1
[vai]
tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt
sarvamaṅgala saṃyuktā yathāśāstram atandritāḥ
[वै]
ततः सर्वाः प्रकृतयो नगराद् वारणावतात्
सर्वमङ्गल संयुक्ता यथाशास्त्रम् अतन्द्रिताः
2
śrutvāgatān pāṇḍuputrān nānā yānaiḥ sahasraśaḥ
abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā
श्रुत्वागतान् पाण्डुपुत्रान् नाना यानैः सहस्रशः
अभिजग्मुर् नरश्रेष्ठाञ् श्रुत्वैव परया मुदा
3
te samāsādya kaunteyān vāraṇāvatakā janāḥ
kṛtvā jayāśiṣaḥ sarve parivāryopatasthire
ते समासाद्य कुन्तेयान् वारणावतका जनाः
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे
4
tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ
vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ
तैर् वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः
विबभु देवसंकाशो वज्रपाणिर् इवामरैः
5
satkṛtās te tu pauraiś ca paurān satkṛtya cānaghāḥ
alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam
सत्कृतास् ते तु पुरैश् च पुरान् सत्कृत्य चानघाः
अलंकृतं जनाकीर्णं विविशुर् वारणावतम्
6
te praviśya puraṃ vīrās tūrṇaṃ jagmur atho gṛhān
brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu
ते प्रविश्य पुरं वीरास् तूर्णं जग्मुर् अथो गृहान्
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु
7
nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā
upatasthur naraśreṣṭhā vaiśyaśūdra gṛhān api
नगराधिकृतानां च गृहाणि रथिनां तथा
उपतस्थुर् नरश्रेष्ठा वैश्यशूद्र गृहान् अपि
8
arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ
jagmur āvasathaṃ paścāt purocana puraskṛtāḥ
अर्चिताश् च नरैः पुरैः पाण्डवा भरतर्षभाः
जग्मुर् आवसथं पश्चात् पुरोचन पुरस्कृताः
9
tebhyo bhakṣyānnapānāni śayanāni śubhāni ca
āsanāni ca mukhyāni pradadau sa purocanaḥ
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च
आसनानि च मुख्यानि प्रददु स पुरोचनः
10
tatra te satkṛtās tena sumahārha paricchadāḥ
upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ
तत्र ते सत्कृतास् तेन सुमहार्ह परिच्छदाः
उपास्यमानाः पुरुषैर् ऊषुः पुरनिवासिभिः
11
daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ
nivedayām āsa gṛhaṃ śivākhyam aśivaṃ tadā
दशरात्रोषितानां तु तत्र तेषां पुरोचनः
निवेदयाम् आस गृहं शिवाख्यम् अशिवं तदा
12
tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ
purocanasya vacanāt kailāsam iva guhyakāḥ
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः
पुरोचनस्य वचनात् कैलासम् इव गुह्यकाः
13
tat tv agāram abhiprekṣya sarvadharmaviśāradaḥ
uvācāgneyam ity evaṃ bhīmasenaṃ yudhiṣṭhiraḥ
jighran somya vasā gandhaṃ sarpir jatu vimiśritam
तत् त्व् अगारम् अभिप्रेक्ष्य सर्वधर्मविशारदः
उवाचाग्नेयम् इत्य् एवं भीमसेनं युधिष्ठिरः
जिघ्रन् सोम्य वसा गन्धं सर्पिर् जतु विमिश्रितम्
14
kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa
śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi
muñja balvaja vaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam
कृतं हि व्यक्तम् आग्नेयम् इदं वेश्म परंतप
शणसर्जरसं व्यक्तम् आनीतं गृहकर्मणि
मुञ्ज बल्वज वंशादि द्रव्यं सर्वं घृतोक्षितम्
15
śilpibhiḥ sukṛtaṃ hy āptair vinītair veśma karmaṇi
viśvastaṃ mām ayaṃ pāpo dagdhakāmaḥ purocanaḥ
शिल्पिभिः सुकृतं ह्य् आप्तैर् विनीतैर् वेश्म कर्मणि
विश्वस्तं माम् अयं पापो दग्धकामः पुरोचनः
16
imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃs tadā
imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavān purā
इमां तु तां महाबुद्धिर् विदुरो दृष्टवांस् तदा
इमां तु तां महाबुद्धिर् विदुरो दृष्टवान् पुरा
17
te vayaṃ bodhitās tena buddhavanto 'śivaṃ gṛham
ācāryaiḥ sukṛtaṃ gūḍhair duryodhana vaśānugaiḥ
ते वयं बोधितास् तेन बुद्धवन्तो 'शिवं गृहम्
आचार्यैः सुकृतं गूढैर् दुर्योधन वशानुगैः
18
[bhm]
yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān
tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam
[भ्म्]
यद् इदं गृहम् आग्नेयं विहितं मन्यते भवान्
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम्
19
[y]
iha yat tair nirākārair vastavyam iti rocaye
naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ
[य्]
इह यत् तैर् निराकारैर् वस्तव्यम् इति रोचये
नष्टैर् इव विचिन्वद्भिर् गतिम् इष्टां ध्रुवाम् इतः
20
yadi vindeta cākāram asmākaṃ hi purocanaḥ
śīghrakārī tato bhūtvā prasahyāpi daheta naḥ
यदि विन्देत चाकारम् अस्माकं हि पुरोचनः
शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः
21
nāyaṃ bibhety upakrośād adharmād vā purocanaḥ
tathā hi vartate mandaḥ suyodhana mate sthitaḥ
नायं बिभेत्य् उपक्रोशाद् अधर्माद् वा पुरोचनः
तथा हि वर्तते मन्दः सुयोधन मते स्थितः
22
api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ
kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ
dharma ity eva kupyeta tathānye kurupuṃgavāḥ
अपि चेह प्रदग्धेषु भीष्मो 'स्मासु पितामहः
कोपं कुर्यात् किमर्थं वा कुरवान् कोपयेत सः
धर्म इत्य् एव कुप्येत तथान्ये कुरुपुंगवाः
23
vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi
spaśair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि
स्पशैर् नो घातयेत् सार्वान् राज्यलुब्धः सुयोधनः
24
apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ
hīnakośān mahākośaḥ prayogair ghātayed dhruvam
अपदस्थान् पदे तिष्ठन्न् अपक्षान् पक्षसंस्थितः
हीनकोशान् महाकोशः प्रयोगैर् घातयेद् ध्रुवम्
25
tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam
vañcayadbhir nivastavyaṃ channavāsaṃ kva cit kva cit
तद् अस्माभिर् इमं पापं तं च पापं सुयोधनम्
वञ्चयद्भिर् निवस्तव्यं छन्नवासं क्व चित् क्व चित्
26
te vayaṃ mṛgayā śīlāś carāma vasudhām imām
tathā no viditā mārgā bhaviṣyanti palāyatām
ते वयं मृगया शीलाश् चराम वसुधाम् इमाम्
तथा नो विदिता मार्गा भविष्यन्ति पलायताम्
27
bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam
gūḍhocchvasān na nas tatra hutāśaḥ saṃpradhakṣyati
भुमं च बिलम् अद्यैव करवाम सुसंवृतम्
गूढोच्छ्वसान् न नस् तत्र हुताशः संप्रधक्ष्यति