1
[ṣaunaka]
saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ
āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ
[षुनक]
सुते कथय ताम् एतां विस्तरेण कथां पुनः
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः
2
madhuraṃ kathyate saumya ślakṣṇākṣara padaṃ tvayā
prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase
मधुरं कथ्यते सुम्य श्लक्ष्णाक्षर पदं त्वया
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे
3
asmac chuśrūṣaṇe nityaṃ pitā hi niratas tava
ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada
अस्मच् छुश्रूषणे नित्यं पिता हि निरतस् तव
आचष्टैतद् यथाख्यानं पिता ते त्वं तथा वद
4
[s]
āyusyam idam ākhyānam āstīkaṃ kathayāmi te
yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā
[स्]
आयुस्यम् इदम् आख्यानम् आस्तीकं कथयामि ते
यथा श्रुतं कथयतः सकाशाद् वै पितुर् मया
5
purā devayuge brahman prajāpatisute śubhe
āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe
पुरा देवयुगे ब्रह्मन् प्रजापतिसुते शुभे
आस्तां भगिन्यु रूपेण समुपेते 'द्भुते 'नघे
6
te bhārye kaśyapasyāstāṃ kadrūś ca vinatā ca ha
prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ
kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ
ते भार्ये कश्यपस्यास्तां कद्रूश् च विनता च ह
प्रादात् ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः
7
varātisarvaṃ śrutvaiva kaśyapād uttamaṃ ca te
harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau
वरातिसर्वं श्रुत्वैव कश्यपाद् उत्तमं च ते
हर्षाद् अप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियु
8
vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ
dvau putrau vinatā vavre kadrū putrādhikau bale
ojasā tejasā caiva vikrameṇādhikau sutau
वव्रे कद्रूः सुतान् नागान् सहस्रं तुल्यतेजसः
द्वु पुत्रु विनता वव्रे कद्रू पुत्राधिकु बले
ओजसा तेजसा चैव विक्रमेणाधिकु सुतु
9
tasyai bhartā varaṃ prādād adhyarthaṃ putram īpsitam
evam astv iti taṃ cāha kaśyapaṃ vinatā tadā
तस्यै भर्ता वरं प्रादाद् अध्यर्थं पुत्रम् ईप्सितम्
एवम् अस्त्व् इति तं चाह कश्यपं विनता तदा
10
kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau
kadrūś ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकु सुतु
कद्रूश् च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम्
11
dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ
te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat
धार्यु प्रयत्नतो गर्भाव् इत्य् उक्त्वा स महातपाः
ते भार्ये वरसंहृष्टे कश्यपो वनम् आविशत्
12
kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa
janayām āsa viprendra dve aṇḍe vinatā tadā
कालेन महता कद्रूर् अण्डानां दशतीर् दश
जनयाम् आस विप्रेन्द्र द्वे अण्डे विनता तदा
13
tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ
sopasvedeṣu bhāṇḍeṣu pañcavarṣaśatāni ca
तयोर् अण्डानि निदधुः प्रहृष्टाः परिचारिकाः
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च
14
tataḥ pañcaśate kāle kadrū putrā niviḥsṛtāḥ
aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛśyata
ततः पञ्चशते काले कद्रू पुत्रा निविःसृताः
अण्डाभ्यां विनतायास् तु मिथुनं न व्यदृश्यत
15
tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī
aṇḍaṃ bibheda vinatā tatra putram adṛkṣata
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी
अण्डं बिभेद विनता तत्र पुत्रम् अदृक्षत
16
pūrvārdha kāyasaṃpannam itareṇāprakāśatā
saputro roṣasaṃpannaḥ śaśāpainām iti śrutiḥ
पूर्वार्ध कायसंपन्नम् इतरेणाप्रकाशता
सपुत्रो रोषसंपन्नः शशापैनाम् इति श्रुतिः
17
yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā
śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi
यो 'हम् एवं कृतो मातस् त्वया लोभपरीतया
शरीरेणासमग्रो 'द्य तस्माद् दासी भविष्यसि
18
pañcavarṣaśatāny asyā yayā vispardhase saha
eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati
पञ्चवर्षशतान्य् अस्या यया विस्पर्धसे सह
एष च त्वां सुतो मातर् दास्यत्वान् मोक्षयिष्यति
19
yady enam api mātas tvaṃ mām ivāṇḍa vibhedanāt
na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam
यद्य् एनम् अपि मातस् त्वं माम् इवाण्ड विभेदनात्
न करिष्यस्य् अदेहं वा व्यङ्गं वापि तपस्विनम्
20
pratipālayitavyas te janma kālo 'sya dhīrayā
viśiṣṭa balam īpsantyā pañcavarṣaśatāt paraḥ
प्रतिपालयितव्यस् ते जन्म कालो 'स्य धीरया
विशिष्ट बलम् ईप्सन्त्या पञ्चवर्षशतात् परः
21
evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ
aruṇo dṛṣyate brahman prabhātasamaye sadā
एवं शप्त्वा ततः पुत्रो विनताम् अन्तरिक्षगः
अरुणो दृष्यते ब्रह्मन् प्रभातसमये सदा
22
garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ
sa jātamātro vinatāṃ parityajya kham āviśat
गरुडो 'पि यथाकालं जज्ञे पन्नगसूदनः
स जातमात्रो विनतां परित्यज्य खम् आविशत्