1
[vai]
dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam
muhūrtam iva saṃcintya duryodhanam athābravīt
[वै]
धृतराष्ट्रस् तु पुत्रस्य श्रुत्वा वचनम् ईदृशम्
मुहूर्तम् इव संचिन्त्य दुर्योधनम् अथाब्रवीत्
2
dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ
sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣataḥ
धर्मनित्यः सदा पाण्डुर् ममासीत् प्रियकृद् धितः
सर्वेषु ज्ञातिषु तथा मयि त्व् आसीद् विशेषतः
3
nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam
nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ
नास्य किं चिन् न जानामि भोजनादि चिकीर्षितम्
निवेदयति नित्यं हि मम राज्यं धृतव्रतः
4
tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ
guṇavāṁl lokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ
तस्य पुत्रो यथा पाण्डुस् तथा धर्मपरायणः
गुणवाṁल् लोकविख्यातः पुराणां च सुसंमतः
5
sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ
pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ
स कथं शक्यम् अस्माभिर् अपक्रष्टुं बलाद् इतः
पितृपैतामहाद् राज्यात् ससहायो विशेषतः
6
bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam
bhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ
भृता हि पाण्डुनामात्या बलं च सततं भृतम्
भृताः पुत्राश् च पुत्राश् च तेषाम् अपि विशेषतः
7
te purā satkṛtās tāta pāṇḍunā pauravā janāḥ
kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān
ते पुरा सत्कृतास् तात पाण्डुना पुरवा जनाः
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्
8
[dur]
evam etan mayā tāta bhāvitaṃ doṣam ātmani
dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ
[दुर्]
एवम् एतन् मया तात भावितं दोषम् आत्मनि
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः
9
dhruvam asmat sahāyās te bhaviṣyanti pradhānataḥ
arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate
ध्रुवम् अस्मत् सहायास् ते भविष्यन्ति प्रधानतः
अर्थवर्गः सहामात्यो मत्संस्थो 'द्य महीपते
10
sa bhavān pāṇḍavān āśu vivāsayitum arhati
mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam
स भवान् पाण्डवान् आशु विवासयितुम् अर्हति
मृदुनैवाभ्युपायेन नगरं वारणावतम्
11
yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati
tadā kuntī sahāpatyā punar eṣyati bhārata
यदा प्रतिष्ठितं राज्यं मयि राजन् भविष्यति
तदा कुन्ती सहापत्या पुनर् एष्यति भारत
12
[dhṛ]
duryodhana mamāpy etad dhṛdi saṃparivartate
abhiprāyasya pāpatvān naitat tu vivṛṇomy aham
[धृ]
दुर्योधन ममाप्य् एतद् धृदि संपरिवर्तते
अभिप्रायस्य पापत्वान् नैतत् तु विवृणोम्य् अहम्
13
na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ
vivāsyamānān kaunteyān anumaṃsyanti karhi cit
न च भीष्मो न च द्रोणो न क्षत्ता न च गुतमः
विवास्यमानान् कुन्तेयान् अनुमंस्यन्ति कर्हि चित्
14
samā hi kauraveyāṇāṃ vayam ete ca putraka
naite viṣamam iccheyur dharmayuktā manasvinaḥ
समा हि कुरवेयाणां वयम् एते च पुत्रक
नैते विषमम् इच्छेयुर् धर्मयुक्ता मनस्विनः
15
te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām
kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā
ते वयं कुरवेयाणाम् एतेषां च महात्मनाम्
कथं न वध्यतां तात गच्छेम जगतस् तथा
16
[dur]
madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ
yataḥ putras tato droṇo bhavitā nātra sāṃśayaḥ
[दुर्]
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः
यतः पुत्रस् ततो द्रोणो भविता नात्र सांशयः
17
kṛpaḥ śāradvataś caiva yata ete trayas tataḥ
droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit
कृपः शारद्वतश् चैव यत एते त्रयस् ततः
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हि चित्
18
kṣattārtha baddhas tv asmākaṃ pracchannaṃ tu yataḥ pare
na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum
क्षत्तार्थ बद्धस् त्व् अस्माकं प्रच्छन्नं तु यतः परे
न चैकः स समर्थो 'स्मान् पाण्डवार्थे प्रबाधितुम्
19
sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya
vāraṇāvatam adyaiva nātra doṣo bhaviṣyati
स विश्रब्धः पाण्डुपुत्रान् सह मात्रा विवासय
वारणावतम् अद्यैव नात्र दोषो भविष्यति