1
[s]
etasminn eva kāle tu bhaginyau te tapodhana
apaśyatāṃ samāyāntam uccaiḥśravasam antikāt
[स्]
एतस्मिन्न् एव काले तु भगिन्यु ते तपोधन
अपश्यतां समायान्तम् उच्चैःश्रवसम् अन्तिकात्
2
yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan
mathyamāne 'mṛte jātam aśvaratnam anuttamam
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन्
मथ्यमाने 'मृते जातम् अश्वरत्नम् अनुत्तमम्
3
mahaughabalam aśvānām uttamaṃ javatāṃ varam
śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam
महुघबलम् अश्वानाम् उत्तमं जवतां वरम्
श्रीमन्तम् अजरं दिव्यं सर्वलक्षणलक्षितम्
4
[ṣ]
kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me
yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ
[ष्]
कथं तद् अमृतं देवैर् मथितं क्व च शंस मे
यत्र जज्ञे महावीर्यः सो 'श्वराजो महाद्युतिः
5
[s]
jvalantam acalaṃ meruṃ tejorāśim anuttamam
ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
[स्]
ज्वलन्तम् अचलं मेरुं तेजोराशिम् अनुत्तमम्
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः
6
kāñcanābharaṇaṃ citraṃ devagandharvasevitam
aprameyam anādhṛṣyam adharmabahulair janaiḥ
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम्
अप्रमेयम् अनाधृष्यम् अधर्मबहुलैर् जनैः
7
vyālair ācaritaṃ ghorair divyauṣadhividīpitam
nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
व्यालैर् आचरितं घोरैर् दिव्युषधिविदीपितम्
नाकम् आवृत्य तिष्ठन्तम् उच्छ्रयेण महागिरिम्
8
agamyaṃ manasāpy anyair nadī vṛkṣasamanvitam
nānā patagasaṃghaiś ca nāditaṃ sumanoharaiḥ
अगम्यं मनसाप्य् अन्यैर् नदी वृक्षसमन्वितम्
नाना पतगसंघैश् च नादितं सुमनोहरैः
9
tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham
ananta kalpam udviddhaṃ surāḥ sarve mahaujasaḥ
तस्य पृष्ठम् उपारुह्य बहुरत्नाचितं शुभम्
अनन्त कल्पम् उद्विद्धं सुराः सर्वे महुजसः
10
te mantrayitum ārabdhās tatrāsīnā divaukasaḥ
amṛtārthe samāgamya tapo niyamasaṃsthitāḥ
ते मन्त्रयितुम् आरब्धास् तत्रासीना दिवुकसः
अमृतार्थे समागम्य तपो नियमसंस्थिताः
11
tatra nārāyaṇo devo brāhmaṇam idam abravīt
cintayatsu sureṣv evaṃ mantrayatsu ca sarvaśaḥ
तत्र नारायणो देवो ब्राह्मणम् इदम् अब्रवीत्
चिन्तयत्सु सुरेष्व् एवं मन्त्रयत्सु च सर्वशः
12
devair asurasaṃghaiś ca mathyatāṃ kalaśodadhiḥ
bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau
देवैर् असुरसंघैश् च मथ्यतां कलशोदधिः
भविष्यत्य् अमृतं तत्र मथ्यमाने महोदधु