1
[vai]
tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ
bhīmaseno yayau tatra yatrāsau puruṣādakaḥ
[वै]
ततो रात्र्यां व्यतीतायाम् अन्नम् आदाय पाण्डवः
भीमसेनो ययु तत्र यत्रासु पुरुषादकः
2
āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī
ājuhāva tato nāmnā tadannam upayojayan
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली
आजुहाव ततो नाम्ना तदन्नम् उपयोजयन्
3
tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ
ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद् वचः
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः
4
mahākāyo mahāvego dārayann iva medinīm
triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanac chadam
महाकायो महावेगो दारयन्न् इव मेदिनीम्
त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच् छदम्
5
bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ
vivṛtya nayane kruddha idaṃ vacanam abravīt
भुञ्जानम् अन्नं तं दृष्ट्वा भीमसेनं स राक्षसः
विवृत्य नयने क्रुद्ध इदं वचनम् अब्रवीत्
6
ko 'yam annam idaṃ bhuṅkte madartham upakalpitam
paśyato mama durbuddhir yiyāsur yamasādanam
को 'यम् अन्नम् इदं भुङ्क्ते मदर्थम् उपकल्पितम्
पश्यतो मम दुर्बुद्धिर् यियासुर् यमसादनम्
7
bhīmasenas tu tac chrutvā prahasann iva bhārata
rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ
भीमसेनस् तु तच् छ्रुत्वा प्रहसन्न् इव भारत
राक्षसं तम् अनादृत्य भुङ्क्त एव पराङ्मुखः
8
tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau
abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ
ततः स भैरवं कृत्वा समुद्यम्य कराव् उभु
अभ्यद्रवद् भीमसेनं जिघांसुः पुरुषादकः
9
tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ
rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā
तथापि परिभूयैनं नेक्षमाणो वृकोदरः
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा
10
amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ
jaghāna pṛṣṭhaṃ pāṇibhyāṃm ubhābhyāṃ pṛṣṭhataḥ sthitaḥ
अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः
जघान पृष्ठं पाणिभ्यांम् उभाभ्यां पृष्ठतः स्थितः
11
tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ
naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ
तथा बलवता भीमः पाणिभ्यां भृशम् आहतः
नैवावलोकयाम् आस राक्षसं भुङ्क्त एव सः
12
tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ
tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī
ततः स भूयः संक्रुद्धो वृक्षम् आदाय राक्षसः
ताडयिष्यंस् तदा भीमं पुनर् अभ्यद्रवद् बली
13
tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ
vāry upaspṛśya saṃhṛṣṭas tasthau yudhi mahābalaḥ
ततो भीमः शनैर् भुक्त्वा तदन्नं पुरुषर्षभः
वार्य् उपस्पृश्य संहृष्टस् तस्थु युधि महाबलः
14
kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān
savyena pāṇinā bhīmaḥ prahasann iva bhārata
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्
सव्येन पाणिना भीमः प्रहसन्न् इव भारत
15
tataḥ sa punar udyamya vṛkṣān bahuvidhān balī
prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ
ततः स पुनर् उद्यम्य वृक्षान् बहुविधान् बली
प्राहिणोद् भीमसेनाय तस्मै भीमश् च पाण्डवः
16
tad vṛkṣayuddham abhavan mahīruha vināśanam
ghorarūpaṃ mahārāja bakapāṇḍavayor mahat
तद् वृक्षयुद्धम् अभवन् महीरुह विनाशनम्
घोररूपं महाराज बकपाण्डवयोर् महत्
17
nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam
bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम्
भुजाभ्यां परिजग्राह भीमसेनं महाबलम्
18
bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ
visphurantaṃ mahāvegaṃ vicakarṣa balād balī
भीमसेनो 'पि तद् रक्षः परिरभ्य महाभुजः
विस्फुरन्तं महावेगं विचकर्ष बलाद् बली
19
sa kṛṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam
samayujyata tīvreṇa śrameṇa puruṣādakaḥ
स कृष्यमाणो भीमेन कर्षमाणश् च पाण्डवम्
समयुज्यत तीव्रेण श्रमेण पुरुषादकः
20
tayor vegena mahatā pṛthivīsamakampata
pādapāṃś ca mahākāyāṃś cūrṇayām āsatus tadā
तयोर् वेगेन महता पृथिवीसमकम्पत
पादपांश् च महाकायांश् चूर्णयाम् आसतुस् तदा
21
hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha
niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ
हीयमानं तु तद् रक्षः समीक्ष्य भरतर्षभ
निष्पिष्य भूमु पाणिभ्यां समाजघ्ने वृकोदरः
22
tato 'sya jānunā pṛṣṭham avapīḍya balād iva
bāhunā parijagrāha dakṣiṇena śirodharām
ततो 'स्य जानुना पृष्ठम् अवपीड्य बलाद् इव
बाहुना परिजग्राह दक्षिणेन शिरोधराम्
23
savyena ca kaṭī deśe gṛhya vāsasi pāṇḍavaḥ
tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān
सव्येन च कटी देशे गृह्य वाससि पाण्डवः
तद् रक्षो द्विगुणं चक्रे नदन्तं भैरवान् रवान्