1
[vai]
tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ
avatīrya drumāt tasmād ājagāmātha pāṇḍavān
[वै]
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः
अवतीर्य द्रुमात् तस्माद् आजगामाथ पाण्डवान्
2
lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ
meghasaṃghāta varṣmā ca tīṣkṇadaṃṣṭrojjvalānanaḥ
लोहिताक्षो महाबाहुर् ऊर्ध्वकेशो महाबलः
मेघसंघात वर्ष्मा च तीष्क्णदंष्ट्रोज्ज्वलाननः
3
tam āpatantaṃ dṛṭvaiva tathā vikṛtadarśanam
hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ
तम् आपतन्तं दृट्वैव तथा विकृतदर्शनम्
हिडिम्बोवाच वित्रस्ता भीमसेनम् इदं वचः
4
āpataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ
tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru
आपतत्य् एष दुष्टात्मा संक्रुद्धः पुरुषादकः
त्वाम् अहं भ्रातृभिः सार्धं यद् ब्रवीमि तथा कुरु
5
ahaṃ kāmagamā vīra rakṣobalasamanvitā
āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā
अहं कामगमा वीर रक्षोबलसमन्विता
आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा
6
prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa
sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā
प्रबोधयैनान् संसुप्तान् मातरं च परंतप
सर्वान् एव गमिष्यामि गृहीत्वा वो विहायसा
7
[bhm]
mā bhais tvaṃ vipulaśroṇinaiṣa kaś cin mayi sthite
aham enaṃ haniṣyāmi prekṣantyās te sumadhyame
[भ्म्]
मा भैस् त्वं विपुलश्रोणिनैष कश् चिन् मयि स्थिते
अहम् एनं हनिष्यामि प्रेक्षन्त्यास् ते सुमध्यमे
8
nāyaṃ pratibalo bhīru rākṣasāpasado mama
soḍhuṃ yudhi parispandam atha vā sarvarākṣasāḥ
नायं प्रतिबलो भीरु राक्षसापसदो मम
सोढुं युधि परिस्पन्दम् अथ वा सर्वराक्षसाः
9
paśya bāhū suvṛttau me hastihastanibhāv imau
ūrū parighasaṃkāśau saṃhataṃ cāpy uro mama
पश्य बाहू सुवृत्तु मे हस्तिहस्तनिभाव् इमु
ऊरू परिघसंकाशु संहतं चाप्य् उरो मम
10
vikramaṃ me yathendrasya sādya drakṣyasi śobhane
māvamaṃsthāḥ pṛthuśroṇimatvā mām iha mānuṣam
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने
मावमंस्थाः पृथुश्रोणिमत्वा माम् इह मानुषम्
11
[hi]
nāvamanye naravyāghra tām ahaṃ devarūpiṇam
dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ
[हि]
नावमन्ये नरव्याघ्र ताम् अहं देवरूपिणम्
दृष्टापदानस् तु मया मानुषेष्व् एव राक्षसः
12
[vai]
tathā saṃjalpatas tasya bhīmasenasya bhārata
vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ
[वै]
तथा संजल्पतस् तस्य भीमसेनस्य भारत
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः
13
avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṃ vapuḥ
sragdāma pūritaśikhaṃ samagrendu nibhānanam
अवेक्षमाणस् तस्याश् च हिडिम्बो मानुषं वपुः
स्रग्दाम पूरितशिखं समग्रेन्दु निभाननम्
14
subhrū nāsākṣi keśāntaṃ sukumāranakha tvacam
sarvābharaṇasaṃyuktaṃ susūkṣmāmbara vāsasam
सुभ्रू नासाक्षि केशान्तं सुकुमारनख त्वचम्
सर्वाभरणसंयुक्तं सुसूक्ष्माम्बर वाससम्
15
tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoraham
puṃskāmāṃ śaṅkamānaś ca cukrodha puruṣādakaḥ
तां तथा मानुषं रूपं बिभ्रतीं सुमनोरहम्
पुंस्कामां शङ्कमानश् च चुक्रोध पुरुषादकः
16
saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama
utphālya vipule netre tatas tām idam abravīt
संक्रुद्धो राक्षसस् तस्या भगिन्याः कुरुसत्तम
उत्फाल्य विपुले नेत्रे ततस् ताम् इदम् अब्रवीत्
17
ko hi me bhoktukāmasyā vighnaṃ carati durmatiḥ
na bibheṣi hiḍimbe kiṃ mat kopād vipramohitā
को हि मे भोक्तुकामस्या विघ्नं चरति दुर्मतिः
न बिभेषि हिडिम्बे किं मत् कोपाद् विप्रमोहिता
18
dhik tvām asati puṃskāme mama vipriyakāriṇi
pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaḥ kari
धिक् त्वाम् असति पुंस्कामे मम विप्रियकारिणि
पूर्वेषां राक्षसेन्द्राणां सर्वेषाम् अयशः करि
19
yān imān āśritākārṣīr apriyaṃ sumahan mama
eṣa tān adya vai sarvān haniṣyāmi tvayā saha
यान् इमान् आश्रिताकार्षीर् अप्रियं सुमहन् मम
एष तान् अद्य वै सर्वान् हनिष्यामि त्वया सह
20
evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ
vadhāyābhipapātaināṃ dantair dantān upaspṛśan
एवम् उक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः
वधायाभिपपातैनां दन्तैर् दन्तान् उपस्पृशन्