1
[vai]
pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ
ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat
[वै]
पाण्डवास् तु रथान् युक्त्वा सदश्वैर् अनिलोपमैः
आरोहमाणा भीष्मस्य पादु जगृहुर् आर्तवत्
2
rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ
anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca
राज्ञश् च धृतराष्ट्रस्य द्रोणस्य च महात्मनः
अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च
3
evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ
samāliṅgya samānāṃś ca balaiś cāpy abhivāditāḥ
एवं सर्वान् कुरून् वृद्धान् अभिवाद्य यतव्रताः
समालिङ्ग्य समानांश् च बलैश् चाप्य् अभिवादिताः
4
sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam
sarvāḥ prakṛtayaś caiva prayayur vāraṇā vatam
सर्वा मातঘस् तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम्
सर्वाः प्रकृतयश् चैव प्रययुर् वारणा वतम्
5
viduraś ca mahāprājñas tathānye kurupuṃgavāḥ
paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ
विदुरश् च महाप्राज्ञस् तथान्ये कुरुपुंगवाः
पुराश् च पुरुषव्याघ्रान् अन्वयुः शोककर्शिताः
6
tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā
śocamānāḥ pāṇḍuputrān atīva bharatarṣabha
तत्र केच् चिद् ब्रुवन्ति स्म ब्राह्मणा निर्भयास् तदा
शोचमानाः पाण्डुपुत्रान् अतीव भरतर्षभ
7
viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ
dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati
विषमं पश्यते राजा सर्वथा तमसावृतः
धृतराष्ट्रः सुदुर्बुद्धिर् न च धर्मं प्रपश्यति
8
na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ
kuta eva mahāprājñau mādrīputrau kariṣyataḥ
न हि पापम् अपापात्मा रोचयिष्यति पाण्डवः
भीमो वा बलिनां श्रेष्ठः कुन्तेयो वा धनंजयः
कुत एव महाप्राज्ञु माद्रीपुत्रु करिष्यतः
9
tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate
vivāsyamānān asthāne kauneyān bharatarṣabhān
तद् राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते
अधर्मम् अखिलं किं नु भीष्मो 'यम् अनुमन्यते
विवास्यमानान् अस्थाने कुनेयान् भरतर्षभान्
10
piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ
पितेव हि नृपो 'स्माकम् अभूच् छांतनवः पुरा
विचित्रवीर्यो राजर्षिः पाण्डुश् च कुरुनन्दनः
11
sa tasmin puruṣavyāghre diṣṭa bhāvaṃ gate sati
rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate
स तस्मिन् पुरुषव्याघ्रे दिष्ट भावं गते सति
राजपुत्रान् इमान् बालान् धृतराष्ट्रो न मृष्यते
12
vayam etad amṛṣyantaḥ sarva eva purottamāt
gṛhān vihāya gacchāmo yatra yāti yuthiṣṭhiraḥ
वयम् एतद् अमृष्यन्तः सर्व एव पुरोत्तमात्
गृहान् विहाय गच्छामो यत्र याति युथिष्ठिरः
13
tāṃs tathā vādinaḥ paurān duḥkhitān duḥkhakarśitaḥ
uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
तांस् तथा वादिनः पुरान् दुःखितान् दुःखकर्शितः
उवाच परमप्रीतो धर्मराजो युधिष्ठिरः
14
pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ
aśaṅkamānais tat kāryam asmābhir iti no vratam
पिता मान्यो गुरुः श्रेष्ठो यद् आह पृथिवीपतिः
अशङ्कमानैस् तत् कार्यम् अस्माभिर् इति नो व्रतम्
15
bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
āśīrbhir abhinandyāsmān nivartadhvaṃ yathā gṛham
भवन्तः सुहृदो 'स्माकम् अस्मान् कृत्वा प्रदक्षिणम्
आशीर्भिर् अभिनन्द्यास्मान् निवर्तध्वं यथा गृहम्
16
yadā tu kāryam asmākaṃ bhavadbhir upapatsyate
tadā kariṣyatha mama priyāṇi ca hitāni ca
यदा तु कार्यम् अस्माकं भवद्भिर् उपपत्स्यते
तदा करिष्यथ मम प्रियाणि च हितानि च
17
te tatheti pratijñāya kṛtvā caitān pradakṣiṇam
āśīrbhir abhinandyaināñ jagmur nagaram eva hi
ते तथेति प्रतिज्ञाय कृत्वा चैतान् प्रदक्षिणम्
आशीर्भिर् अभिनन्द्यैनाञ् जग्मुर् नगरम् एव हि
18
paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit
bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt
prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān
पुरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित्
बोधयन् पाण्डवश्रेष्ठम् इदं वचनम् अब्रवीत्
प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग् धर्मार्थदर्शिवान्
19
vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā
alohaṃ niśitaṃ śastraṃ śarīraparikartanam
yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ
विज्ञायेदं तथा कुर्याद् आपदं निस्तरेद् यथा
अलोहं निशितं शस्त्रं शरीरपरिकर्तनम्
यो वेत्ति न तम् आघ्नन्ति प्रतिघातविदं द्विषः
20
kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ
na dahed iti cātmānaṃ yo rakṣati sa jīvati
कक्षघ्नः शिशिरघ्नश् च महाकक्षे बिलुकसः
न दहेद् इति चात्मानं यो रक्षति स जीवति
21
nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ
नाचक्षुर् वेत्ति पन्थानं नाचक्षुर् विन्दते दिशः
22
nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ
anāptair dattam ādatte naraḥ śastram alohajam
śvāvic charaṇam āsādya pramucyeta hutāśanāt
नाधृतिर् भूतिम् आप्नोति बुध्यस्वैवं प्रबोधितः
अनाप्तैर् दत्तम् आदत्ते नरः शस्त्रम् अलोहजम्
श्वाविच् छरणम् आसाद्य प्रमुच्येत हुताशनात्
23
caran mārgān vijānāti nakṣatrair vindate diśaḥ
ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate
चरन् मार्गान् विजानाति नक्षत्रैर् विन्दते दिशः
आत्मना चात्मनः पञ्च पीडयन् नानुपीड्यते
24
anuśiṣṭvānugatvā ca kṛtvā caināṃ pradakṣiṇam
pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān
अनुशिष्ट्वानुगत्वा च कृत्वा चैनां प्रदक्षिणम्
पाण्डवान् अभ्यनुज्ञाय विदुरः प्रययु गृहान्
25
nivṛtte vidure caiva bhīṣme paurajane gṛhān
ajātaśatrum āmantrya kuntī vacanam abravīt
निवृत्ते विदुरे चैव भीष्मे पुरजने गृहान्
अजातशत्रुम् आमन्त्र्य कुन्ती वचनम् अब्रवीत्
26
kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva
tvayā ca tat tathety ukto jānīmo na ca tad vayam
क्षत्ता यद् अब्रवीद् वाक्यं जनमध्ये 'ब्रुवन्न् इव
त्वया च तत् तथेत्य् उक्तो जानीमो न च तद् वयम्
27
yadi tac chakyam asmābhiḥ śrotuṃ na ca sadoṣavat
śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca
यदि तच् छक्यम् अस्माभिः श्रोतुं न च सदोषवत्
श्रोतुम् इच्छामि तत् सर्वं संवादं तव तस्य च
28
[y]
viṣād agneś ca boddhavyam iti māṃ viduro 'bravīt
panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt
[य्]
विषाद् अग्नेश् च बोद्धव्यम् इति मां विदुरो 'ब्रवीत्
पन्थाश् च वो नाविदितः कश् चित् स्याद् इति चाब्रवीत्
29
jitendriyaś ca vasudhāṃ prāpsyasīti ca mābravīt
vijñātam iti tat sarvam ity ukto viduro mayā
जितेन्द्रियश् च वसुधां प्राप्स्यसीति च माब्रवीत्
विज्ञातम् इति तत् सर्वम् इत्य् उक्तो विदुरो मया