1
[bhm]
smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm
hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam
[भ्म्]
स्मरन्ति वैरं रक्षांसि मायाम् आश्रित्य मोहिनीम्
हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम्
2
[y]
kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ
śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava
[य्]
क्रुद्धो 'पि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः
शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव
3
vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam
rakṣasas tasyā bhaginī kiṃ naḥ kruddhā kariṣyati
वधाभिप्रायम् आयान्तम् अवधीस् त्वं महाबलम्
रक्षसस् तस्या भगिनी किं नः क्रुद्धा करिष्यति
4
[vai]
hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ
yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt
[वै]
हिडिम्बा तु ततः कुन्तीम् अभिवाद्य कृताञ्जलिः
युधिष्ठिरं च कुन्तेयम् इदं वचनम् अब्रवीत्
5
ārye jānāsi yad duḥkham iha strīṇām anaṅgajam
tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe
आर्ये जानासि यद् दुःखम् इह स्त्रीणाम् अनङ्गजम्
तद् इदं माम् अनुप्राप्तं भीमसेनकृतं शुभे
6
soḍhuṃ tatparamaṃ duḥkhaṃ mayā kālapratīkṣayā
so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai
सोढुं तत्परमं दुःखं मया कालप्रतीक्षया
सो 'यम् अभ्यागतः कालो भविता मे सुखाय वै
7
mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā
vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ śubhe
मया ह्य् उत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा
वृतो 'यं पुरुषव्याघ्रस् तव पुत्रः पतिः शुभे
8
vareṇāpi tathānena tvayā cāpi yaśasvini
tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati
वरेणापि तथानेन त्वया चापि यशस्विनि
तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति
9
tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā
bhartrānena mahābhāge saṃyojaya sutena te
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा
भर्त्रानेन महाभागे संयोजय सुतेन ते
10
tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam
punaś caivāgamiṣyāmi viśrambhaṃ kuru me śubhe
तम् उपादाय गच्छेयं यथेष्टं देवरूपिणम्
पुनश् चैवागमिष्यामि विश्रम्भं कुरु मे शुभे
11
ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā
vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān
अहं हि मनसा ध्याता सर्वान् नेष्यामि वः सदा
वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान्
12
pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ
yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām
पृष्ठेन वो वहिष्यामि शीघ्रां गतिम् अभीप्सतः
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्
13
āpadas taraṇe prāṇān dhārayed yena yena hi
sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā
आपदस् तरणे प्राणान् धारयेद् येन येन हि
सर्वम् आदृत्य कर्तव्यं तद् धर्मम् अनुवर्तता
14
āpatsu yo dhārayati dhramaṃ dharmavid uttamaḥ
vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate
आपत्सु यो धारयति ध्रमं धर्मविद् उत्तमः
व्यसनं ह्य् एव धर्मस्य धर्मिणाम् आपद् उच्यते
15
puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate
yena yenācared dharmaṃ tasmin garhā na vidyate
पुण्यं प्राणान् धारयति पुण्यं प्राणदम् उच्यते
येन येनाचरेद् धर्मं तस्मिन् गर्हा न विद्यते
16
[y]
evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ
sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame
[य्]
एवम् एतद् यथात्थ त्वं हिडिम्बे नात्र संशयः
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे
17
snātaṃ kṛtāhnikaṃ bhadre kṛtakautuka maṅgalam
bhīmasenaṃ bhajethās tvaṃ prāg astagamanād raveḥ
स्नातं कृताह्निकं भद्रे कृतकुतुक मङ्गलम्
भीमसेनं भजेथास् त्वं प्राग् अस्तगमनाद् रवेः
18
ahaḥsu viharānena yathākāmaṃ manojavā
ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niśi
अहःसु विहरानेन यथाकामं मनोजवा
अयं त्व् आनयितव्यस् ते भीमसेनः सदा निशि
19
[vai]
tatheti tat pratijñāya hiḍimbā rākṣasī tadā
bhīmasenam upādāya ūrdhvam ācakrame tataḥ
[वै]
तथेति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा
भीमसेनम् उपादाय ऊर्ध्वम् आचक्रमे ततः
20
śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca
mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā
शैलशृङ्गेषु रम्येषु देवतायतनेषु च
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा
21
kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā
saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam
कृत्वा च परमं रूपं सर्वाभरणभूषिता
संजल्पन्ती सुमधुरं रमयाम् आस पाण्डवम्
22
tathaiva vanadurgeṣu puṣpitadrumasānuṣu
saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च
23
nadī dvīpapradeśeṣu vaiḍūrya sikatāsu ca
sutīrtha vanatoyāsu tathā girinadīṣu ca
नदी द्वीपप्रदेशेषु वैडूर्य सिकतासु च
सुतीर्थ वनतोयासु तथा गिरिनदीषु च
24
sagarasya pradeśeṣu maṇihemaciteṣu ca
pattaneṣu ca ramyeṣu mahāśālavaneṣu ca
सगरस्य प्रदेशेषु मणिहेमचितेषु च
पत्तनेषु च रम्येषु महाशालवनेषु च
25
devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu
guhyakānāṃ nivāseṣu tāpasāyataneṣu ca
देवारण्येषु पुण्येषु तथा पर्वतसानुषु
गुह्यकानां निवासेषु तापसायतनेषु च
26
sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca
bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च
बिभ्रती परमं रूपं रमयाम् आस पाण्डवम्
27
ramayantī tathā bhīmaṃ tatra tatra manojavā
prajajñe rākṣasī putraṃ bhīmasenān mahābalam
रमयन्ती तथा भीमं तत्र तत्र मनोजवा
प्रजज्ञे राक्षसी पुत्रं भीमसेनान् महाबलम्
28
virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam
bhīmarūpaṃ sutāmrauṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम्
भीमरूपं सुताम्रुष्ठं तीक्ष्णदंष्ट्रं महाबलम्
29
maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam
mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam
महेष्वासं महावीर्यं महासत्त्वं महाभुजम्
महाजवं महाकायं महामायम् अरिंदमम्
30
amānuṣāṃ mānuṣajaṃ bhīmavegaṃ mahābalam
yaḥ piśācān atīvānyān babhūvāti sa mānuṣān
अमानुषां मानुषजं भीमवेगं महाबलम्
यः पिशाचान् अतीवान्यान् बभूवाति स मानुषान्
31
bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate
sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī
बालो 'पि युवनं प्राप्तो मानुषेषु विशां पते
सर्वास्त्रेषु परं वीरः प्रकर्षम् अगमद् बली
32
sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca
kāmarūpadharāś caiva bhavanti bahurūpiṇaḥ
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च
कामरूपधराश् चैव भवन्ति बहुरूपिणः
33
praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā
mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ
प्रणम्य विकचः पादाव् अगृह्णात् स पितुस् तदा
मातुश् च परमेष्वासस् तु च नामास्य चक्रतुः
34
ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata
abhavat tena nāmāsya ghaṭotkaca iti sma ha
घटभासोत्कच इति मातरं सो 'भ्यभाषत
अभवत् तेन नामास्य घटोत्कच इति स्म ह
35
anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ
teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ
अनुरक्तश् च तान् आसीत् पाण्डवान् स घटोत्कचः
तेषां च दयितो नित्यम् आत्मभूतो बभूव सः
36
saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ
hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata
संवाससमयो जीर्ण इत्य् अभाषत तं ततः
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत
37
kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ
āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam
कृत्यकाल उपस्थास्ये पितঘन् इति घटोत्कचः
आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम्