1
[vai]
atha rātryāṃ vyatītāyām aśoṣo nāgaro janaḥ
tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān
[वै]
अथ रात्र्यां व्यतीतायाम् अशोषो नागरो जनः
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्
2
nirvāpayanto jvalanaṃ te janā dadṛśus tataḥ
jātuṣaṃ tadgṛhaṃ dagdham amātyaṃ ca purocanam
निर्वापयन्तो ज्वलनं ते जना ददृशुस् ततः
जातुषं तद्गृहं दग्धम् अमात्यं च पुरोचनम्
3
nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā
pāṇḍavānāṃ vināśāya ity evaṃ cukruṣur janāḥ
नूनं दुर्योधनेनेदं विहितं पापकर्मणा
पाण्डवानां विनाशाय इत्य् एवं चुक्रुषुर् जनाः
4
vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ
dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः
दग्धवान् पाण्डुदायादान् न ह्य् एनं प्रतिषिद्धवान्
5
nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate
droṇaś ca viduraś caiva kṛpaś cānye ca kauravāḥ
नूनं शांतनवो भीष्मो न धर्मम् अनुवर्तते
द्रोणश् च विदुरश् चैव कृपश् चान्ये च कुरवाः
6
te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ
saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः
संवृत्तस् ते परः कामः पाण्डवान् दग्धवान् असि
7
tato vyapohamānās te pāṇḍavārthe hutāśanam
niṣādīṃ dadṛśur dagdhāṃ pañca putrām anāgasam
ततो व्यपोहमानास् ते पाण्डवार्थे हुताशनम्
निषादीं ददृशुर् दग्धां पञ्च पुत्राम् अनागसम्
8
khanakena tu tenaiva veśma śodhayatā bilam
pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam
खनकेन तु तेनैव वेश्म शोधयता बिलम्
पांसुभिः प्रत्यपिहितं पुरुषैस् तैर् अलक्षितम्
9
tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ
pāṇḍavān agninā dagdhān amātyaṃ ca purocanam
ततस् ते प्रेषयाम् आसुर् धृतराष्ट्रस्य नागराः
पाण्डवान् अग्निना दग्धान् अमात्यं च पुरोचनम्
10
śrutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam
vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ
श्रुत्वा तु धृतराष्ट्रस् तद् राजा सुमहद् अप्रियम्
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः
11
adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ
teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ
अद्य पाण्डुर् मृतो राजा भ्राता मम सुदुर्लभः
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः
12
gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam
satkārayantu tān vīrān kunti rājasutāṃ ca tām
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्
सत्कारयन्तु तान् वीरान् कुन्ति राजसुतां च ताम्
13
kārayantu ca kulyāni śubhrāṇi ca mahānti ca
ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च
ये च तत्र मृतास् तेषां सुहृदो 'र्चन्तु तान् अपि
14
evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam
pāṇḍavānāṃ ca kuntyāś ca tat sarvaṃ kriyatāṃ dhanaiḥ
एवंगते मया शक्यं यद् यत् कारयितुं हितम्
पाण्डवानां च कुन्त्याश् च तत् सर्वं क्रियतां धनैः
15
evam uktvā tataś cakre jñātibhiḥ parivāritaḥ
udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikā sutaḥ
एवम् उक्त्वा ततश् चक्रे ज्ञातिभिः परिवारितः
उदकं पाण्डुपुत्राणां धृतराष्ट्रो 'म्बिका सुतः
16
cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ
viduras tv alpaśaś cakre śokaṃ veda paraṃ hi saḥ
चुक्रुशुः कुरवाः सर्वे भृशं शोकपरायणाः
विदुरस् त्व् अल्पशश् चक्रे शोकं वेद परं हि सः
17
pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt
javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ
पाण्डवाश् चापि निर्गत्य नगराद् वारणावतात्
जवेन प्रययू राजन् दक्षिणां दिशम् आश्रिताः
18
vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ
yatamānā vanaṃ rājan gahanaṃ pratipedire
विज्ञाय निशि पन्थानं नक्षत्रैर् दक्षिणामुखाः
यतमाना वनं राजन् गहनं प्रतिपेदिरे
19
tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ
punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः
पुनर् ऊचुर् महावीर्यं भीमसेनम् इदं वचः
20
itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane
diśaś ca na prajānīmo gantuṃ caiva na śakrumaḥ
इतः कष्टतरं किं नु यद् वयं गहने वने
दिशश् च न प्रजानीमो गन्तुं चैव न शक्रुमः
21
taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ
kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ
तं च पापं न जानीमो यदि दग्धः पुरोचनः
कथं नु विप्रमुच्येम भयाद् अस्माद् अलक्षिताः
22
punar asmān upādāya tathaiva vraja bhārata
tvaṃ hi no balavān eko yathā satatagas tathā
पुनर् अस्मान् उपादाय तथैव व्रज भारत
त्वं हि नो बलवान् एको यथा सततगस् तथा