1
[vai]
prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam
vismitāḥ puruṣā vyāghrā babhūvuḥ pṛthayā saha
[वै]
प्रबुद्धास् ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्
विस्मिताः पुरुषा व्याघ्रा बभूवुः पृथया सह
2
tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā
uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा
उवाच मधुरं वाक्यं सान्त्वपूर्वम् इदं शनैः
3
kasya tvaṃ suragarbhābhe kā cāsi varavarṇini
kena kāryeṇa suśroṇi kutaś cāgamanaṃ tava
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि
केन कार्येण सुश्रोणि कुतश् चागमनं तव
4
yadi vāsya vanasyāsi devatā yadi vāpsarāḥ
ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi
यदि वास्य वनस्यासि देवता यदि वाप्सराः
आचक्ष्व मम तत् सर्वं किमर्थं चेह तिष्ठसि
5
[hiḍimbā]
yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat
nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca
[हिडिम्बा]
यद् एतत् पश्यसि वनं नीलमेघनिभं महत्
निवासो राक्षसस्यैतद् धिडिम्बस्य ममैव च
6
tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini
bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि
भ्रात्रा संप्रेषिताम् आर्ये त्वां सपुत्रां जिघांसता
7
krūra buddher ahaṃ tasya vacanād āgatā iha
adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam
क्रूर बुद्धेर् अहं तस्य वचनाद् आगता इह
अद्राक्षं हेमवर्णाभं तव पुत्रं महुजसम्
8
tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe
coditā tava putrasya manmathena vaśānugā
ततो 'हं सर्वभूतानां भावे विचरता शुभे
चोदिता तव पुत्रस्य मन्मथेन वशानुगा
9
tato vṛto mayā bhartā tava putro mahābalaḥ
apanetuṃ ca yatito na caiva śakito mayā
ततो वृतो मया भर्ता तव पुत्रो महाबलः
अपनेतुं च यतितो न चैव शकितो मया
10
cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ
svayam evāgato hantum imān sarvāṃs tavātmajān
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः
स्वयम् एवागतो हन्तुम् इमान् सर्वांस् तवात्मजान्
11
sa tena mama kāntena tava putreṇa dhīmatā
balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā
स तेन मम कान्तेन तव पुत्रेण धीमता
बलाद् इतो विनिष्पिष्य व्यपकृष्टो महात्मना
12
vikarṣantau mahāvegau garjamānau parasparam
paśyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau
विकर्षन्तु महावेगु गर्जमानु परस्परम्
पश्यध्वं युधि विक्रान्ताव् एतु तु नरराक्षसु
13
[vai]
tasyā śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ
arjuno nakulaś caiva sahadevaś ca vīryavān
[वै]
तस्या श्रुत्वैव वचनम् उत्पपात युधिष्ठिरः
अर्जुनो नकुलश् चैव सहदेवश् च वीर्यवान्
14
tau te dadṛśur āsaktau vikarṣantau parasparam
kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau
तु ते ददृशुर् आसक्तु विकर्षन्तु परस्परम्
काङ्क्षमाणु जयं चैव सिंहाव् इव रणोत्कटु
15
tāv anyonyaṃ samāśliṣya vikarṣantau parasparam
dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ
ताव् अन्योन्यं समाश्लिष्य विकर्षन्तु परस्परम्
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः
16
vasudhā reṇusaṃvītau vasudhādharasaṃnibhau
vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau
वसुधा रेणुसंवीतु वसुधाधरसंनिभु
विभ्राजेतां यथा शैलु नीहारेणाभिसंवृतु
17
rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu
uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु
उवाचेदं वचः पार्थः प्रहसञ् शनकैर् इव
18
bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam
sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ
भीम मा भैर् महाबाहो न त्वां बुध्यामहे वयम्
समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः
19
sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam
nakulaḥ sahadevaś ca mātaraṃ gopayiṣyati
साहाय्ये 'स्मि स्थितः पार्थ योधयिष्यामि राक्षसम्
नकुलः सहदेवश् च मातरं गोपयिष्यति
20
[bhm]
udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā
na jātv ayaṃ punar jīven madbāhvantaram āgataḥ
[भ्म्]
उदासीनो निरीक्षस्व न कार्यः संभ्रमस् त्वया
न जात्व् अयं पुनर् जीवेन् मद्बाह्वन्तरम् आगतः
21
[ārj]
kim anena ciraṃ bhīma jīvatā pāparakṣasā
gantavyaṃ naciraṃ sthātum iha śakyam ariṃdama
[ार्ज्]
किम् अनेन चिरं भीम जीवता पापरक्षसा
गन्तव्यं नचिरं स्थातुम् इह शक्यम् अरिंदम
22
purā saṃrajyate prācī purā saṃdhyā pravartate
raudre muhūrte rakṣāṃsi prabalāni bhavanti ca
पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते
रुद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च
23
tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam
purā vikurute māyāṃ bhujayoḥ sāram arpaya
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्
पुरा विकुरुते मायां भुजयोः सारम् अर्पय
24
[vai]
arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ
utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam
[वै]
अर्जुनेनैवम् उक्तस् तु भीमो भीमस्य रक्षसः
उत्क्षिप्याभ्रामयद् देहं तूर्णं गुणशताधिकम्
25
[bhm]
vṛthā māṃsair vṛthā puṣṭo vṛthā vṛddho vṛthā matiḥ
vṛthā maraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
[भ्म्]
वृथा मांसैर् वृथा पुष्टो वृथा वृद्धो वृथा मतिः
वृथा मरणम् अर्हस् त्वं वृथाद्य न भविष्यसि
26
[ārj]
atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi
karomi tava sāhāyyaṃ śīghram eva nihanyatām
[ार्ज्]
अथ वा मन्यसे भारं त्वम् इमं राक्षसं युधि
करोमि तव साहाय्यं शीघ्रम् एव निहन्यताम्
27
atha vāpy aham evainaṃ haniṣyāmi vṛkodara
kṛtakarmā pariśrāntaḥ sādhu tāvad upārama
अथ वाप्य् अहम् एवैनं हनिष्यामि वृकोदर
कृतकर्मा परिश्रान्तः साधु तावद् उपारम
28
[vai]
tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ
niṣpiṣyainaṃ balād bhūmau paśumāram amārayat
[वै]
तस्य तद् वचनं श्रुत्वा भीमसेनो 'त्यमर्षणः
निष्पिष्यैनं बलाद् भूमु पशुमारम् अमारयत्
29
sa māryamāṇo bhīmena nanāda vipulaṃ svanam
pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhiḥ
स मार्यमाणो भीमेन ननाद विपुलं स्वनम्
पूरयंस् तद् वनं सर्वं जलार्द्र इव दुन्दुभिः
30
bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ
madhye bhaṅktvā sabalavān harṣayām āsa pāṇḍavān
भुजाभ्यां योक्त्रयित्वा तं बलवान् पाण्डुनन्दनः
मध्ये भङ्क्त्वा सबलवान् हर्षयाम् आस पाण्डवान्
31
hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭās te tarasvinaḥ
apūjayan naravyāghraṃ bhīmasenam ariṃdamam
हिडिम्बं निहतं दृष्ट्वा संहृष्टास् ते तरस्विनः
अपूजयन् नरव्याघ्रं भीमसेनम् अरिंदमम्
32
abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam
punar evārjuno vākyam uvācedaṃ vṛkodaram
अभिपूज्य महात्मानं भीमं भीमपराक्रमम्
पुनर् एवार्जुनो वाक्यम् उवाचेदं वृकोदरम्
33
nadūre nagaraṃ manye vanād asmād ahaṃ prabho
śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ
नदूरे नगरं मन्ये वनाद् अस्माद् अहं प्रभो
शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः