1
[brāhmaṇa]
gaṅgā dvāraṃ prati mahān babhūvarṣir mahātapāḥ
bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ
[ब्राह्मण]
गङ्गा द्वारं प्रति महान् बभूवर्षिर् महातपाः
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः
2
so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm
dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ
सो 'भिषेक्तुं गतो गङ्गां पूर्वम् एवागतां सतीम्
ददर्शाप्सरसं तत्र घृताचीम् आप्लुताम् ऋषिः
3
tasyā vāyur nadītīre vasanaṃ vyaharat tadā
apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ
तस्या वायुर् नदीतीरे वसनं व्यहरत् तदा
अपकृष्टाम्बरां दृष्ट्वा ताम् ऋषिश् चकमे ततः
4
tasyāṃ saṃsaktamanasaḥ kaumāra brahmacāriṇaḥ
hṛṣṭasya retaś caskanda tad ṛṣir droṇa ādadhe
तस्यां संसक्तमनसः कुमार ब्रह्मचारिणः
हृष्टस्य रेतश् चस्कन्द तद् ऋषिर् द्रोण आदधे
5
tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ
adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
ततः समभवद् द्रोणः कुमारस् तस्य धीमतः
अध्यगीष्ट स वेदांश् च वेदाङ्गानि च सर्वशः
6
bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ
tasyāpi drupado nāma tadā samabhavat sutaḥ
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः
तस्यापि द्रुपदो नाम तदा समभवत् सुतः
7
sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
स नित्यम् आश्रमं गत्वा द्रोणेन सह पार्षतः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः
8
tatas tu pṛṣate 'tīte sa rājā drupado 'bhavat
droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ
ततस् तु पृषते 'तीते स राजा द्रुपदो 'भवत्
द्रोणो 'पि रामं शुश्राव दित्सन्तं वसु सर्वशः
9
vanaṃ tu prathitaṃ rāmaṃ bharadvājasuto 'bravīt
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha
वनं तु प्रथितं रामं भरद्वाजसुतो 'ब्रवीत्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ
10
[rāma]
śarīramātram evādya mayedam avaśeṣitam
astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu
[राम]
शरीरमात्रम् एवाद्य मयेदम् अवशेषितम्
अस्त्राणि वा शरीरं वा ब्रह्मन्न् अन्यतरं वृणु
11
[droṇa]
astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca
prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān
[द्रोण]
अस्त्राणि चैव सर्वाणि तेषां संहारम् एव च
प्रयोगं चैव सर्वेषां दातुम् अर्हति मे भवान्
12
[brāhmaṇa]
tathety uktvā tatas tasmai pradadau bhṛgunandanaḥ
pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā
[ब्राह्मण]
तथेत्य् उक्त्वा ततस् तस्मै प्रददु भृगुनन्दनः
प्रतिगृह्य ततो द्रोणः कृतकृत्यो 'भवत् तदा
13
saṃprahṛṣṭamanāś cāpi rāmāt paramasaṃmatam
brahmāstraṃ samanuprāpya nareṣv abhyadhiko 'bhavat
संप्रहृष्टमनाश् चापि रामात् परमसंमतम्
ब्रह्मास्त्रं समनुप्राप्य नरेष्व् अभ्यधिको 'भवत्
14
tato drupadam āsādya bhāradvājaḥ pratāpavān
abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti
ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान्
अब्रवीत् पुरुषव्याघ्रः सखायं विद्धि माम् इति
15
[drupada]
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
[द्रुपद]
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते
16
[br]
sa viniścitya manasā pāñcālyaṃ prati buddhimān
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
[ब्र्]
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्
17
tasmai pautrān samādāya vasūni vividhāni ca
prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate
तस्मै पुत्रान् समादाय वसूनि विविधानि च
प्राप्ताय प्रददु भीष्मः शिष्यान् द्रोणाय धीमते
18
droṇaḥ śiṣyāṃs tataḥ sarvān idaṃ vacanam abravīt
samānīya tadā vidvān drupadasyāsukhāya vai
द्रोणः शिष्यांस् ततः सर्वान् इदं वचनम् अब्रवीत्
समानीय तदा विद्वान् द्रुपदस्यासुखाय वै
19
ācārya vetanaṃ kiṃ cid dhṛdi saṃparivartate
kṛtāstrais tat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ
आचार्य वेतनं किं चिद् धृदि संपरिवर्तते
कृतास्त्रैस् तत् प्रदेयं स्यात् तद् ऋतं वदतानघाः
20
yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ
tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः
ततो द्रोणो 'ब्रवीद् भूयो वेतनार्थम् इदं वचः
21
pārṣato drupado nāma chatravatyāṃ nareśvaraḥ
tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः
तस्यापकृष्य तद् राज्यं मम शीघ्रं प्रदीयताम्
22
tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi
droṇāya darśayām āsur baddhvā sasacivaṃ tadā
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि
द्रोणाय दर्शयाम् आसुर् बद्ध्वा ससचिवं तदा
23
[dro]
prārthayāmi tvayā sakhyaṃ punar eva narādhipa
arājā kila no rājñaḥ sakhā bhavitum arhati
[द्रो]
प्रार्थयामि त्वया सख्यं पुनर् एव नराधिप
अराजा किल नो राज्ञः सखा भवितुम् अर्हति
24
ataḥ prayatitaṃ rājye yajñasena mayā tava
rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
अतः प्रयतितं राज्ये यज्ञसेन मया तव
राजासि दक्षिणे कूले भागीरथ्याहम् उत्तरे