1
kimarthaṃ rājaśārdūla sa rājā janamejayaḥ
sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
किमर्थं राजशार्दूल स राजा जनमेजयः
सर्पसत्रेण सर्पाणां गतो 'न्तं तद् वदस्व मे
2
āstīkaś ca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ
mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt
आस्तीकश् च द्विजश्रेष्ठः किमर्थं जपतां वरः
मोक्षयाम् आस भुजगान् दीप्तात् तस्माद् धुताशनात्
3
kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat
sa ca dvijātipravaraḥ kasya putro vadasva me
कस्य पुत्रः स राजासीत् सर्पसत्रं य आहरत्
स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे
4
[s]
mahad ākhyānam āstīkaṃ yatraitat procyate dvija
sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara
[स्]
महद् आख्यानम् आस्तीकं यत्रैतत् प्रोच्यते द्विज
सर्वम् एतद् अशेषेण शृणु मे वदतां वर
5
[ṣ]
śrotum icchāmy aśeṣeṇa kathām etāṃ manoramām
āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ
[ष्]
श्रोतुम् इच्छाम्य् अशेषेण कथाम् एतां मनोरमाम्
आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः
6
[s]
itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate
kṛṣṇadvaipāyana proktaṃ naimiṣāraṇyavāsinaḥ
[स्]
इतिहासम् इमं वृद्धाः पुराणं परिचक्षते
कृष्णद्वैपायन प्रोक्तं नैमिषारण्यवासिनः
7
pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ
śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः
शिष्यो व्यासस्य मेधावी ब्राह्मणैर् इदम् उक्तवान्
8
tasmād aham upaśrutya pravakṣyāmi yathātatham
idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate
तस्माद् अहम् उपश्रुत्य प्रवक्ष्यामि यथातथम्
इदम् आस्तीकम् आख्यानं तुभ्यं शुनक पृच्छते
9
āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ
brahma cārī yatāhāras tapasy ugre rataḥ sadā
आस्तीकस्य पिता ह्य् आसीत् प्रजापतिसमः प्रभुः
ब्रह्म चारी यताहारस् तपस्य् उग्रे रतः सदा
10
jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ
yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ
जरत्कारुर् इति ख्यात ऊर्ध्वरेता महान् ऋषिः
यायावराणां धर्मज्ञः प्रवरः संशितव्रतः
11
aṭamānaḥ kadā cit sa svān dadarśa pitāmahān
lambamānān mahāgarte pādair ūrdhvair adhomukhān
अटमानः कदा चित् स स्वान् ददर्श पितामहान्
लम्बमानान् महागर्ते पादैर् ऊर्ध्वैर् अधोमुखान्
12
tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān
ke bhavanto 'valambante garte 'smin vā adhomukhāḥ
तान् अब्रवीत् स दृष्ट्वैव जरत्कारुः पितामहान्
के भवन्तो 'वलम्बन्ते गर्ते 'स्मिन् वा अधोमुखाः
13
vīraṇastambake lagnāḥ sarvataḥ paribhakṣite
mūṣakena nigūḍhena garte 'smin nityavāsinā
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते
मूषकेन निगूढेन गर्ते 'स्मिन् नित्यवासिना
14
[pitarah]
yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
saṃtānaprakṣayād brahmann adho gacchāma medinīm
[पितरह्]
यायावरा नाम वयम् ऋषयः संशितव्रताः
संतानप्रक्षयाद् ब्रह्मन्न् अधो गच्छाम मेदिनीम्
15
asmākaṃ saṃtatis tv eko jaratkārur iti śrutaḥ
mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ
अस्माकं संततिस् त्व् एको जरत्कारुर् इति श्रुतः
मन्दभाग्यो 'ल्पभाग्यानां तप एव समास्थितः
16
na saputrāñ janayituṃ dārān mūḍhaś cikīrṣati
tena lambāmahe garte saṃtānaprakṣayād iha
न सपुत्राञ् जनयितुं दारान् मूढश् चिकीर्षति
तेन लम्बामहे गर्ते संतानप्रक्षयाद् इह
17
anāthās tena nāthena yathā duṣkṛtinas tathā
kas tvaṃ bandhur ivāsmākam anuśocasi sattama
अनाथास् तेन नाथेन यथा दुष्कृतिनस् तथा
कस् त्वं बन्धुर् इवास्माकम् अनुशोचसि सत्तम
18
jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ
kimarthaṃ caiva naḥ śocyān anukampitum arhasi
ज्ञातुम् इच्छामहे ब्रह्मन् को भवान् इह धिष्ठितः
किमर्थं चैव नः शोच्यान् अनुकम्पितुम् अर्हसि
19
[j]
mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam
[ज्]
मम पूर्वे भवन्तो वै पितरः सपितामहाः
ब्रूत किं करवाण्य् अद्य जरत्कारुर् अहं स्वयम्
20
[p]
yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ
ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho
[प्]
यतस्व यत्नवांस् तात संतानाय कुलस्य नः
आत्मनो 'र्थे 'स्मदर्थे च धर्म इत्य् एव चाभिभो
21
na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ
tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha
न हि धर्मफलैस् तात न तपोभिः सुसंचितैः
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह
22
tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru
putrakāsman niyogāt tvam etan naḥ paramaṃ hitam
तद् दारग्रहणे यत्नं संतत्यां च मनः कुरु
पुत्रकास्मन् नियोगात् त्वम् एतन् नः परमं हितम्
23
[j]
na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ
bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham
[ज्]
न दारान् वै करिष्यामि सदा मे भावितं मनः
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्
24
samayena ca kartāham anena vidhipūrvakam
tathā yady upalapsyāmi kariṣye nānyathā tv aham
समयेन च कर्ताहम् अनेन विधिपूर्वकम्
तथा यद्य् उपलप्स्यामि करिष्ये नान्यथा त्व् अहम्
25
sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ
bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः
भैक्षवत् ताम् अहं कन्याम् उपयंस्ये विधानतः
26
daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ
pratigrahīṣye bhikṣāṃ tu yadi kaś cit pradāsyati
दरिद्राय हि मे भार्यां को दास्यति विशेषतः
प्रतिग्रहीष्ये भिक्षां तु यदि कश् चित् प्रदास्यति
27
evaṃ dārakriyā hetoḥ prayatiṣye pitāmahāḥ
anena vidhinā śaśvan na kariṣye 'ham anyathā
एवं दारक्रिया हेतोः प्रयतिष्ये पितामहाः
अनेन विधिना शश्वन् न करिष्ये 'हम् अन्यथा
28
tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
śāśvataṃ sthānam āsādya modantāṃ pitaro mama
तत्र चोत्पत्स्यते जन्तुर् भवतां तारणाय वै
शाश्वतं स्थानम् आसाद्य मोदन्तां पितरो मम
29
[s]
tato niveśāya tadā sa vipraḥ saṃśitavrataḥ
mahīṃ cacāra dārārthī na ca dārān avindata
[स्]
ततो निवेशाय तदा स विप्रः संशितव्रतः
महीं चचार दारार्थी न च दारान् अविन्दत
30
sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran
cukrośa kanyā bhikṣārthī tisro vācaḥ śanair iva
स कदा चिद् वनं गत्वा विप्रः पितृवचः स्मरन्
चुक्रोश कन्या भिक्षार्थी तिस्रो वाचः शनैर् इव
31
taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā
na sa tāṃ pratijagrāha na sanāmnīti cintayan
तं वासुकिः प्रत्यगृह्णाद् उद्यम्य भगिनीं तदा
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्
32
sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi
mano niviṣṭam abhavaj jaratkāror mahātmanaḥ
सनाम्नीम् उद्यतां भार्यां गृह्णीयाम् इति तस्य हि
मनो निविष्टम् अभवज् जरत्कारोर् महात्मनः
33
tam uvāca mahāprājño jaratkārur mahātapāḥ
kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama
तम् उवाच महाप्राज्ञो जरत्कारुर् महातपाः
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम
34
[vā]
jaratkāro jaratkāruḥ svaseyam anujā mama
tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama
[वा]
जरत्कारो जरत्कारुः स्वसेयम् अनुजा मम
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम
35
[s]
mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahma vidāṃ vara
janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
[स्]
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्म विदां वर
जनमेजयस्य वो यज्ञे धक्ष्यत्य् अनिलसारथिः
36
tasya śāpasya śānty arthaṃ pradadau pannagottamaḥ
svasāram ṛṣaye tasmai suvratāya tapasvine
तस्य शापस्य शान्त्य् अर्थं प्रददु पन्नगोत्तमः
स्वसारम् ऋषये तस्मै सुव्रताय तपस्विने
37
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
āstīko nāma putraś ca tasyāṃ jajñe mahātmanaḥ
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा
आस्तीको नाम पुत्रश् च तस्यां जज्ञे महात्मनः
38
tapasvī ca mahātmā ca vedavedāṅgapāragaḥ
samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ
तपस्वी च महात्मा च वेदवेदाङ्गपारगः
समः सर्वस्य लोकस्य पितृमातृभयापहः
39
atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ
ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ
अथ कालस्य महतः पाण्डवेयो नराधिपः
आजहार महायज्ञं सर्पसत्रम् इति श्रुतिः
40
tasmin pravṛtte satre tu sarpāṇām antakāya vai
mocayām āsa taṃ śāpam āstīkaḥ sumahāyaśāḥ
तस्मिन् प्रवृत्ते सत्रे तु सर्पाणाम् अन्तकाय वै
मोचयाम् आस तं शापम् आस्तीकः सुमहायशाः
41
nāgāṃś ca mātulāṃś caiva tathā cānyān sa bāndhavān
pitṝṃś ca tārayām āsa saṃtatyā tapasā tathā
vrataiś ca vividhair brahma svādhyāyaiś cānṛṇo 'bhavat
नागांश् च मातुलांश् चैव तथा चान्यान् स बान्धवान्
पितঘंश् च तारयाम् आस संतत्या तपसा तथा
व्रतैश् च विविधैर् ब्रह्म स्वाध्यायैश् चानृणो 'भवत्
42
devāṃś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ
ṛṣīṃś ca brahmacaryeṇa saṃtatyā ca pitāmahān
देवांश् च तर्पयाम् आस यज्ञैर् विविधदक्षिणैः
ऋषींश् च ब्रह्मचर्येण संतत्या च पितामहान्
43
apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ
jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ
अपहृत्य गुरुं भारं पितঘणां संशितव्रतः
जरत्कारुर् गतः स्वर्गं सहितः स्वैः पितामहैः
44
āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ
jaratkāruḥ sumahatā kālena svargam īyivān
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः
जरत्कारुः सुमहता कालेन स्वर्गम् ईयिवान्