1
[vai]
tato duryodhano rājā sarvās tāḥ prakṛtīḥ śanaiḥ
arthamānapradānābhyāṃ saṃjahāra sahānujaḥ
[वै]
ततो दुर्योधनो राजा सर्वास् ताः प्रकृतीः शनैः
अर्थमानप्रदानाभ्यां संजहार सहानुजः
2
dhṛtarāṣṭra prayuktās tu ke cit kuśalamantriṇaḥ
kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam
धृतराष्ट्र प्रयुक्तास् तु के चित् कुशलमन्त्रिणः
कथयां चक्रिरे रम्यं नगरं वारणावतम्
3
ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi
upasthitaḥ paśupater nagare vāraṇāvate
अयं समाजः सुमहान् रमणीयतमो भुवि
उपस्थितः पशुपतेर् नगरे वारणावते
4
sarvaratnasamākīrṇe puṃsāṃ deśe manorame
ity evaṃ dhṛtarāṣṭrasya vacanāc cakrire kathāḥ
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे
इत्य् एवं धृतराष्ट्रस्य वचनाच् चक्रिरे कथाः
5
kathyamāne tathā ramye nagare vāraṇāvate
gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa
कथ्यमाने तथा रम्ये नगरे वारणावते
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर् नृप
6
yadā tv amanyata nṛpo jātakautūhalā iti
uvācainān atha tadā pāṇḍavān ambikā sutaḥ
यदा त्व् अमन्यत नृपो जातकुतूहला इति
उवाचैनान् अथ तदा पाण्डवान् अम्बिका सुतः
7
mameme puruṣā nityaṃ kathayanti punaḥ punaḥ
ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः
रमणीयतरं लोके नगरं वारणावतम्
8
te tāta yadi manyadhvam utsavaṃ vāraṇāvate
sagaṇāḥ sānuyātrāś ca viharadhvaṃ yathāmarāḥ
ते तात यदि मन्यध्वम् उत्सवं वारणावते
सगणाः सानुयात्राश् च विहरध्वं यथामराः
9
brāhmaṇebhyaś ca ratnāni gāyanebhyaś ca sarvaśaḥ
prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ
ब्राह्मणेभ्यश् च रत्नानि गायनेभ्यश् च सर्वशः
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः
10
kaṃ cit kālaṃ vihṛtyaivam anubhūya parāṃ mudam
idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha
कं चित् कालं विहृत्यैवम् अनुभूय परां मुदम्
इदं वै हास्तिनपुरं सुखिनः पुनर् एष्यथ
11
dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ
ātmanaś cāsahāyatvaṃ tatheti pratyuvāca tam
धृतराष्ट्रस्य तं कामम् अनुबुद्ध्वा युधिष्ठिरः
आत्मनश् चासहायत्वं तथेति प्रत्युवाच तम्
12
tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim
droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम्
द्रोणं च बाह्लिकं चैव सोमदत्तं च कुरवम्
13
kṛpam ācārya putraṃ ca gāndhārīṃ ca yaśasvinīm
yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacas tadā
कृपम् आचार्य पुत्रं च गान्धारीं च यशस्विनीम्
युधिष्ठिरः शनैर् दीनम् उवाचेदं वचस् तदा
14
ramaṇīye janākīrṇe nagare vāraṇāvate
sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya śāsanāt
रमणीये जनाकीर्णे नगरे वारणावते
सगणास् तात वत्स्यामो धृतराष्ट्रस्य शासनात्
15
prasannamanasaḥ sarve puṇyā vāco vimuñcata
āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत
आशीर्भिर् वर्धितान् अस्मान् न पापं प्रसहिष्यति
16
evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ
prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān
एवम् उक्तास् तु ते सर्वे पाण्डुपुत्रेण कुरवाः
प्रसन्नवदना भूत्वा ते 'भ्यवर्तन्त पाण्डवान्
17
svasty astu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ
mā ca vo 'stv aśubhaṃ kiṃ cit sarvataḥ pāṇḍunandanāḥ
स्वस्त्य् अस्तु वः पथि सदा भूतेभ्यश् चैव सर्वशः
मा च वो 'स्त्व् अशुभं किं चित् सर्वतः पाण्डुनन्दनाः