1
[vai]
etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan
sarve cāsvastha manaso babhūvus te mahārathāḥ
[वै]
एतच् छ्रुत्वा तु कुन्तेयाः शल्यविद्धा इवाभवन्
सर्वे चास्वस्थ मनसो बभूवुस् ते महारथाः
2
tataḥ kuntīsutān dṛṣṭvā vibhrāntān gatacetasaḥ
yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī
ततः कुन्तीसुतान् दृष्ट्वा विभ्रान्तान् गतचेतसः
युधिष्ठिरम् उवाचेदं वचनं सत्यवादिनी
3
cirarātroṣitāḥ smeha brāhmaṇasya niveśane
ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने
रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर
4
yānīha ramaṇīyāni vanāny upavanāni ca
sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama
यानीह रमणीयानि वनान्य् उपवनानि च
सर्वाणि तानि दृष्टानि पुनः पुनर् अरिंदम
5
punar dṛṣṭāni tāny eva prīṇayanti na nas tathā
bhaikṣaṃ ca na tathā vīra labhyate kurunandana
पुनर् दृष्टानि तान्य् एव प्रीणयन्ति न नस् तथा
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन
6
te vayaṃ sādhu pāñcālān gacchāma yadi manyase
apūrva darśanaṃ tāta ramaṇīyaṃ bhaviṣyati
ते वयं साधु पाञ्चालान् गच्छाम यदि मन्यसे
अपूर्व दर्शनं तात रमणीयं भविष्यति
7
subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana
yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ
सुभिक्षाश् चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन
यज्ञसेनश् च राजासु ब्रह्मण्य इति शुश्रुमः
8
ekatra ciravāso hi kṣamo na ca mato mama
te tatra sādhu gacchāmo yadi tvaṃ putra manyase
एकत्र चिरवासो हि क्षमो न च मतो मम
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे
9
[y]
bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam
anujāṃs tu na jānāmi gaccheyur neti vā punaḥ
[य्]
भवत्या यन् मतं कार्यं तद् अस्माकं परं हितम्
अनुजांस् तु न जानामि गच्छेयुर् नेति वा पुनः
10
[vai]
tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā
uvāca gamanaṃ te ca tathety evābruvaṃs tadā
[वै]
ततः कुन्ती भीमसेनम् अर्जुनं यमजु तथा
उवाच गमनं ते च तथेत्य् एवाब्रुवंस् तदा