1
[vai]
vidurasya suhṛt kaś cit khanakaḥ kuśalaḥ kva cit
vivikte pāṇḍavān rājann idaṃ vacanam abravīt
[वै]
विदुरस्य सुहृत् कश् चित् खनकः कुशलः क्व चित्
विविक्ते पाण्डवान् राजन्न् इदं वचनम् अब्रवीत्
2
prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam
pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम्
पाण्डवानां प्रियं कार्यम् इति किं करवाणि वः
3
pracchannaṃ vidureṇoktaḥ śreyas tvam iha pāṇḍavān
pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ
प्रच्छन्नं विदुरेणोक्तः श्रेयस् त्वम् इह पाण्डवान्
प्रतिपादय विश्वासाद् इति किं करवाणि वः
4
kṛṣṇapakṣe caturdaśyāṃ rātrāv asya purocanaḥ
bhavanasya tava dvāri pradāsyati hutāśanam
कृष्णपक्षे चतुर्दश्यां रात्राव् अस्य पुरोचनः
भवनस्य तव द्वारि प्रदास्यति हुताशनम्
5
mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ
iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः
इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम्
6
kiṃ cic ca vidureṇokto mleccha vācāsi pāṇḍava
tvayā ca tat tathety uktam etad viśvāsakāraṇam
किं चिच् च विदुरेणोक्तो म्लेच्छ वाचासि पाण्डव
त्वया च तत् तथेत्य् उक्तम् एतद् विश्वासकारणम्
7
uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः
अभिजानामि सुम्य त्वां सुहृदं विदुरस्य वै
8
śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam
na vidyate kaveḥ kiṃ cid abhijñānaprayojanam
शुचिम् आप्तं प्रियं चैव सदा च दृढभक्तिकम्
न विद्यते कवेः किं चिद् अभिज्ञानप्रयोजनम्
9
yathā naḥ sa tathā nas tvaṃ nirviśeṣā vayaṃ tvayi
bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ
यथा नः स तथा नस् त्वं निर्विशेषा वयं त्वयि
भवतः स्म यथा तस्य पालयास्मान् यथा कविः
10
idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ
purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt
इदं शरणम् आग्नेयं मदर्थम् इति मे मतिः
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्
11
sa pāpaḥ kośavāṃś caiva sasahāyaś ca durmatiḥ
asmān api ca duṣṭātmā nityakālaṃ prabādhate
स पापः कोशवांश् चैव ससहायश् च दुर्मतिः
अस्मान् अपि च दुष्टात्मा नित्यकालं प्रबाधते
12
sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt
asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ
स भवान् मोक्षयत्व् अस्मान् यत्नेनास्माद् धुताशनात्
अस्मास्व् इह हि दग्धेषु सकामः स्यात् सुयोधनः
13
samṛddham āyudhāgāram idaṃ tasya durātmanaḥ
vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat
समृद्धम् आयुधागारम् इदं तस्य दुरात्मनः
वप्रान्ते निष्प्रतीकारम् आश्लिष्येदं कृतं महत्
14
idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam
prāg eva viduro veda tenāsmān anvabodhayat
इदं तद् अशुभं नूनं तस्य कर्म चिकीर्षितम्
प्राग् एव विदुरो वेद तेनास्मान् अन्वबोधयत्
15
seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā
purocanasyāviditān asmāṃs tvaṃ vipramocaya
सेयम् आपद् अनुप्राप्ता क्षत्ता यां दृष्टवान् पुरा
पुरोचनस्याविदितान् अस्मांस् त्वं विप्रमोचय
16
sa tatheti pratiśrutya khanako yatnam āsthitaḥ
parikhām utkiran nāma cakāra sumahad bilam
स तथेति प्रतिश्रुत्य खनको यत्नम् आस्थितः
परिखाम् उत्किरन् नाम चकार सुमहद् बिलम्
17
cakre ca veśmanas tasya madhye nātimahan mukham
kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata
चक्रे च वेश्मनस् तस्य मध्ये नातिमहन् मुखम्
कपाटयुक्तम् अज्ञातं समं भूम्या च भारत
18
purocana bhayāc caiva vyadadhāt saṃvṛtaṃ mukham
sa tatra ca gṛhadvāri vasaty aśubha dhīḥ sadā
पुरोचन भयाच् चैव व्यदधात् संवृतं मुखम्
स तत्र च गृहद्वारि वसत्य् अशुभ धीः सदा
19
tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa
divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप
दिवा चरन्ति मृगयां पाण्डवेया वनाद् वनम्
20
viśvastavad aviśvastā vañcayantaḥ purocanam
atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ
विश्वस्तवद् अविश्वस्ता वञ्चयन्तः पुरोचनम्
अतुष्टास् तुष्टवद् राजन्न् ऊषुः परमदुःखिताः