1
[brāhmaṇī]
na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit
na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate
[ब्राह्मणी]
न संतापस् त्वया कार्यः प्राकृतेनेव कर्हि चित्
न हि संतापकालो 'यं वैद्यस्य तव विद्यते
2
avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ
avaśya bhāviny arthe vai saṃtāpo neha vidyate
अवश्यं निधनं सर्वैर् गन्तव्यम् इह मानवैः
अवश्य भाविन्य् अर्थे वै संतापो नेह विद्यते
3
bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate
vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai
भार्या पुत्रो 'थ दुहिता सर्वम् आत्मार्थम् इष्यते
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै
4
etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam
prāṇān api parityajya yad bhartṛhitam ācaret
एतद् धि परमं नार्याः कार्यं लोके सनातनम्
प्राणान् अपि परित्यज्य यद् भर्तृहितम् आचरेत्
5
tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham
bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaḥ karam
तच् च तत्र कृतं कर्म तवापीह सुखावहम्
भवत्य् अमुत्र चाक्षय्यं लोके 'स्मिंश् च यशः करम्
6
eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava
arthaś ca tava dharmaś ca bhūyān atra pradṛśyate
एष चैव गुरुर् धर्मो यं प्रवक्षाम्य् अहं तव
अर्थश् च तव धर्मश् च भूयान् अत्र प्रदृश्यते
7
yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi
kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā
यदर्थम् इष्यते भार्या प्राप्तः सो 'र्थस् त्वया मयि
कन्या चैव कुमारश् च कृताहम् अनृणा त्वया
8
samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā
na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe
समर्थः पोषणे चासि सुतयो रक्षणे तथा
न त्व् अहं सुतयोः शक्ता तथा रक्षणपोषणे
9
mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ
kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham
मम हि त्वद्विहीनायाः सर्वकामा न आपदः
कथं स्यातां सुतु बालु भवेयं च कथं त्व् अहम्
10
kathaṃ hi vidhavā nāthā bāla putrā vinā tvayā
mithunaṃ jīvayiṣyāmi sthitā sādhu gate pathi
कथं हि विधवा नाथा बाल पुत्रा विना त्वया
मिथुनं जीवयिष्यामि स्थिता साधु गते पथि
11
ahaṃ kṛtāvaliptaiś ca prārthyamānām imāṃ sutām
ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum
अहं कृतावलिप्तैश् च प्रार्थ्यमानाम् इमां सुताम्
अयुक्तैस् तव संबन्धे कथं शक्ष्यामि रक्षितुम्
12
utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ
prārthayanti janāḥ sarve vīra hīnāṃ tathā striyam
उत्सृष्टम् आमिषं भूमु प्रार्थयन्ति यथा खगाः
प्रार्थयन्ति जनाः सर्वे वीर हीनां तथा स्त्रियम्
13
sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ
sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम
14
kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām
pitṛpaitāmahe mārge niyoktum aham utsahe
कथं तव कुलस्यैकाम् इमां बालाम् असंस्कृताम्
पितृपैतामहे मार्गे नियोक्तुम् अहम् उत्सहे
15
kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān
anāthe sarvato lupte yathā tvaṃ dharmadarśivān
कथं शक्ष्यामि बाले 'स्मिन् गुणान् आधातुम् ईप्षितान्
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्
16
imām api ca te bālām anāthāṃ paribhūya mām
anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā
इमाम् अपि च ते बालाम् अनाथां परिभूय माम्
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा
17
tāṃ ced ahaṃ na ditseyaṃ tvad guṇair upabṛṃhitām
pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt
तां चेद् अहं न दित्सेयं त्वद् गुणैर् उपबृंहिताम्
प्रमथ्यैनां हरेयुस् ते हविर् ध्वाङ्क्षा इवाध्वरात्
18
saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ
anarha vaśam āpannām imāṃ cāpi sutāṃ tava
संप्रेक्षमाणा पुत्रं ते नानुरूपम् इवात्मनः
अनर्ह वशम् आपन्नाम् इमां चापि सुतां तव
19
avajñātā ca lokasya tathātmānam ajānatī
avaliptair narair brahman mariṣyāmi na saṃśayaḥ
अवज्ञाता च लोकस्य तथात्मानम् अजानती
अवलिप्तैर् नरैर् ब्रह्मन् मरिष्यामि न संशयः
20
tau vihīnau mayā bālau tvayā caiva mamātmajau
vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye
तु विहीनु मया बालु त्वया चैव ममात्मजु
विनश्येतां न संदेहो मत्स्याव् इव जलक्षये
21
tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam
tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi
त्रितयं सर्वथाप्य् एवं विनशिष्यत्य् असंशयम्
त्वया विहीनं तस्मात् त्वं मां परित्यक्तुम् अर्हसि
22
vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ
na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum
व्युष्टिर् एषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः
न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम्
23
parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā
bandhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me
परित्यक्तः सुतश् चायं दुहितेयं तथा मया
बन्धवाश् च परित्यक्तास् त्वदर्थं जीवितं च मे
24
yajñais tapobhir niyamair dānaiś ca vividhais tathā
viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ
यज्ञैस् तपोभिर् नियमैर् दानैश् च विविधैस् तथा
विशिष्यते स्त्रिया भर्तुर् नित्यं प्रियहिते स्थितिः
25
tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam
iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca
तद् इदं यच् चिकीर्षामि धर्म्यं परमसंमतम्
इष्टं चैव हितं चैव तव चैव कुलस्य च
26
iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ
āpad dharmavimokṣāya bhāryā cāpi satāṃ matam
इष्टानि चाप्य् अपत्यानि द्रव्याणि सुहृदः प्रियाः
आपद् धर्मविमोक्षाय भार्या चापि सतां मतम्
27
ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana
na samaṃ sarvam eveti budhānām eṣa niścayaḥ
एकतो वा कुलं कृत्स्नम् आत्मा वा कुलवर्धन
न समं सर्वम् एवेति बुधानाम् एष निश्चयः
28
sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā
anujānīhi mām ārya sutau me parirakṣa ca
स कुरुष्व मया कार्यं तारयात्मानम् आत्मना
अनुजानीहि माम् आर्य सुतु मे परिरक्ष च
29
avadhyāḥ striya ity āhur dharmajñā dharmaniścaye
dharmajñān rākṣasān āhur na hanyāt sa ca mām api
अवध्याः स्त्रिय इत्य् आहुर् धर्मज्ञा धर्मनिश्चये
धर्मज्ञान् राक्षसान् आहुर् न हन्यात् स च माम् अपि
30
niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ
ato mām eva dharmajña prasthāpayitum arhasi
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः
अतो माम् एव धर्मज्ञ प्रस्थापयितुम् अर्हसि
31
bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā
tvat prasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam
भुक्तं प्रियाण्य् अवाप्तानि धर्मश् च चरितो मया
त्वत् प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्य् अजीवितम्
32
jātaputrā ca vṛddhā ca priyakāmā ca te sadā
samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा
समीक्ष्यैतद् अहं सर्वं व्यवसायं करोम्य् अतः
33
utsṛjyāpi ca mām ārya vetsyasy anyām api striyam
tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava
उत्सृज्यापि च माम् आर्य वेत्स्यस्य् अन्याम् अपि स्त्रियम्
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस् तव
34
na cāpy adharmaḥ kalyāṇa bahu patnīkatā nṛṇām
strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane
न चाप्य् अधर्मः कल्याण बहु पत्नीकता नृणाम्
स्त्रीणाम् अधर्मः सुमहान् भर्तुः पूर्वस्य लङ्घने
35
etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam
ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau
एतत् सर्वं समीक्ष्य त्वम् आत्मत्यागं च गर्हितम्
आत्मानं तारय मया कुलं चेमु च दारकु