1
[vai]
evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu
duryodhanaḥ paraṃ harṣam ājagāma durātmavān
[वै]
एवम् उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु
दुर्योधनः परं हर्षम् आजगाम दुरात्मवान्
2
sa purocanam ekāntam ānīya bharatarṣabha
gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt
स पुरोचनम् एकान्तम् आनीय भरतर्षभ
गृहीत्वा दक्षिणे पाणु सचिवं वाक्यम् अब्रवीत्
3
mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā
yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi
ममेयं वसुसंपूर्णा पुरोचन वसुंधरा
यथेयं मम तद्वत् ते स तां रक्षितुम् अर्हसि
4
na hi me kaś cid anyo 'sti vaiśvāsikataras tvayā
sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā
न हि मे कश् चिद् अन्यो 'स्ति वैश्वासिकतरस् त्वया
सहायो येन संधाय मन्त्रयेयं यथा त्वया
5
saṃrakṣa tāta mantraṃ ca sapatnāṃś ca mamoddhara
nipuṇenābhyupāyena yad bravīmi tathā kuru
संरक्ष तात मन्त्रं च सपत्नांश् च ममोद्धर
निपुणेनाभ्युपायेन यद् ब्रवीमि तथा कुरु
6
pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam
utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्
7
sa tvaṃ rāsabha yuktena syandanenāśu gāminā
vāraṇāvatam adyaiva yathā yāsi tathā kuru
स त्वं रासभ युक्तेन स्यन्दनेनाशु गामिना
वारणावतम् अद्यैव यथा यासि तथा कुरु
8
tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam
āyudhāgāram āśritya kārayethā mahādhanam
तत्र गत्वा चतुःशालं गृहं परमसंवृतम्
आयुधागारम् आश्रित्य कारयेथा महाधनम्
9
śaṇasarjarasādīni yāni dravyāṇi kāni cit
āgneyāny uta santīha tāni sarvāṇi dāpaya
शणसर्जरसादीनि यानि द्रव्याणि कानि चित्
आग्नेयान्य् उत सन्तीह तानि सर्वाणि दापय
10
sarpiṣā ca satailena lākṣayā cāpy analpayā
mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ
सर्पिषा च सतैलेन लाक्षया चाप्य् अनल्पया
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः
11
śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca
tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ
शणान् वंशं घृतं दारु यन्त्राणि विविधानि च
तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः
12
yathā ca tvaṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ
āgneyam iti tat kāryam iti cānye ca mānavāḥ
यथा च त्वं न शङ्केरन् परीक्षन्तो 'पि पाण्डवाः
आग्नेयम् इति तत् कार्यम् इति चान्ये च मानवाः
13
veśmany evaṃ kṛte tatra kṛtvā tān paramārcitān
vāsayeḥ pāṇḍaveyāṃś ca kuntīṃ ca sasuhṛjjanām
वेश्मन्य् एवं कृते तत्र कृत्वा तान् परमार्चितान्
वासयेः पाण्डवेयांश् च कुन्तीं च ससुहृज्जनाम्
14
tatrāsanāni mukhyāni yānāni śayanāni ca
vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā
तत्रासनानि मुख्यानि यानानि शयनानि च
विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता
15
yathā rameran viśrabdhā nagare vāraṇāvate
tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ
यथा रमेरन् विश्रब्धा नगरे वारणावते
तथा सर्वं विधातव्यं यावत् कालस्य पर्ययः
16
jñātvā tu tān suviśvastāñ śayānān akutobhayān
agnis tatas tvayā deyo dvāratas tasya veśmanaḥ
ज्ञात्वा तु तान् सुविश्वस्ताञ् शयानान् अकुतोभयान्
अग्निस् ततस् त्वया देयो द्वारतस् तस्य वेश्मनः
17
dagdhān evaṃ svake gehe dagdhā iti tato janāḥ
jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit
दग्धान् एवं स्वके गेहे दग्धा इति ततो जनाः
ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित्
18
tat tatheti pratijñāya kauravāya purocanaḥ
prāyād rāsabha yuktena nagaraṃ vāraṇāvatam
तत् तथेति प्रतिज्ञाय कुरवाय पुरोचनः
प्रायाद् रासभ युक्तेन नगरं वारणावतम्