1
[vai]
vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu
ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatī sutaḥ
[वै]
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु
आजगामाथ तान् द्रष्टुं व्यासः सत्यवती सुतः
2
tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ
praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā
तम् आगतम् अभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस् तदा
3
samanujñāpya tān sarvān āsīnān munir abravīt
prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ
समनुज्ञाप्य तान् सर्वान् आसीनान् मुनिर् अब्रवीत्
प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वम् इदं वचः
4
api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ
api vipreṣu vaḥ pūjā pūjārheṣu na hīyate
अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः
अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते
5
atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ
vicitrāś ca kathās tās tāḥ punar evedam abravīt
अथ धर्मार्थवद् वाक्यम् उक्त्वा स भगवान् ऋषिः
विचित्राश् च कथास् तास् ताः पुनर् एवेदम् अब्रवीत्
6
āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā
आसीत् तपोवने का चिद् ऋषेः कन्या महात्मनः
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता
7
karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत
नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती
8
tapas taptum athārebhe patyartham asukhā tataḥ
toṣayām āsa tapasā sā kilogreṇa śaṃkaram
तपस् तप्तुम् अथारेभे पत्यर्थम् असुखा ततः
तोषयाम् आस तपसा सा किलोग्रेण शंकरम्
9
tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm
varaṃ varaya bhadraṃ te varado 'smīti bhāmini
तस्याः स भगवांस् तुष्टस् ताम् उवाच तपस्विनीम्
वरं वरय भद्रं ते वरदो 'स्मीति भामिनि
10
atheśvaram uvācedam ātmanaḥ sā vaco hitam
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
अथेश्वरम् उवाचेदम् आत्मनः सा वचो हितम्
पतिं सर्वगुणोपेतम् इच्छामीति पुनः पुनः
11
tām atha pratyuvācedam īśāno vadatāṃ varaḥ
pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ
ताम् अथ प्रत्युवाचेदम् ईशानो वदतां वरः
पञ्च ते पतयो भद्रे भविष्यन्तीति शंकरः
12
pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram
punar evābravīd deva idaṃ vacanam uttamam
प्रतिब्रुवन्तीम् एकं मे पतिं देहीति शंकरम्
पुनर् एवाब्रवीद् देव इदं वचनम् उत्तमम्
13
pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
पञ्चकृत्वस् त्वया उक्तः पतिं देहीत्य् अहं पुनः
देहम् अन्यं गतायास् ते यथोक्तं तद् भविष्यति
14
drupadasya kule jātā kanyā sā devarūpiṇī
nirdiṣṭā bhavatā patnī kṛṣṇā pārṣaty aninditā
द्रुपदस्य कुले जाता कन्या सा देवरूपिणी
निर्दिष्टा भवता पत्नी कृष्णा पार्षत्य् अनिन्दिता
15
pāñcāla nagaraṃ tasmāt praviśadhvaṃ mahābalāḥ
sukhinas tām anuprāpya bhaviṣyatha na saṃśayaḥ
पाञ्चाल नगरं तस्मात् प्रविशध्वं महाबलाः
सुखिनस् ताम् अनुप्राप्य भविष्यथ न संशयः