1
[vai]
tena vikramatā tūrṇam ūruvegasamīritam
pravavāv anilo rājañ śuci śukrāgame yathā
[वै]
तेन विक्रमता तूर्णम् ऊरुवेगसमीरितम्
प्रववाव् अनिलो राजञ् शुचि शुक्रागमे यथा
2
sa mṛdnan puṣpitāṃś caiva phalitāṃś ca vanaspatīn
ārujan dāru gulmāṃś ca pathas tasya samīpajān
स मृद्नन् पुष्पितांश् चैव फलितांश् च वनस्पतीन्
आरुजन् दारु गुल्मांश् च पथस् तस्य समीपजान्
3
tathā vṛkṣān bhañjamāno jagāmāmita vikramaḥ
tasya vegena pāṇḍūnāṃ mūrccheva samajāyata
तथा वृक्षान् भञ्जमानो जगामामित विक्रमः
तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत
4
asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ
pathi pracchannam āsedur dhārtarāṣṭra bhayāt tadā
असकृच् चापि संतीर्य दूरपारं भुजप्लवैः
पथि प्रच्छन्नम् आसेदुर् धार्तराष्ट्र भयात् तदा
5
kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaśasvinīm
avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca
कृच्छ्रेण मातरं त्व् एकां सुकुमारीं यशस्विनीम्
अवहत् तत्र पृष्ठेन रोधःसु विषमेषु च
6
āgamaṃs te vanoddeśam alpamūlaphalodakam
krūra pakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ
आगमंस् ते वनोद्देशम् अल्पमूलफलोदकम्
क्रूर पक्षिमृगं घोरं सायाह्ने भरतर्षभाः
7
ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ
aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ
घोरा समभवत् संध्या दारुणा मृगपक्षिणः
अप्रकाशा दिशः सर्वा वातैर् आसन्न् अनार्तवैः
8
te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ
nāśaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā
ते श्रमेण च कुरव्यास् तृष्णया च प्रपीडिताः
नाशक्नुवंस् तदा गन्तुं निद्रया च प्रवृद्धया
9
tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat
nyagrodhaṃ vipulac chāyaṃ ramaṇīyam upādravat
ततो भीमो वनं घोरं प्रविश्य विजनं महत्
न्यग्रोधं विपुलच् छायं रमणीयम् उपाद्रवत्
10
tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ
pānīyaṃ mṛgayāmīha viśramadhvam iti prabho
तत्र निक्षिप्य तान् सर्वान् उवाच भरतर्षभः
पानीयं मृगयामीह विश्रमध्वम् इति प्रभो
11
ete ruvanti madhuraṃ sārasā jalacāriṇaḥ
dhruvam atra jalasthāyo mahān iti matir mama
एते रुवन्ति मधुरं सारसा जलचारिणः
ध्रुवम् अत्र जलस्थायो महान् इति मतिर् मम
12
anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata
jagāma tatra yatra sma ruvanti jalacāriṇaḥ
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत
जगाम तत्र यत्र स्म रुवन्ति जलचारिणः
13
sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha
uttarīyeṇa pānīyam ājahāra tadā nṛpa
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ
उत्तरीयेण पानीयम् आजहार तदा नृप
14
gavyūti mātrād āgatya tvarito mātaraṃ prati
sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃś ca vasudhātale
bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ
गव्यूति मात्राद् आगत्य त्वरितो मातरं प्रति
स सुप्तां मातरं दृष्ट्वा भ्रातঘंश् च वसुधातले
भृशं दुःखपरीतात्मा विललाप वृकोदरः
15
śayaneṣu parārdhyeṣu ye purā vāraṇāvate
nādhijagmus tadā nidrāṃ te 'dya suptā mahītale
शयनेषु परार्ध्येषु ये पुरा वारणावते
नाधिजग्मुस् तदा निद्रां ते 'द्य सुप्ता महीतले
16
svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ
kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām
स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः
कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम्
17
snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ
prāsādaśayanāṃ nityaṃ puṇḍarīkāntara prabhām
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर् महात्मनः
प्रासादशयनां नित्यं पुण्डरीकान्तर प्रभाम्
18
sukumāratarāṃ strīṇāṃ mahārhaśayanocitām
śayānāṃ paśyatādyeha pṛthivyām atathocitām
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम्
शयानां पश्यताद्येह पृथिव्याम् अतथोचिताम्
19
dharmād indrāc ca vāyoś ca suṣuve yā sutān imān
seyaṃ bhūmau pariśrāntā śete hy adyātathocitā
धर्माद् इन्द्राच् च वायोश् च सुषुवे या सुतान् इमान्
सेयं भूमु परिश्रान्ता शेते ह्य् अद्यातथोचिता
20
kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param
yo 'ham adya naravyāghrān suptān paśyāmi bhūtale
किं नु दुःखतरं शक्यं मया द्रष्टुम् अतः परम्
यो 'हम् अद्य नरव्याघ्रान् सुप्तान् पश्यामि भूतले
21
triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ
so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham
त्रिषु लोकेषु यद् राज्यं धर्मविद्यो 'र्हते नृपः
सो 'यं भूमु परिश्रान्तः शेते प्राकृतवत् कथम्
22
ayaṃ nīlāmbudaśyāmo nareṣv apratimo bhuvi
śete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim
अयं नीलाम्बुदश्यामो नरेष्व् अप्रतिमो भुवि
शेते प्राकृतवद् भूमाव् अतो दुःखतरं नु किम्
23
aśvināv iva devānāṃ yāv imau rūpasaṃpadā
tau prākṛtavad adyemau prasuptau dharaṇītale
अश्विनाव् इव देवानां याव् इमु रूपसंपदा
तु प्राकृतवद् अद्येमु प्रसुप्तु धरणीतले
24
jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ
sa jīvet susukhaṃ loke grāme druma ivaikajaḥ
ज्ञातयो यस्य नैव स्युर् विषमाः कुलपांसनाः
स जीवेत् सुसुखं लोके ग्रामे द्रुम इवैकजः
25
eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ
caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ
एको वृक्षो हि यो ग्रामे भवेत् पर्णफलान्वितः
चैत्यो भवति निर्ज्ञातिर् अर्चनीयः सुपूजितः
26
yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ
te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः
27
balavantaḥ samṛddhārthā mitra bāndhavanandanāḥ
jīvanty anyonyam āśritya drumāḥ kānanajā iva
बलवन्तः समृद्धार्था मित्र बान्धवनन्दनाः
जीवन्त्य् अन्योन्यम् आश्रित्य द्रुमाः काननजा इव
28
vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā
vivāsitā na dagdhāś ca kathaṃ cit tasya śāsanāt
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना
विवासिता न दग्धाश् च कथं चित् तस्य शासनात्
29
tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ
kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam
तस्मान् मुक्ता वयं दाहाद् इमं वृक्षम् उपाश्रिताः
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशम् अनुत्तमम्
30
nātidūre ca nagaraṃ vanād asmād dhi lakṣaye
jāgartavye svapantīme hanta jāgarmy ahaṃ svayam
नातिदूरे च नगरं वनाद् अस्माद् धि लक्षये
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्य् अहं स्वयम्