1
[j]
te tathā puruṣavyāghrā nihatya bakarākṣasam
ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ
[ज्]
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्
अत ऊर्ध्वं ततो ब्रह्मन् किम् अकुर्वत पाण्डवाः
2
[vai]
tatraiva nyavasan rājan nihatya bakarākṣasam
adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane
[वै]
तत्रैव न्यवसन् राजन् निहत्य बकराक्षसम्
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने
3
tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ
pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः
प्रतिश्रयार्थं तद् वेश्म ब्राह्मणस्याजगाम ह
4
sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā
dadau pratiśrayaṃ tasmai sadā sarvātithi vratī
स सम्यक् पूजयित्वा तं विद्वान् विप्रर्षभस् तदा
ददु प्रतिश्रयं तस्मै सदा सर्वातिथि व्रती
5
tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ
upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā
ततस् ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः
उपासां चक्रिरे विप्रं कथयानं कथास् तदा
6
kathayām āsa deśān sa tīrthāni vividhāni ca
rājñāṃ ca vividhāś caryāḥ purāṇi vividhāni ca
कथयाम् आस देशान् स तीर्थानि विविधानि च
राज्ञां च विविधाश् चर्याः पुराणि विविधानि च
7
sa tatrākathayad vipraḥ kathānte janamejaya
pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram
स तत्राकथयद् विप्रः कथान्ते जनमेजय
पाञ्चालेष्व् अद्भुताकारं याज्ञसेन्याः स्वयंवरम्
8
dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ
ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe
धृष्टद्युम्नस्य चोत्पत्तिम् उत्पत्तिं च शिखण्डिनः
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे
9
tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ
vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ
तद् अद्भुततमं श्रुत्वा लोके तस्य महात्मनः
विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः
10
kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt
vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्
वेदिमध्याच् च कृष्णायाः संभवः कथम् अद्भुतः
11
kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata
kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca
कथं द्रोणान् महेष्वासात् सर्वाण्य् अस्त्राण्य् अशिक्षत
कथं प्रियसखायु तु भिन्नु कस्य कृतेन च