1
[kuntī]
kuto mūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ
viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum
[कुन्ती]
कुतो मूलम् इदं दुःखं ज्ञातुम् इच्छामि तत्त्वतः
विदित्वा अपकर्षेयं शक्यं चेद् अपकर्षितुम्
2
[brāhmaṇa]
upapannaṃ satām etad yad bravīṣi tapodhane
na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum
[ब्राह्मण]
उपपन्नं सताम् एतद् यद् ब्रवीषि तपोधने
न तु दुःखम् इदं शक्यं मानुषेण व्यपोहितुम्
3
samīpe nagarasyāsya bako vasati rākṣasaḥ
īśo janapadasyāsya purasya ca mahābalaḥ
समीपे नगरस्यास्य बको वसति राक्षसः
ईशो जनपदस्यास्य पुरस्य च महाबलः
4
puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ
rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः
रक्षत्य् असुरराण् नित्यम् इमं जनपदं बली
5
nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ
tat kṛte paracakrāc ca bhūtebhyaś ca na no bhayam
नगरं चैव देशं च रक्षोबलसमन्वितः
तत् कृते परचक्राच् च भूतेभ्यश् च न नो भयम्
6
vetanaṃ tasya vihitaṃ śālivāhasya bhojanam
mahiṣau puruṣaś caiko yas tad ādāya gacchati
वेतनं तस्य विहितं शालिवाहस्य भोजनम्
महिषु पुरुषश् चैको यस् तद् आदाय गच्छति
7
ekaikaś caiva puruṣas tat prayacchati bhojanam
sa vāro bahubhir varṣair bhavaty asutaro naraiḥ
एकैकश् चैव पुरुषस् तत् प्रयच्छति भोजनम्
स वारो बहुभिर् वर्षैर् भवत्य् असुतरो नरैः
8
tad vimokṣāya ye cāpi yatante puruṣāḥ kva cit
saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta
तद् विमोक्षाय ये चापि यतन्ते पुरुषाः क्व चित्
सपुत्रदारांस् तान् हत्वा तद् रक्षो भक्षयत्य् उत
9
vetrakīya gṛhe rājā nāyaṃ nayam ihāsthitaḥ
anāmayaṃ janasyāsya yena syād adya śāśvatam
वेत्रकीय गृहे राजा नायं नयम् इहास्थितः
अनामयं जनस्यास्य येन स्याद् अद्य शाश्वतम्
10
etad arhā vayaṃ nūnaṃ vasāmo durbalasya ye
viṣaye nityam udvignāḥ kurājānam upāśritāḥ
एतद् अर्हा वयं नूनं वसामो दुर्बलस्य ये
विषये नित्यम् उद्विग्नाः कुराजानम् उपाश्रिताः
11
brāhmaṇāḥ kasya vaktavyāḥ kasya vā chanda cāriṇaḥ
guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्द चारिणः
गुणैर् एते हि वास्यन्ते कामगाः पक्षिणो यथा
12
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
trayasya saṃcaye cāsya jñātīn putrāṃś ca dhārayet
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम्
त्रयस्य संचये चास्य ज्ञातीन् पुत्रांश् च धारयेत्
13
viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam
ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam
विपरीतं मया चेदं त्रयं सर्वम् उपार्जितम्
त इमाम् आपदं प्राप्य भृशं तप्स्यामहे वयम्
14
so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ
bhojanaṃ puruṣaś caikaḥ pradeyaṃ vetanaṃ mayā
सो 'यम् अस्मान् अनुप्राप्तो वारः कुलविनाशनः
भोजनं पुरुषश् चैकः प्रदेयं वेतनं मया
15
na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit
suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃ cana
gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्व चित्
सुहृज्जनं प्रदातुं च न शक्ष्यामि कथं चन
गतिं चापि न पश्यामि तस्मान् मोक्षाय रक्षसः