1
[kuntī]
na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana
upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ
[कुन्ती]
न विषादस् त्वया कार्यो भयाद् अस्मात् कथं चन
उपायः परिदृष्टो 'त्र तस्मान् मोक्षाय रक्षसः
2
ekas tava suto bālaḥ kanyā caikā tapasvinī
na te tayos tathā patnyā gamanaṃ tatra rocaye
एकस् तव सुतो बालः कन्या चैका तपस्विनी
न ते तयोस् तथा पत्न्या गमनं तत्र रोचये
3
mama pañca sutā brahmaṃs teṣām eko gamiṣyati
tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ
मम पञ्च सुता ब्रह्मंस् तेषाम् एको गमिष्यति
त्वदर्थं बलिम् आदाय तस्य पापस्य रक्षसः
4
[brāhmaṇa]
nāham etat kariṣyāmi jīvitārthī kathaṃ cana
brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam
[ब्राह्मण]
नाहम् एतत् करिष्यामि जीवितार्थी कथं चन
ब्राह्मणस्यातिथेश् चैव स्वार्थे प्राणैर् वियोजनम्
5
na tv etad akulīnāsu nādharmiṣṭhāsu vidyate
yad brāhmaṇārthe visṛjed ātmānam api cātmajam
न त्व् एतद् अकुलीनासु नाधर्मिष्ठासु विद्यते
यद् ब्राह्मणार्थे विसृजेद् आत्मानम् अपि चात्मजम्
6
ātmanas tu mayā śreyo boddhavyam iti rocaye
brahma vadhyātma vadhyā vā śreya ātmavadho mama
आत्मनस् तु मया श्रेयो बोद्धव्यम् इति रोचये
ब्रह्म वध्यात्म वध्या वा श्रेय आत्मवधो मम
7
brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate
abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama
ब्रह्मवध्या परं पापं निष्कृतिर् नात्र विद्यते
अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम
8
na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe
paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate
न त्व् अहं वधम् आकाङ्क्षे स्वयम् एवात्मनः शुभे
परैः कृते वधे पापं न किं चिन् मयि विद्यते
9
abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā
niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca
अभिसंधिकृते तस्मिन् ब्राह्मणस्य वधे मया
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रम् एव च
10
āgatasya gṛhe tyāgas tathaiva śaraṇārthinaḥ
yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam
आगतस्य गृहे त्यागस् तथैव शरणार्थिनः
याचमानस्य च वधो नृशंसं परमं मतम्
11
kuryān na ninditaṃ karma na nṛśaṃsaṃ kadā cana
iti pūrve mahātmāna āpad dharmavido viduḥ
कुर्यान् न निन्दितं कर्म न नृशंसं कदा चन
इति पूर्वे महात्मान आपद् धर्मविदो विदुः
12
śreyāṃs tu sahadārasya vināśo 'dya mama svayam
brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana
श्रेयांस् तु सहदारस्य विनाशो 'द्य मम स्वयम्
ब्राह्मणस्य वधं नाहम् अनुमंस्ये कथं चन
13
[kuntī]
mamāpy eṣā matir brahman viprā rakṣyā iti sthirā
na cāpy aniṣṭaḥ putro me yadi putraśataṃ bhavet
[कुन्ती]
ममाप्य् एषा मतिर् ब्रह्मन् विप्रा रक्ष्या इति स्थिरा
न चाप्य् अनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्
14
na cāsau rākṣasaḥ śakto mama putra vināśane
vīryavān mantrasiddhaś ca tejasvī ca suto mama
न चासु राक्षसः शक्तो मम पुत्र विनाशने
वीर्यवान् मन्त्रसिद्धश् च तेजस्वी च सुतो मम
15
rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam
mokṣayiṣyati cātmānam iti me niścitā matiḥ
राक्षसाय च तत् सर्वं प्रापयिष्यति भोजनम्
मोक्षयिष्यति चात्मानम् इति मे निश्चिता मतिः
16
samāgatāś ca vīreṇa dṛṣṭapūrvāś ca rākṣasāḥ
balavanto mahākāyā nihatāś cāpy anekaśaḥ
समागताश् च वीरेण दृष्टपूर्वाश् च राक्षसाः
बलवन्तो महाकाया निहताश् चाप्य् अनेकशः
17
na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana
vidyārthino hi me putrān viprakuryuḥ kutūhalāt
न त्व् इदं केषु चिद् ब्रह्मन् व्याहर्तव्यं कथं चन
विद्यार्थिनो हि मे पुत्रान् विप्रकुर्युः कुतूहलात्
18
guruṇā cānanujñāto grāhayed yaṃ suto mama
na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam
गुरुणा चाननुज्ञातो ग्राहयेद् यं सुतो मम
न स कुर्यात् तया कार्यं विद्ययेति सतां मतम्
19
[vai]
evam uktas tu pṛthayā sa vipro bhāryayā saha
hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam
[वै]
एवम् उक्तस् तु पृथया स विप्रो भार्यया सह
हृष्टः संपूजयाम् आस तद् वाक्यम् अमृतोपमम्