1
[brāhmaṇa]
amarṣī drupado rājā karmasiddhān dvijarṣabhān
anvicchan paricakrāma brāhmaṇāvasathān bahūn
[ब्राह्मण]
अमर्षी द्रुपदो राजा कर्मसिद्धान् द्विजर्षभान्
अन्विच्छन् परिचक्राम ब्राह्मणावसथान् बहून्
2
putra janma parīpsan vai śokopahatacetanaḥ
nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat
पुत्र जन्म परीप्सन् वै शोकोपहतचेतनः
नास्ति श्रेष्ठं ममापत्यम् इति नित्यम् अचिन्तयत्
3
jātān putrān sa nirvedād dhig bandhūn iti cābravīt
niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā
जातान् पुत्रान् स निर्वेदाद् धिग् बन्धून् इति चाब्रवीत्
निःश्वासपरमश् चासीद् द्रोणं प्रतिचिकीर्षया
4
prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca
kṣātreṇa ca balenāsya cintayan nānvapadyata
pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च
क्षात्रेण च बलेनास्य चिन्तयन् नान्वपद्यत
प्रतिकर्तुं नृपश्रेष्ठो यतमानो 'पि भारत
5
abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
अभितः सो 'थ कल्माषीं गङ्गाकूले परिभ्रमन्
ब्राह्मणावसथं पुण्यम् आससाद महीपतिः
6
tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ
tathaiva nāmahā bhāgaḥ so 'paśyat saṃśitavratau
तत्र नास्नातकः कश् चिन् न चासीद् अव्रती द्विजः
तथैव नामहा भागः सो 'पश्यत् संशितव्रतु
7
yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ
saṃhitādhyayane yuktau gotrataś cāpi kāśyapau
याजोपयाजु ब्रह्मर्षी शाम्यन्तु पृषतात्मजः
संहिताध्ययने युक्तु गोत्रतश् चापि काश्यपु
8
tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau
sa tāv āmantrayām āsa sarvakāmair atandritaḥ
तारणे युक्तरूपु तु ब्राह्मणाव् ऋषिसत्तमु
स ताव् आमन्त्रयाम् आस सर्वकामैर् अतन्द्रितः
9
buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
prapede chandayan kāmair upayājaṃ dhṛtavratam
बुद्ध्वा तयोर् बलं बुद्धिं कनीयांसम् उपह्वरे
प्रपेदे छन्दयन् कामैर् उपयाजं धृतव्रतम्
10
pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
arhayitvā yathānyāyam upayājam uvāca saḥ
पादशुश्रूषणे युक्तः प्रियवाक् सर्वकामदः
अर्हयित्वा यथान्यायम् उपयाजम् उवाच सः
11
yena me karmaṇā brahman putraḥ syād droṇa mṛtyave
upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam
येन मे कर्मणा ब्रह्मन् पुत्रः स्याद् द्रोण मृत्यवे
उपयाज कृते तस्मिन् गवां दातास्मि ते 'र्बुदम्
12
yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet
sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃśayaḥ
यद् वा ते 'न्यद् द्विजश्रेष्ठ मनसः सुप्रियं भवेत्
सर्वं तत् ते प्रदाताहं न हि मे 'स्त्य् अत्र संशयः
13
ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha
ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ
इत्य् उक्तो नाहम् इत्य् एवं तम् ऋषिः प्रत्युवाच ह
आराधयिष्यन् द्रुपदः स तं पर्यचरत् पुनः
14
tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ
upayājo 'bravīd rājan kāle madhurayā girā
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः
उपयाजो 'ब्रवीद् राजन् काले मधुरया गिरा
15
jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
aparijñāta śaucāyāṃ bhūmau nipatitaṃ phalam
ज्येष्ठो भ्राता ममागृह्णाद् विचरन् वननिर्झरे
अपरिज्ञात शुचायां भूमु निपतितं फलम्
16
tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan
vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana
तद् अपश्यम् अहं भ्रातुर् असांप्रतम् अनुव्रजन्
विमर्शं संकरादाने नायं कुर्यात् कथं चन
17
dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ
vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet
दृष्ट्वा फलस्य नापश्यद् दोषा ये 'स्यानुबन्धिकाः
विविनक्ति न शुचं यः सो 'न्यत्रापि कथं भवेत्
18
saṃhitādhyayanaṃ kurvan vasan guru kule ca yaḥ
bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā
kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ
संहिताध्ययनं कुर्वन् वसन् गुरु कुले च यः
भैक्षम् उच्छिष्टम् अन्येषां भुङ्क्ते चापि सदा सदा
कीर्तयन् गुणम् अन्नानाम् अघृणी च पुनः पुनः
19
tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarka cakṣuṣā
taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati
तम् अहं फलार्थिनं मन्ये भ्रातरं तर्क चक्षुषा
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति
20
jugupsamāno nṛpatir manasedaṃ vicintayan
upayāja vacaḥ śrutvā nṛpatiḥ sarvadharmavit
abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
जुगुप्समानो नृपतिर् मनसेदं विचिन्तयन्
उपयाज वचः श्रुत्वा नृपतिः सर्वधर्मवित्
अभिसंपूज्य पूजार्हम् ऋषिं याजम् उवाच ह
21
ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho
droṇa vairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi
अयुतानि ददान्य् अष्टु गवां याजय मां विभो
द्रोण वैराभिसंतप्तं त्वं ह्लादयितुम् अर्हसि
22
sa hi brahmavidāṃ śreṣṭho brahmāstre cāpy anuttamaḥ
tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्य् अनुत्तमः
तस्माद् द्रोणः पराजैषीन् मां वै स सखिविग्रहे
23
kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ
kauravācārya mukhyasya bhāradvājasya dhīmataḥ
क्षत्रियो नास्ति तुल्यो 'स्य पृथिव्यां कश् चिद् अग्रणीः
कुरवाचार्य मुख्यस्य भारद्वाजस्य धीमतः
24
droṇasya śarajālāni prāṇidehaharāṇi ca
ṣaḍ aratni dhanuś cāsya dṛśyate 'pratimaṃ mahat
द्रोणस्य शरजालानि प्राणिदेहहराणि च
षड् अरत्नि धनुश् चास्य दृश्यते 'प्रतिमं महत्
25
sa hi brāhmaṇa vegena kṣātraṃ vegam asaṃśayam
pratihanti maheṣvāso bhāradvājo mahāmanāḥ
स हि ब्राह्मण वेगेन क्षात्रं वेगम् असंशयम्
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः
26
kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ
tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः
तस्य ह्य् अस्त्रबलं घोरम् अप्रसह्यं नरैर् भुवि
27
brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ
sametya sa dahaty ājau kṣatraṃ brahma puraḥsaraḥ
brahmakṣatre ca vihite brahmatejo viśiṣyate
ब्राह्मम् उच्चारयंस् तेजो हुताहुतिर् इवानलः
समेत्य स दहत्य् आजु क्षत्रं ब्रह्म पुरःसरः
ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते
28
so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam
सो 'हं क्षत्रबलाद् धीनो ब्रह्मतेजः प्रपेदिवान्
द्रोणाद् विशिष्टम् आसाद्य भवन्तं ब्रह्मवित्तमम्
29
droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
tat karma kuru me yāja nirvapāmy arbudaṃ gavām
द्रोणान्तकम् अहं पुत्रं लभेयं युधि दुर्जयम्
तत् कर्म कुरु मे याज निर्वपाम्य् अर्बुदं गवाम्
30
tathety uktā tu taṃ yājo yājyārtham upakalpayat
gurvartha iti cākāmam upayājam acodayat
yājo droṇa vināśāya pratijajñe tathā ca saḥ
तथेत्य् उक्ता तु तं याजो याज्यार्थम् उपकल्पयत्
गुर्वर्थ इति चाकामम् उपयाजम् अचोदयत्
याजो द्रोण विनाशाय प्रतिजज्ञे तथा च सः
31
tatas tasya narendrasya upayājo mahātapāḥ
ācakhyau karma vaitānaṃ tadā putraphalāya vai
ततस् तस्य नरेन्द्रस्य उपयाजो महातपाः
आचख्यु कर्म वैतानं तदा पुत्रफलाय वै
32
sa ca putro mahāvīryo mahātejā mahābalaḥ
iṣyate yad vidho rājan bhavitā te tathāvidhaḥ
स च पुत्रो महावीर्यो महातेजा महाबलः
इष्यते यद् विधो राजन् भविता ते तथाविधः
33
bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye
भारद्वाजस्य हन्तारं सो 'भिसंधाय भूमिपः
आजह्रे तत् तथा सर्वं द्रुपदः कर्मसिद्धये
34
yājas tu havanasyānte devīm āhvāpayat tadā
praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam
याजस् तु हवनस्यान्ते देवीम् आह्वापयत् तदा
प्रैहि मां राज्ञि पृषति मिथुनं त्वाम् उपस्थितम्
35
[devī]
avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca
sutārthenoparuddhāsmi tiṣṭha yāja mama priye
[देवी]
अवलिप्तं मे मुखं ब्रह्मन् पुण्यान् गन्धान् बिभर्मि च
सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये
36
[yāja]
yājena śrapitaṃ havyam upayājena mantritam
kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā
[याज]
याजेन श्रपितं हव्यम् उपयाजेन मन्त्रितम्
कथं कामं न संदध्यात् सा त्वं विप्रैहि तिष्ठ वा
37
[br]
evam ukte tu yājena hute haviṣi saṃskṛte
uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ
[ब्र्]
एवम् उक्ते तु याजेन हुते हविषि संस्कृते
उत्तस्थु पावकात् तस्मात् कुमारो देवसंनिभः
38
jvālā varṇo ghorarūpaḥ kirīṭī varma cottamam
bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ
ज्वाला वर्णो घोररूपः किरीटी वर्म चोत्तमम्
बिभ्रत् सखड्गः सशरो धनुष्मान् विनदन् मुहुः
39
so 'dhyārohad rathavaraṃ tena ca prayayau tadā
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
सो 'ध्यारोहद् रथवरं तेन च प्रययु तदा
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्व् इति
40
bhayāpaho rājaputraḥ pāñcālānāṃ yaśaḥ karaḥ
rājñaḥ śokāpaho jāta eṣa droṇa vadhāya vai
ity uvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā
भयापहो राजपुत्रः पाञ्चालानां यशः करः
राज्ञः शोकापहो जात एष द्रोण वधाय वै
इत्य् उवाच महद् भूतम् अदृश्यं खेचरं तदा
41
kumārī cāpi pāñcālī vedimadhyāt samutthitā
subhagā darśanīyāṅgī vedimadhyā manoramā
कुमारी चापि पाञ्चाली वेदिमध्यात् समुत्थिता
सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा
42
śyāmā padmapalāśākṣī nīlakuñcita mūrdhajā
mānuṣaṃ vigrahaṃ kṛtvā sākṣād amara varṇinī
श्यामा पद्मपलाशाक्षी नीलकुञ्चित मूर्धजा
मानुषं विग्रहं कृत्वा साक्षाद् अमर वर्णिनी
43
nīlotpalasamo gandho yasyāḥ krośāt pravāyati
yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवायति
या बिभर्ति परं रूपं यस्या नास्त्य् उपमा भुवि
44
tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī
sarvayoṣid varā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
तां चापि जातां सुश्रोणीं वाग् उवाचाशरीरिणी
सर्वयोषिद् वरा कृष्णा क्षयं क्षत्रं निनीषति
45
surakāryam iyaṃ kāle kariṣyati sumadhyamā
asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
सुरकार्यम् इयं काले करिष्यति सुमध्यमा
अस्या हेतोः क्षत्रियाणां महद् उत्पत्स्यते भयम्
46
tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā
तच् छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत्
न चैतान् हर्षसंपूणान् इयं सेहे वसुंधरा
47
tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī
na vai mad anyāṃ jananīṃ jānīyātām imāv iti
तु दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी
न वै मद् अन्यां जननीं जानीयाताम् इमाव् इति
48
tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
tayoś ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
तथेत्य् उवाच तां याजो राज्ञः प्रियचिकीर्षया
तयोश् च नामनी चक्रुर् द्विजाः संपूर्णमानसाः
49
dhṛṣṭatvād atidhṛṣṇutvād dharmād dyut saṃbhavād api
dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
धृष्टत्वाद् अतिधृष्णुत्वाद् धर्माद् द्युत् संभवाद् अपि
धृष्टद्युम्नः कुमारो 'यं द्रुपदस्य भवत्व् इति
50
kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
tathā tan mithunaṃ jajñe drupadasya mahāmakhe
कृष्णेत्य् एवाब्रुवन् कृष्णां कृष्णाभूत् सा हि वर्णतः
तथा तन् मिथुनं जज्ञे द्रुपदस्य महामखे
51
dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveśanam
upākarod astrahetor bhāradvājaḥ pratāpavān
धृष्टद्युम्नं तु पाञ्चाल्यम् आनीय स्वं विवेशनम्
उपाकरोद् अस्त्रहेतोर् भारद्वाजः प्रतापवान्