1
[vai]
tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān
viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ
[वै]
तांस् तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्
विश्वस्तान् इव संलक्ष्य हर्षं चक्रे पुरोचनः
2
purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ
bhīmasenārjunau caiva yamau covāca dharmavit
पुरोचने तथा हृष्टे कुन्तेयो 'थ युधिष्ठिरः
भीमसेनार्जुनु चैव यमु चोवाच धर्मवित्
3
asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ
vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane
अस्मान् अयं सुविश्वस्तान् वेत्ति पापः पुरोचनः
वञ्चितो 'यं नृशंसात्मा कालं मन्ये पलायने
4
āyudhāgāram ādīpya dagdhvā caiva purocanam
ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ
आयुधागारम् आदीप्य दग्ध्वा चैव पुरोचनम्
षट् प्राणिनो निधायेह द्रवामो 'नभिलक्षिताः
5
atha dānāpadeśena kuntī brāhmaṇa bhojanam
cakre niśi mahad rājann ājagmus tatra yoṣitaḥ
अथ दानापदेशेन कुन्ती ब्राह्मण भोजनम्
चक्रे निशि महद् राजन्न् आजग्मुस् तत्र योषितः
6
tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata
jagmur niśi gṛhān eva samanujñāpya mādhavīm
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
जग्मुर् निशि गृहान् एव समनुज्ञाप्य माधवीम्
7
niṣādī pañca putrā tu tasmin bhojye yadṛcchayā
annārthinī samabhyāgāt saputrā kālacoditā
निषादी पञ्च पुत्रा तु तस्मिन् भोज्ये यदृच्छया
अन्नार्थिनी समभ्यागात् सपुत्रा कालचोदिता
8
sā pītvā madirāṃ mattā saputrā madavihvalā
saha sarvaiḥ sutai rājaṃs tasminn eva niveśane
suṣvāpa vigatajñānā mṛtakalpā narādhipa
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
सह सर्वैः सुतै राजंस् तस्मिन्न् एव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप
9
atha pravāte tumule niśi supte jane vibho
tad upādīpayad bhīmaḥ śete yatra purocanaḥ
अथ प्रवाते तुमुले निशि सुप्ते जने विभो
तद् उपादीपयद् भीमः शेते यत्र पुरोचनः
10
tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ
prādurāsīt tadā tena bubudhe sajanavrajaḥ
ततः प्रतापः सुमहाञ् शब्दश् चैव विभावसोः
प्रादुरासीत् तदा तेन बुबुधे सजनव्रजः
11
[paurāh]
duryodhana prayuktena pāpenākṛtabuddhinā
gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat
[पुराह्]
दुर्योधन प्रयुक्तेन पापेनाकृतबुद्धिना
गृहम् आत्मविनाशाय कारितं दाहितं च यत्
12
aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī
yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā
अहो धिग् धृतराष्ट्रस्य बुद्धिर् नातिसमञ्जसी
यः शुचीन् पाण्डवान् बालान् दाहयाम् आस मन्त्रिणा
13
diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ
anāgasaḥ suviśvastān yo dadāha narottamān
दिष्ट्या त्व् इदानीं पापात्मा दग्धो 'यम् अतिदुर्मतिः
अनागसः सुविश्वस्तान् यो ददाह नरोत्तमान्
14
[vai]
evaṃ te vilapanti sma vāraṇāvatakā janāḥ
parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ
[वै]
एवं ते विलपन्ति स्म वारणावतका जनाः
परिवार्य गृहं तच् च तस्थू रात्रु समन्ततः
15
pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ
bilena tena nirgatya jagmur gūḍham alakṣitāḥ
पाण्डवाश् चापि ते राजन् मात्रा सह सुदुःखिताः
बिलेन तेन निर्गत्य जग्मुर् गूढम् अलक्षिताः
16
tena nidroparodhena sādhvasena ca pāṇḍavāḥ
na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः
न शेकुः सहसा गन्तुं सह मात्रा परंतपाः
17
bhīmasenas tu rājendra bhīmavegaparākramaḥ
jagāma bhrātṝn ādāya sarvān mātaram eva ca
भीमसेनस् तु राजेन्द्र भीमवेगपराक्रमः
जगाम भ्रातঘन् आदाय सर्वान् मातरम् एव च
18
skandham āropya jananīṃ yamāv aṅkena vīryavān
pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau
स्कन्धम् आरोप्य जननीं यमाव् अङ्केन वीर्यवान्
पार्थु गृहीत्वा पाणिभ्यां भ्रातरु सुमहाबलु