1
[vai]
te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn
apakramya yayū rājaṃs tvaramāṇā mahārathāḥ
[वै]
ते वनेन वनं वीरा घ्नन्तो मृगगणान् बहून्
अपक्रम्य ययू राजंस् त्वरमाणा महारथाः
2
matsyāṃs trigartān pāñcālān kīcakān antareṇa ca
ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca
मत्स्यांस् त्रिगर्तान् पाञ्चालान् कीचकान् अन्तरेण च
रमणीयान् वनोद्देशान् प्रेक्षमाणाः सरांसि च
3
jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ
saha kuntyā mahātmāno bibhratas tāpasaṃ vapuḥ
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः
सह कुन्त्या महात्मानो बिभ्रतस् तापसं वपुः
4
kva cid vahanto jananīṃ tvaramāṇā mahārathāḥ
kva cic chandena gacchantas te jagmuḥ prasabhaṃ punaḥ
क्व चिद् वहन्तो जननीं त्वरमाणा महारथाः
क्व चिच् छन्देन गच्छन्तस् ते जग्मुः प्रसभं पुनः
5
brāhmaṃ vedam adhīyānā vedāṅgāni ca sārvaśaḥ
nītiśāstraṃ ca dhārmajñā dadṛśus te pitāmaham
ब्राह्मं वेदम् अधीयाना वेदाङ्गानि च सार्वशः
नीतिशास्त्रं च धार्मज्ञा ददृशुस् ते पितामहम्
6
te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā
tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ
ते 'भिवाद्य महात्मानं कृष्णद्वैपायनं तदा
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः
7
[vyāsa]
mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ
yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ
[व्यास]
मयेदं मनसा पूर्वं विदितं भरतर्षभाः
यथा स्थितैर् अधर्मेण धार्तराष्ट्रैर् विवासिताः
8
tad viditvāsmi saṃprāptaś cikīrṣuḥ paramaṃ hitam
na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ
तद् विदित्वास्मि संप्राप्तश् चिकीर्षुः परमं हितम्
न विषादो 'त्र कर्तव्यः सर्वम् एतत् सुखाय वः
9
samās te caiva me sarve yūyaṃ caiva na saṃśayaḥ
dīnato bālataś caiva snehaṃ kurvanti bāndhavāḥ
समास् ते चैव मे सर्वे यूयं चैव न संशयः
दीनतो बालतश् चैव स्नेहं कुर्वन्ति बान्धवाः
10
tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam
snehapūrvaṃ cikīrṣāmi hitaṃ vas tan nibodhata
तस्माद् अभ्यधिकः स्नेहो युष्मासु मम सांप्रतम्
स्नेहपूर्वं चिकीर्षामि हितं वस् तन् निबोधत
11
idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam
vasateha praticchannā mamāgamanakāṅkṣiṇaḥ
इदं नगरम् अभ्याशे रमणीयं निरामयम्
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः
12
[vai]
evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān
ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ
[वै]
एवं स तान् समाश्वास्य व्यासः पार्थान् अरिंदमान्
एकचक्राम् अभिगतः कुन्तीम् आश्वासयत् प्रभुः
13
jīvaputri sutas te 'yaṃ dharmaputro yudhiṣṭhiraḥ
pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ
जीवपुत्रि सुतस् ते 'यं धर्मपुत्रो युधिष्ठिरः
पृथिव्यां पार्थिवान् सर्वान् प्रशासिष्यति धर्मराट्
14
dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī
bhīmasenārjuna balād bhokṣyaty ayam asaṃśayaḥ
धर्मेण जित्वा पृथिवीम् अखिलां धर्मविद् वशी
भीमसेनार्जुन बलाद् भोक्ष्यत्य् अयम् असंशयः
15
putrās tava ca mādryāś ca sarva eva mahārathāḥ
svarāṣṭre vihariṣyanti sukhaṃ sumanasas tadā
पुत्रास् तव च माद्र्याश् च सर्व एव महारथाः
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस् तदा
16
yakṣyanti ca naravyāghrā vijitya pṛthivīm imām
rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीम् इमाम्
राजसूयाश्वमेधाद्यैः क्रतुभिर् भूरिदक्षिणैः
17
anugṛhya suhṛdvargaṃ dhanena ca sukhena ca
pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च
पितृपैतामहं राज्यम् इह भोक्ष्यन्ति ते सुताः
18
evam uktvā niveśyainān brāhmaṇasya niveśane
abravīt pārthivaśreṣṭham ṛṣir dvaipāyanas tadā
एवम् उक्त्वा निवेश्यैनान् ब्राह्मणस्य निवेशने
अब्रवीत् पार्थिवश्रेष्ठम् ऋषिर् द्वैपायनस् तदा
19
iha māṃ saṃpratīkṣadhvam āgamiṣyāmy ahaṃ punaḥ
deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam
इह मां संप्रतीक्षध्वम् आगमिष्याम्य् अहं पुनः
देशकालु विदित्वैव वेत्स्यध्वं परमां मुदम्