह्मणसत्तमः
28
[vai]
ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha
pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat
[वै]
इत्य् उक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह
प्रदीप्तम् अस्त्रम् आग्नेयं ददाहास्य रथं तु तत्
29
virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam
astratejaḥ pramūḍhaṃ ca prapatantam avāṅmukham
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम्
अस्त्रतेजः प्रमूढं च प्रपतन्तम् अवाङ्मुखम्
30
śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ
bhrātṝn prati cakarṣātha so 'strapātād acetasam
शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः
भ्रातঘन् प्रति चकर्षाथ सो 'स्त्रपाताद् अचेतसम्
31
yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī
nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी
नाम्ना कुम्भीनसी नाम पतित्राणम् अभीप्सती
32
[gandharvī]
trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me
gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho
[गन्धर्वी]
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे
गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो
33
[y]
yuddhe jitaṃ yaśo hīnaṃ strī nātham aparākramam
ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana
[य्]
युद्धे जितं यशो हीनं स्त्री नाथम् अपराक्रमम्
को नु हन्याद् रिपुं त्वादृङ् मुञ्चेमं रिपुसूदन
34
[ārj]
aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ
pradiśaty abhayaṃ te 'dya kururājo yudhiṣṭhiraḥ
[ार्ज्]
अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः
प्रदिशत्य् अभयं ते 'द्य कुरुराजो युधिष्ठिरः
35
[g]
jito 'haṃ pūrvakaṃ nāma muñcāmy aṅgāraparṇatām
na ca ślāghe balenādya na nāmnā janasaṃsadi
[ग्]
जितो 'हं पूर्वकं नाम मुञ्चाम्य् अङ्गारपर्णताम्
न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि
36
sādhv imaṃ labdhavāṁl lābhaṃ yo 'haṃ divyāstradhāriṇam
gāndharvyā māyayā yoddhum icchāmi vayasā varam
साध्व् इमं लब्धवाṁल् लाभं यो 'हं दिव्यास्त्रधारिणम्
गान्धर्व्या मायया योद्धुम् इच्छामि वयसा वरम्
37
astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ
so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam
अस्त्राग्निना विचित्रो 'यं दग्धो मे रथ उत्तमः
सो 'हं चित्ररथो भूत्वा नाम्ना दग्धरथो 'भवम्
38
saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā
nivedayiṣye tām adya prāṇadāyā mahātmane
संभृता चैव विद्येयं तपसेह पुरा मया
निवेदयिष्ये ताम् अद्य प्राणदाया महात्मने
39
saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam
yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati
संस्तम्भितं हि तरसा जितं शरणम् आगतम्
यो 'रिं संयोजयेत् प्राणैः कल्याणं किं न सो 'र्हति
40
cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ
dadau sa viśvāvasave mahyaṃ viśvāvasur dadau
चक्षुषी नाम विद्येयं यां सोमाय ददु मनुः
ददु स विश्वावसवे मह्यं विश्वावसुर् ददु
41
seyaṃ kāpuruṣaṃ prāptā guru dattā praṇaśyati
āgamo 'syā mayā proktā vīryaṃ pratinibodha me
सेयं कापुरुषं प्राप्ता गुरु दत्ता प्रणश्यति
आगमो 'स्या मया प्रोक्ता वीर्यं प्रतिनिबोध मे
42
yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃ cana
tat paśyed yādṛśaṃ cecchet tādṛṣaṃ draṣṭum arhati
यच् चक्षुषा द्रष्टुम् इच्छेत् त्रिषु लोकेषु किं चन
तत् पश्येद् यादृशं चेच्छेत् तादृषं द्रष्टुम् अर्हति
43
samānapadye ṣan māsān sthito vidyāṃ labhed imām
anuneṣyāmy ahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte
समानपद्ये षन् मासान् स्थितो विद्यां लभेद् इमाम्
अनुनेष्याम्य् अहं विद्यां स्वयं तुभ्यं व्रते कृते
44
vidyayā hy anayā rājan vayaṃ nṛbhyo viśeṣitāḥ
aviśiṣṭāś ca devānām anubhāva pravartitāḥ
विद्यया ह्य् अनया राजन् वयं नृभ्यो विशेषिताः
अविशिष्टाश् च देवानाम् अनुभाव प्रवर्तिताः
45
gandharvajānām aśvānām ahaṃ puruṣasattama
bhrātṛbhyas tava pañcabhyaḥ pṛthag dātā śataṃ śatam
गन्धर्वजानाम् अश्वानाम् अहं पुरुषसत्तम
भ्रातृभ्यस् तव पञ्चभ्यः पृथग् दाता शतं शतम्
46
devagandharvavāhās te divyagandhā mano gamāḥ
kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṃhasaḥ
देवगन्धर्ववाहास् ते दिव्यगन्धा मनो गमाः
क्षीणाः क्षीणा भवन्त्य् एते न हीयन्ते च रंहसः
47
purā kṛtaṃ mahendrasya vajraṃ vṛtra nibarhaṇe
daśadhā śatadhā caiva tac chīrṇaṃ vṛtramūrdhani
पुरा कृतं महेन्द्रस्य वज्रं वृत्र निबर्हणे
दशधा शतधा चैव तच् छीर्णं वृत्रमूर्धनि
48
tato bhāgī kṛto devair vajrabhāga upāsyate
loke yat sādhanaṃ kiṃ cit sā vai vajratanuḥ smṛtā
ततो भागी कृतो देवैर् वज्रभाग उपास्यते
लोके यत् साधनं किं चित् सा वै वज्रतनुः स्मृता
49
vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam
vaiśyā vai dānavajrāś ca karma varjā yavīyasaḥ
वज्रपाणिर् ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम्
वैश्या वै दानवज्राश् च कर्म वर्जा यवीयसः
50
vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ
rathāṅgaṃ vaḍavā sūte sūtāś cāśveṣu ye matāḥ
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः
रथाङ्गं वडवा सूते सूताश् चाश्वेषु ये मताः
51
kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ
ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ
कामवर्णाः कामजवाः कामतः समुपस्थिताः
इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः
52
[ārj]
yadi prītena vā dattaṃ saṃśaye jīvitasya vā
vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye
[ार्ज्]
यदि प्रीतेन वा दत्तं संशये जीवितस्य वा
विद्या वित्तं श्रुतं वापि न तद् गन्धर्व कामये
53
[g]
saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate
jīvitasya pradānena prīto vidyāṃ dadāmi te
[ग्]
संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते
54
tvatto hy ahaṃ grahīṣyāmi astram āgneyam uttamam
tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha
त्वत्तो ह्य् अहं ग्रहीष्यामि अस्त्रम् आग्नेयम् उत्तमम्
तथैव सख्यं बीभत्सो चिराय भरतर्षभ