1
[vai]
tayor duḥkhitayor vākyam atimātraṃ niśamya tat
bhṛśaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata
[वै]
तयोर् दुःखितयोर् वाक्यम् अतिमात्रं निशम्य तत्
भृशं दुःखपरीताङ्गी कन्या ताव् अभ्यभाषत
2
kim idaṃ bhṛśaduḥkhārtau roravītho anāthavat
mamāpi śrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam
किम् इदं भृशदुःखार्तु रोरवीथो अनाथवत्
ममापि श्रूयतां किं चिच् छ्रुत्वा च क्रियतां क्षमम्
3
dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ
tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā
धर्मतो 'हं परित्याज्या युवयोर् नात्र संशयः
त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया
4
ity artham iṣyate 'patyaṃ tārayiṣyati mām iti
tasminn upasthite kāle tarataṃ plavavan mayā
इत्य् अर्थम् इष्यते 'पत्यं तारयिष्यति माम् इति
तस्मिन्न् उपस्थिते काले तरतं प्लववन् मया
5
iha vā tārayed durgād uta vā pretya tārayet
sarvathā tārayet putraḥ putra ity ucyate budhaiḥ
इह वा तारयेद् दुर्गाद् उत वा प्रेत्य तारयेत्
सर्वथा तारयेत् पुत्रः पुत्र इत्य् उच्यते बुधैः
6
ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ
tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ
आकाङ्क्षन्ते च दुहित्रान् अपि नित्यं पितामहाः
तान् स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः
7
bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi
acireṇaiva kālena vinaśyeta na saṃśayaḥ
भ्राता च मम बालो 'यं गते लोकम् अमुं त्वयि
अचिरेणैव कालेन विनश्येत न संशयः
8
tāte 'pi hi gate svarge vinaṣṭe ca mamānuje
piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet
ताते 'पि हि गते स्वर्गे विनष्टे च ममानुजे
पिण्डः पितঘणां व्युच्छिद्येत् तत् तेषाम् अप्रियं भवेत्
9
pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam
duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहम् असंशयम्
दुःखाद् दुःखतरं प्राप्य म्रियेयम् अतथोचिता
10
tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ
saṃtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṃśayam
त्वयि त्व् अरोगे निर्मुक्ते माता भ्राता च मे शिशुः
संतानश् चैव पिण्डश् च प्रतिष्ठास्यत्य् असंशयम्
11
ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila
sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल
स कृच्छ्रान् मोचयात्मानं मां च धर्मेण योजय
12
anāthā kṛpaṇā bālā yatra kva cana gāminī
bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata
अनाथा कृपणा बाला यत्र क्व चन गामिनी
भविष्यामि त्वया तात विहीना कृपणा बत
13
atha vāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam
phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram
अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम्
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्
14
atha vā yāsyase tatra tyaktvā māṃ dvijasattama
pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api
अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम
पीडिताहं भविष्यामि तद् अवेक्षस्व माम् अपि
15
tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama
ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja
तद् अस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज
16
avaśya karaṇīye 'rthe māṃ tvāṃ kālo 'tyagād ayam
tvayā dattena toyena bhaviṣyanti hitaṃ ca me
अवश्य करणीये 'र्थे मां त्वां कालो 'त्यगाद् अयम्
त्वया दत्तेन तोयेन भविष्यन्ति हितं च मे
17
kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi
yācamānāḥ parād annaṃ paridhāvemahi śvavat
किं न्व् अतः परमं दुःखं यद् वयं स्वर्गते त्वयि
याचमानाः पराद् अन्नं परिधावेमहि श्ववत्
18
tvayi tv aroge nirmukte kleśād asmāt sabāndhave
amṛte vasatī loke bhaviṣyāmi sukhānvitā
त्वयि त्व् अरोगे निर्मुक्ते क्लेशाद् अस्मात् सबान्धवे
अमृते वसती लोके भविष्यामि सुखान्विता
19
evaṃ bahuvidhaṃ tasyā niśamya paridevitam
pitā mātā ca sā caiva kanyā prarurudus trayaḥ
एवं बहुविधं तस्या निशम्य परिदेवितम्
पिता माता च सा चैव कन्या प्ररुरुदुस् त्रयः
20
tataḥ praruditān sarvān niśamyātha sutas tayoḥ
utphullanayano bālaḥ kalam avyaktam abravīt
ततः प्ररुदितान् सर्वान् निशम्याथ सुतस् तयोः
उत्फुल्लनयनो बालः कलम् अव्यक्तम् अब्रवीत्
21
mā rodīs tāta mā mātar mā svasas tvam iti bruvan
prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati
मा रोदीस् तात मा मातर् मा स्वसस् त्वम् इति ब्रुवन्
प्रहसन्न् इव सर्वांस् तान् एकैकं सो 'पसर्पति
22
tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt
anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam
ततः स तृणम् आदाय प्रहृष्टः पुनर् अब्रवीत्
अनेन तं हनिष्यामि राक्षसं पुरुषादकम्
23
tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat
bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān
तथापि तेषां दुःखेन परीतानां निशम्य तत्
बालस्य वाक्यम् अव्यक्तं हर्षः समभवन् महान्