1
[j]
ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ
[ज्]
एकचक्रां गतास् ते तु कुन्तीपुत्रा महारथाः
अतः परं द्विजश्रेष्ठ किम् अकुर्वत पाण्डवाः
2
[vai]
ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane
[वै]
एकचक्रां गतास् ते तु कुन्तीपुत्रा महारथाः
ऊषुर् नातिचिरं कालं ब्राह्मणस्य निवेशने
3
ramaṇīyāni paśyanto vanāni vividhāni ca
pārthivān api coddeśān saritaś ca sarāṃsi ca
रमणीयानि पश्यन्तो वनानि विविधानि च
पार्थिवान् अपि चोद्देशान् सरितश् च सरांसि च
4
cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate
babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ
चेरुर् भैक्षं तदा ते तु सर्व एव विशां पते
बभूवुर् नागराणां च स्वैर् गुणैः प्रियदर्शनाः
5
nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi
tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि
तया विभक्तान् भागांस् ते भुञ्जते स्म पृथक् पृथक्
6
ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ
ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ
अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः
अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः
7
tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām
aticakrāma sumahān kālo 'tha bharatarṣabha
तथा तु तेषां वसतां तत्र राजन् महात्मनाम्
अतिचक्राम सुमहान् कालो 'थ भरतर्षभ
8
tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ
saṃgatyā bhīmasenas tu tatrāste pṛthayā saha
ततः कदा चिद् भैक्षाय गतास् ते भरतर्षभाः
संगत्या भीमसेनस् तु तत्रास्ते पृथया सह
9
athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane
bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने
भृशम् उत्पतितं घोरं कुन्ती शुश्राव भारत
10
rorūyamāṇāṃs tān sarvān paridevayataś ca sā
kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame
रोरूयमाणांस् तान् सर्वान् परिदेवयतश् च सा
कारुण्यात् साधुभावाच् च देवी राजन् न चक्षमे
11
mathyamāneva duḥkhena hṛdayena pṛthā tataḥ
uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ
मथ्यमानेव दुःखेन हृदयेन पृथा ततः
उवाच भीमं कल्याणी कृपान्वितम् इदं वचः
12
vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane
ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः
13
sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham
priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्व् अहम्
प्रियं कुर्याम् इति गृहे यत् कुर्युर् उषिताः सुखम्
14
etāvān puruṣas tāta kṛtaṃ yasmin na naśyati
yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ
एतावान् पुरुषस् तात कृतं यस्मिन् न नश्यति
यावच् च कुर्याद् अन्यो 'स्य कुर्याद् अभ्यधिकं ततः
15
tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam
tatrāsyā yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet
तद् इदं ब्राह्मणस्यास्य दुःखम् आपतितं ध्रुवम्
तत्रास्या यदि साहाय्यं कुर्याम सुकृतं भवेत्
16
[bhm]
jñāyatām asya yad duḥkhaṃ yataś caiva samutthitam
vidite vyavasiṣyāmi yady api syāt suduṣkaram
[भ्म्]
ज्ञायताम् अस्य यद् दुःखं यतश् चैव समुत्थितम्
विदिते व्यवसिष्यामि यद्य् अपि स्यात् सुदुष्करम्
17
[vai]
tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam
ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate
[वै]
तथा हि कथयन्तु तु भूयः शुश्रुवतुः स्वनम्
आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते
18
antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ
viveśa kuntī tvaritā baddhavatseva saurabhī
अन्तःपुरं ततस् तस्य ब्राह्मणस्य महात्मनः
विवेश कुन्ती त्वरिता बद्धवत्सेव सुरभी
19
tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca
duhitrā caiva sahitaṃ dadarśa vikṛtānanam
ततस् तं ब्राह्मणं तत्र भार्यया च सुतेन च
दुहित्रा चैव सहितं ददर्श विकृताननम्
20
[br]
dhig idaṃ jīvitaṃ loke 'nala sāram anarthakam
duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca
[ब्र्]
धिग् इदं जीवितं लोके 'नल सारम् अनर्थकम्
दुःखमूलं पराधीनं भृशम् अप्रियभागि च
21
jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ
jīvite vartamānasya dvandvānām āgamo dhruvaḥ
जीविते परमं दुःखं जीविते परमो ज्वरः
जीविते वर्तमानस्य द्वन्द्वानाम् आगमो ध्रुवः
22
ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate
etaiś ca viprayogo 'pi duḥkhaṃ paramakaṃ matam
एकात्मापि हि धर्मार्थु कामं च न निषेवते
एतैश् च विप्रयोगो 'पि दुःखं परमकं मतम्
23
āhuḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana
arthaprāptau ca narakaḥ kṛtsna evopapadyate
आहुः के चित् परं मोक्षं स च नास्ति कथं चन
अर्थप्राप्तु च नरकः कृत्स्न एवोपपद्यते
24
arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam
jātasnehasya cārtheṣu viprayoge mahattaram
अर्थेप्सुता परं दुःखम् अर्थप्राप्तु ततो 'धिकम्
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्
25
na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ
putradāreṇa vā sārdhaṃ prādraveyām anāmayam
न हि योगं प्रपश्यामि येन मुच्येयम् आपदः
पुत्रदारेण वा सार्धं प्राद्रवेयाम् अनामयम्
26
yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi
yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि
यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम्
27
iha jātā vivṛddhāsmi pitā ceha mameti ca
uktavaty asi durmedhe yācyamānā mayāsakṛt
इह जाता विवृद्धास्मि पिता चेह ममेति च
उक्तवत्य् असि दुर्मेधे याच्यमाना मयासकृत्
28
svargato hi pitā vṛddhas tathā mātā ciraṃ tava
bāndhavā bhūtapūrvāś ca tatra vāse tu kā ratiḥ
स्वर्गतो हि पिता वृद्धस् तथा माता चिरं तव
बान्धवा भूतपूर्वाश् च तत्र वासे तु का रतिः
29
so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama
bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama
सो 'यं ते बन्धुकामाया अशृण्वन्त्या वचो मम
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम
30
atha vā mad vināśo 'yaṃ na hi śakṣyāmi kaṃ cana
parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat
अथ वा मद् विनाशो 'यं न हि शक्ष्यामि कं चन
परित्यक्तुम् अहं बन्धुं स्वयं जीवन् नृशंसवत्
31
sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama
sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim
सहधर्मचरीं दान्तां नित्यं मातृसमां मम
सखायं विहितां देवैर् नित्यं परमिकां गतिम्
32
mātrā pitrā ca vihitāṃ sadā gārhasthya bhāginīm
varayitvā yathānyāyaṃ mantravat pariṇīya ca
मात्रा पित्रा च विहितां सदा गार्हस्थ्य भागिनीम्
वरयित्वा यथान्यायं मन्त्रवत् परिणीय च
33
kulīnāṃ śīlasaṃpannām apatyajananīṃ mama
tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm
parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām
कुलीनां शीलसंपन्नाम् अपत्यजननीं मम
त्वाम् अहं जीवितस्यार्थे साध्वीम् अनपकारिणीम्
परित्यक्तुं न शक्ष्यामि भार्यां नित्यम् अनुव्रताम्
34
kuta eva parityaktuṃ sutāṃ śakṣyāmy ahaṃ svaham
bālām aprāptavayasam ajātavyañjanākṛtim
कुत एव परित्यक्तुं सुतां शक्ष्याम्य् अहं स्वहम्
बालाम् अप्राप्तवयसम् अजातव्यञ्जनाकृतिम्
35
bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā
yasyāṃ dauhitrajāṁl lokān āśaṃse pitṛbhiḥ saha
svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe
भर्तुर् अर्थाय निक्षिप्तां न्यासं धात्रा महात्मना
यस्यां दुहित्रजाṁल् लोकान् आशंसे पितृभिः सह
स्वयम् उत्पाद्य तां बालां कथम् उत्स्रष्टुम् उत्सहे
36
manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ
kanyāyāṃ naiva tu punar mama tulyāv ubhau matau
मन्यन्ते के चिद् अधिकं स्नेहं पुत्रे पितुर् नराः
कन्यायां नैव तु पुनर् मम तुल्याव् उभु मतु
37
yasmiṁl lokāḥ prasūtiś ca sthitā nityam atho sukham
apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe
यस्मिṁल् लोकाः प्रसूतिश् च स्थिता नित्यम् अथो सुखम्
अपापां ताम् अहं बालां कथम् उत्स्रष्टुम् उत्सहे
38
ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ
tyaktā hy ete mayā vyaktaṃ neha śakṣyanti jīvitum
आत्मानम् अपि चोत्सृज्य तप्स्ये प्रेतवशं गतः
त्यक्ता ह्य् एते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्
39
eṣāṃ cānyatama tyāgo nṛśaṃso garhito budhaiḥ
ātmatyāge kṛte ceme mariṣyanti mayā vinā
एषां चान्यतम त्यागो नृशंसो गर्हितो बुधैः
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना