1
[vai]
tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ
avidūre vanāt tasmāc chāla vṛkṣam upāśritaḥ
[वै]
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः
अविदूरे वनात् तस्माच् छाल वृक्षम् उपाश्रितः
2
krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ
virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ
piśitepsuḥ kṣudhārtas tān apaśyata yadṛcchayā
क्रूरो मानुषमांसादो महावीर्यो महाबलः
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः
पिशितेप्सुः क्षुधार्तस् तान् अपश्यत यदृच्छया
3
ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān
jṛmbhamāṇo mahāvakraḥ punaḥ punar avekṣya ca
ऊर्ध्वाङ्गुलिः स कण्डूयन् धुन्वन् रूक्षाञ् शिरोरुहान्
जृम्भमाणो महावक्रः पुनः पुनर् अवेक्ष्य च
4
duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ
āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt
दुष्टो मानुषमांसादो महाकायो महाबलः
आघ्राय मानुषं गन्धं भगिनीम् इदम् अब्रवीत्
5
upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ
snehasravān prasravati jihvā paryeti me mukham
उपपन्नश् चिरस्याद्य भक्षो मम मनःप्रियः
स्नेहस्रवान् प्रस्रवति जिह्वा पर्येति मे मुखम्
6
aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpāta duḥsahāḥ
deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca
अष्टु दंष्ट्राः सुतीक्ष्णाग्राश् चिरस्यापात दुःसहाः
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च
7
ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api
uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu
आक्रम्य मानुषं कण्ठम् आच्छिद्य धमनीम् अपि
उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु
8
gaccha jānīhi ke tv ete śerate vanam āśritāḥ
mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me
गच्छ जानीहि के त्व् एते शेरते वनम् आश्रिताः
मानुषो बलवान् गन्धो घ्राणं तर्पयतीव मे
9
hatvaitān mānuṣān sarvān ānayasva mamāntikam
asmad viṣayasuptebhyo naitebhyo bhayam asti te
हत्वैतान् मानुषान् सर्वान् आनयस्व ममान्तिकम्
अस्मद् विषयसुप्तेभ्यो नैतेभ्यो भयम् अस्ति ते
10
eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ
bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः
भक्षयिष्याव सहितु कुरु तूर्णं वचो मम
11
bhrātur vacanam ājñāya tvaramāṇeva rākṣasī
jagāma tatra yatra sma pāṇḍavā bharatarṣabha
भ्रातुर् वचनम् आज्ञाय त्वरमाणेव राक्षसी
जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ
12
dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha
śayānān bhīmasenaṃ ca jāgrataṃ tv aparājitam
ददर्श तत्र गत्वा सा पाण्डवान् पृथया सह
शयानान् भीमसेनं च जाग्रतं त्व् अपराजितम्
13
dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam
rākṣasī kāmayām āsa rūpeṇāpratimaṃ bhuvi
दृष्ट्वैव भीमसेनं सा शालस्कन्धम् इवोद्गतम्
राक्षसी कामयाम् आस रूपेणाप्रतिमं भुवि
14
ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ
kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन् मम
15
nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam
patisneho 'tibalavān na tathā bhrātṛsauhṛdam
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम्
पतिस्नेहो 'तिबलवान् न तथा भ्रातृसुहृदम्
16
muhūrtam iva tṛptiś ca bhaved bhrātur mamaiva ca
hatair etair ahatvā tu modiṣye śāśvatiḥ samāḥ
मुहूर्तम् इव तृप्तिश् च भवेद् भ्रातुर् ममैव च
हतैर् एतैर् अहत्वा तु मोदिष्ये शाश्वतिः समाः
17
sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam
upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ
सा कामरूपिणी रूपं कृत्वा मानुषम् उत्तमम्
उपतस्थे महाबाहुं भीमसेनं शनैः शनैः
18
vilajjamāneva latā divyābharaṇabhūṣitā
smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt
विलज्जमानेव लता दिव्याभरणभूषिता
स्मितपूर्वम् इदं वाक्यं भीमसेनम् अथाब्रवीत्
19
kutas tvam asi saṃprāptaḥ kaś cāsi puruṣarṣabha
ka ime śerate ceha puruṣā devarūpiṇaḥ
कुतस् त्वम् असि संप्राप्तः कश् चासि पुरुषर्षभ
क इमे शेरते चेह पुरुषा देवरूपिणः
20
keyaṃ ca bṛhatī śyāmā sukumārī tavānagha
śete vanam idaṃ prāpya viśvastā svagṛhe yathā
केयं च बृहती श्यामा सुकुमारी तवानघ
शेते वनम् इदं प्राप्य विश्वस्ता स्वगृहे यथा
21
nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam
vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ
नेदं जानाति गहनं वनं राक्षससेवितम्
वसति ह्य् अत्र पापात्मा हिडिम्बो नाम राक्षसः
22
tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā
bibhakṣayiṣatā māṃsaṃ yusmākam amaropama
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा
बिभक्षयिषता मांसं युस्माकम् अमरोपम
23
sāhaṃ tvām abhisaṃprekṣya devagarbhasamaprabham
nānyaṃ bhartāram icchāmi satyam etad bravīmi te
साहं त्वाम् अभिसंप्रेक्ष्य देवगर्भसमप्रभम्
नान्यं भर्तारम् इच्छामि सत्यम् एतद् ब्रवीमि ते
24
etad vijñāya dharmajña yuktaṃ mayi samācara
kāmopahata cittāṅgīṃ bhajamānāṃ bhajasva mām
एतद् विज्ञाय धर्मज्ञ युक्तं मयि समाचर
कामोपहत चित्ताङ्गीं भजमानां भजस्व माम्
25
trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt
vatsyāvo giridurgeṣu bhartā bhava mamānagha
त्रास्ये 'हं त्वां महाबाहो राक्षसात् पुरुषादकात्
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ
26
antarikṣacarā hy asmi kāmato vicarāmi ca
atulām āpnuhi prītiṃ tatra tatra mayā saha
अन्तरिक्षचरा ह्य् अस्मि कामतो विचरामि च
अतुलाम् आप्नुहि प्रीतिं तत्र तत्र मया सह
27
[bhm]
mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān
parityajeta ko nv adya prabhavann iva rākṣasi
[भ्म्]
मातरं भ्रातरं ज्येष्ठं कनिष्ठान् अपरान् इमान्
परित्यजेत को न्व् अद्य प्रभवन्न् इव राक्षसि
28
ko hi suptān imān bhrātṝn dattvā rākṣasa bhojanam
mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ
को हि सुप्तान् इमान् भ्रातঘन् दत्त्वा राक्षस भोजनम्
मातरं च नरो गच्छेत् कामार्त इव मद्विधः
29
[rāks]
yat te priyaṃ tat kariṣye sarvān etān prabodhaya
mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt
[राक्स्]
यत् ते प्रियं तत् करिष्ये सर्वान् एतान् प्रबोधय
मोक्षयिष्यामि वः कामं राक्षसात् पुरुषादकात्
30
[bhm]
sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi
na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ
[भ्म्]
सुखसुप्तान् वने भ्रातঘन् मातरं चैव राक्षसि
न भयाद् बोधयिष्यामि भ्रातुस् तव दुरात्मनः
31
na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam
na manuṣyā na gandharvā na yakṣāś cārulocane
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्
न मनुष्या न गन्धर्वा न यक्षाश् चारुलोचने