1
[vai]
bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva
bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt
[वै]
भीमसेनस् तु तं दृष्ट्वा राक्षसं प्रहसन्न् इव
भगिनीं प्रति संक्रुद्धम् इदं वचनम् अब्रवीत्
2
kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ
mām āsādaya durbuddhe tarasā tvaṃ narāśana
किं ते हिडिम्ब एतैर् वा सुखसुप्तैः प्रबोधितैः
माम् आसादय दुर्बुद्धे तरसा त्वं नराशन
3
mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi
viśeṣato 'napakṛte pareṇāpakṛte sati
मय्य् एव प्रहरैहि त्वं न स्त्रियं हन्तुम् अर्हसि
विशेषतो 'नपकृते परेणापकृते सति
4
na hīyaṃ svavaśā bālā kāmayaty adya mām iha
coditaiṣā hy anaṅgena śarīrāntara cāriṇā
bhaginī tava durbuddhe rākṣasānāṃ yaśohara
न हीयं स्ववशा बाला कामयत्य् अद्य माम् इह
चोदितैषा ह्य् अनङ्गेन शरीरान्तर चारिणा
भगिनी तव दुर्बुद्धे राक्षसानां यशोहर
5
tvan niyogena caiveyaṃ rūpaṃ mama samīkṣya ca
kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam
त्वन् नियोगेन चैवेयं रूपं मम समीक्ष्य च
कामयत्य् अद्य मां भीरुर् नैषा दूषयते कुलम्
6
anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa
mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi
अनङ्गेन कृते दोषे नेमां त्वम् इह राक्षस
मयि तिष्ठति दुष्टात्मन् न स्त्रियं हन्तुम् अर्हसि
7
samāgaccha mayā sārdham ekenaiko narāśana
aham eva nayiṣyāmi tvām adya yamasādanam
समागच्छ मया सार्धम् एकेनैको नराशन
अहम् एव नयिष्यामि त्वाम् अद्य यमसादनम्
8
adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām
kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम्
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः
9
adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te
karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश् च ते
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे
10
kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam
purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān
क्षणेनाद्य करिष्ये 'हम् इदं वनम् अकण्टकम्
पुरस्ताद् दूषितं नित्यं त्वया भक्षयता नरान्
11
adya tvāṃ bhaginī pāpakṛṣyamāṇaṃ mayā bhuvi
drakṣaty adripratīkāśaṃ siṃheneva mahādvipam
अद्य त्वां भगिनी पापकृष्यमाणं मया भुवि
द्रक्षत्य् अद्रिप्रतीकाशं सिंहेनेव महाद्विपम्
12
nirābādhās tvayi hate mayā rākṣasapāṃsana
vanam etac cariṣyanti puruṣā vanacāriṇaḥ
निराबाधास् त्वयि हते मया राक्षसपांसन
वनम् एतच् चरिष्यन्ति पुरुषा वनचारिणः
13
[hi]
garjitena vṛthā kiṃ te katthitena ca mānuṣa
kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ
[हि]
गर्जितेन वृथा किं ते कत्थितेन च मानुष
कृत्वैतत् कर्मणा सर्वं कत्थेथा माचिरं कृथाः
14
balinaṃ manyase yac ca ātmānam aparākramam
jñāsyasy adya samāgamya mayātmānaṃ balādhikam
बलिनं मन्यसे यच् च आत्मानम् अपराक्रमम्
ज्ञास्यस्य् अद्य समागम्य मयात्मानं बलाधिकम्
15
na tāvad etān hiṃsiṣye svapantv ete yathāsukham
eṣa tvām eva durbuddhe nihanmy adyāpriyaṃ vadam
न तावद् एतान् हिंसिष्ये स्वपन्त्व् एते यथासुखम्
एष त्वाम् एव दुर्बुद्धे निहन्म्य् अद्याप्रियं वदम्
16
pītvā tavāsṛg gātrebhyas tataḥ paścād imān api
haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm
पीत्वा तवासृग् गात्रेभ्यस् ततः पश्चाद् इमान् अपि
हनिष्यामि ततः पश्चाद् इमां विप्रियकारिणीम्
17
[vai]
evam uktvā tato bāhuṃ pragṛhyā puruṣādakaḥ
abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
[वै]
एवम् उक्त्वा ततो बाहुं प्रगृह्या पुरुषादकः
अभ्यधावत संक्रुद्धो भीमसेनम् अरिंदमम्
18
tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ
vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva
तस्याभिपततस् तूर्णं भीमो भीमपराक्रमः
वेगेन प्रहृतं बाहुं निजग्राह हसन्न् इव
19
nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha
tasmād deśād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā
निगृह्य तं बलाद् भीमो विस्फुरन्तं चकर्ष ह
तस्माद् देशाद् धनूंष्य् अष्टु सिंहः क्षुद्रमृगं यथा
20
tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ
bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद् धृतः
भीमसेनं समालिङ्ग्य व्यनदद् भैरवं रवम्
21
punar bhīmo balād enaṃ vicakarṣa mahābalaḥ
mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti
पुनर् भीमो बलाद् एनं विचकर्ष महाबलः
मा शब्दः सुखसुप्तानां भ्रातঘणां मे भवेद् इति
22
anyonyaṃ tau samāsādya vicakarṣatur ojasā
rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param
अन्योन्यं तु समासाद्य विचकर्षतुर् ओजसा
राक्षसो भीमसेनश् च विक्रमं चक्रतुः परम्
23
babhañjatur mahāvṛkṣāṁl latāś cākarṣatus tataḥ
mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau
बभञ्जतुर् महावृक्षाṁल् लताश् चाकर्षतुस् ततः
मत्ताव् इव सुसंरब्धु वारणु षष्टिहायनु