1
[vai]
kariṣya iti bhīmena pratijñāte tu bhārata
ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ
[वै]
करिष्य इति भीमेन प्रतिज्ञाते तु भारत
आजग्मुस् ते ततः सर्वे भैक्षम् आदाय पाण्डवाः
2
ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ
rahaḥ samupaviśyaikas tataḥ papraccha mātaram
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः
रहः समुपविश्यैकस् ततः पप्रच्छ मातरम्
3
kiṃ cikīrṣaty ayaṃ karma bhīmo bhīmaparākramaḥ
bhavaty anumate kac cid ayaṃ kartum ihecchati
किं चिकीर्षत्य् अयं कर्म भीमो भीमपराक्रमः
भवत्य् अनुमते कच् चिद् अयं कर्तुम् इहेच्छति
4
[ku]
mamaiva vacanād eṣa kariṣyati paraṃtapaḥ
brāhmaṇārthe mahat kṛtyaṃ moṣkāya nagarasya ca
[कु]
ममैव वचनाद् एष करिष्यति परंतपः
ब्राह्मणार्थे महत् कृत्यं मोष्काय नगरस्य च
5
[y]
kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam
parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ
[य्]
किम् इदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम्
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः
6
kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi
lokavṛtti viruddhaṃ vai putra tyāgāt kṛtaṃ tvayā
कथं परसुतस्यार्थे स्वसुतं त्यक्तुम् इच्छसि
लोकवृत्ति विरुद्धं वै पुत्र त्यागात् कृतं त्वया
7
yasya bāhū samāśritya sukhaṃ sarve svapāmahe
rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे
राज्यं चापहृतं क्षुद्रैर् आजिहीर्षामहे पुनः
8
yasya duryodhano vīryaṃ cintayann amitaujasaḥ
na śete vasatīḥ sarvā duḥkhāc chakuninā saha
यस्य दुर्योधनो वीर्यं चिन्तयन्न् अमितुजसः
न शेते वसतीः सर्वा दुःखाच् छकुनिना सह
9
yasya vīrasya vīryeṇa muktā jatu gṛhād vayam
anyebhyaś caiva pāpebhyo nihataś ca purocanaḥ
यस्य वीरस्य वीर्येण मुक्ता जतु गृहाद् वयम्
अन्येभ्यश् चैव पापेभ्यो निहतश् च पुरोचनः
10
yasya vīryaṃ samāśritya vasu pūrṇāṃ vasuṃdharām
imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān
यस्य वीर्यं समाश्रित्य वसु पूर्णां वसुंधराम्
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्
11
tasya vyavasitas tyāgo buddhim āsthāya kāṃ tvayā
kac cin na duḥkhair buddhis te viplutā gatacetasaḥ
तस्य व्यवसितस् त्यागो बुद्धिम् आस्थाय कां त्वया
कच् चिन् न दुःखैर् बुद्धिस् ते विप्लुता गतचेतसः
12
[ku]
yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram
na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā
[कु]
युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम्
न चायं बुद्धिदुर्बल्याद् व्यवसायः कृतो मया
13
iha viprasya bhavane vayaṃ putra sukhoṣitāḥ
tasya pratikriyā tāta mayeyaṃ prasamīkṣitā
etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati
इह विप्रस्य भवने वयं पुत्र सुखोषिताः
तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता
एतावान् एव पुरुषः कृतं यस्मिन् न नश्यति
14
dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatu gṛhe mahat
hiḍimbasya vadhāc caiva viśvāso me vṛkodare
दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतु गृहे महत्
हिडिम्बस्य वधाच् चैव विश्वासो मे वृकोदरे
15
bāhvor balaṃ hi bhīmasya nāgāyuta samaṃ mahat
yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt
बाह्वोर् बलं हि भीमस्य नागायुत समं महत्
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्
16
vṛkodara balo nānyo na bhūto na bhaviṣyati
yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam
वृकोदर बलो नान्यो न भूतो न भविष्यति
यो 'भ्युदीयाद् युधि श्रेष्ठम् अपि वज्रधरं स्वयम्
17
jātamātraḥ purā caiṣa mamāṅkāt patito girau
śarīragauravāt tasya śilā gātrair vicūrṇitā
जातमात्रः पुरा चैष ममाङ्कात् पतितो गिरु
शरीरगुरवात् तस्य शिला गात्रैर् विचूर्णिता
18
tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava
pratīkāraṃ ca viprasya tataḥ kṛtavatī matim
तद् अहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव
प्रतीकारं च विप्रस्य ततः कृतवती मतिम्
19
nedaṃ lobhān na cājñānān na ca mohād viniścitam
buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā
नेदं लोभान् न चाज्ञानान् न च मोहाद् विनिश्चितम्
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया
20
arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ
pratīkāraś ca vāsasya dharmaś ca carito mahān
अर्थु द्वाव् अपि निष्पन्नु युधिष्ठिर भविष्यतः
प्रतीकारश् च वासस्य धर्मश् च चरितो महान्
21
yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhi cit
kṣatriyaḥ sa śubhāṁl lokān prāpnuyād iti me śrutam
यो ब्राह्मणस्य साहाय्यं कुर्याद् अर्थेषु कर्हि चित्
क्षत्रियः स शुभाṁल् लोकान् प्राप्नुयाद् इति मे श्रुतम्
22
kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam
vipulāṃ kīrtim āpnoti loke 'smiṃś ca paratra ca
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम्
विपुलां कीर्तिम् आप्नोति लोके 'स्मिंश् च परत्र च
23
vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi
sa sarveṣv api lokeṣu prajā rañjayate dhruvam
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि
स सर्वेष्व् अपि लोकेषु प्रजा रञ्जयते ध्रुवम्
24
śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam
prāpnotīha kule janma sadravye rājasatkṛte
शूद्रं तु मोक्षयन् राजा शरणार्थिनम् आगतम्
प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते
25
evaṃ sa bhavagān vyāsaḥ purā kauravanandana
provāca sutarāṃ prājñas tasmād etac cikīrṣitam
एवं स भवगान् व्यासः पुरा कुरवनन्दन
प्रोवाच सुतरां प्राज्ञस् तस्माद् एतच् चिकीर्षितम्
26
[y]
upapannam idaṃ mātas tvayā yad buddhipūrvakam
ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam
dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam
[य्]
उपपन्नम् इदं मातस् त्वया यद् बुद्धिपूर्वकम्
आर्तस्य ब्राह्मणस्यैवम् अनुक्रोशाद् इदं कृतम्
ध्रुवम् एष्यति भीमो 'यं निहत्य पुरुषादकम्