1
[vai]
tena śabdena vitrasto janas tasyātha rakṣasaḥ
niṣpapāta gṛhād rājan sahaiva paricāribhiḥ
[वै]
तेन शब्देन वित्रस्तो जनस् तस्याथ रक्षसः
निष्पपात गृहाद् राजन् सहैव परिचारिभिः
2
tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ
sāntvayām āsa balavān samaye ca nyaveśayat
तान् भीतान् विगतज्ञानान् भीमः प्रहरतां वरः
सान्त्वयाम् आस बलवान् समये च न्यवेशयत्
3
na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit
hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti
न हिंस्या मानुषा भूयो युष्माभिर् इह कर्हि चित्
हिंसतां हि वधः शीघ्रम् एवम् एव भवेद् इति
4
tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata
evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam
तस्य तद् वचनं श्रुत्वा तानि रक्षांसि भारत
एवम् अस्त्व् इति तं प्राहुर् जगृहुः समयं च तम्
5
tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata
nagare pratyadṛśyanta narair nagaravāsibhiḥ
ततः प्रभृति रक्षांसि तत्र सुम्यानि भारत
नगरे प्रत्यदृश्यन्त नरैर् नगरवासिभिः
6
tato bhimas tam ādāya gatāsuṃ puruṣādakam
dvāradeśe vinikṣipya jagāmānupalakṣitaḥ
ततो भिमस् तम् आदाय गतासुं पुरुषादकम्
द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः
7
tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇa veśma tat
ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ
ततः स भीमस् तं हत्वा गत्वा ब्राह्मण वेश्म तत्
आचचक्षे यथावृत्तं राज्ञः सर्वम् अशेषतः
8
tato narā viniṣkrāntā nagarāt kālyam eva tu
dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam
ततो नरा विनिष्क्रान्ता नगरात् काल्यम् एव तु
ददृशुर् निहतं भूमु राक्षसं रुधिरोक्षितम्
9
tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham
ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare
तम् अद्रिकूटसदृशं विनिकीर्णं भयावहम्
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे
10
tataḥ sahasraśo rājan narā nagaravāsinaḥ
tatrājagmur bakaṃ draṣṭuṃ sastrī vṛddhakumārakāḥ
ततः सहस्रशो राजन् नरा नगरवासिनः
तत्राजग्मुर् बकं द्रष्टुं सस्त्री वृद्धकुमारकाः
11
tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam
daivatāny arcayāṃ cakruḥ sarva eva viśāṃ pate
ततस् ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम्
दैवतान्य् अर्चयां चक्रुः सर्व एव विशां पते
12
tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane
jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eta tat
ततः प्रगणयाम् आसुः कस्य वारो 'द्य भोजने
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एत तत्
13
evaṃ pṛṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān
uvāca nāgarān sarvān idaṃ viprarṣabhas tadā
एवं पृष्टस् तु बहुशो रक्षमाणश् च पाण्डवान्
उवाच नागरान् सर्वान् इदं विप्रर्षभस् तदा
14
ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ
dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābalaḥ
आज्ञापितं माम् अशने रुदन्तं सह बन्धुभिः
ददर्श ब्राह्मणः कश् चिन् मन्त्रसिद्धो महाबलः
15
paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca
abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च
अब्रवीद् ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्न् इव
16
prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane
mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān
प्रापयिष्याम्य् अहं तस्मै इदम् अन्नं दुरात्मने
मन्निमित्तं भयं चापि न कार्यम् इति वीर्यवान्
17
sa tadannam upādāya gato bakavanaṃ prati
tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam
स तदन्नम् उपादाय गतो बकवनं प्रति
तेन नूनं भवेद् एतत् कर्म लोकहितं कृतम्
18
tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ
vaiśyāḥ śūdrāś ca muditāś cakrur brahma mahaṃ tadā
ततस् ते ब्राह्मणाः सर्वे क्षत्रियाश् च सुविस्मिताः
वैश्याः शूद्राश् च मुदिताश् चक्रुर् ब्रह्म महं तदा