1
[vai]
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
duryodhano lakṣayitva paryatapyata durmatiḥ
[वै]
प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः
2
tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ
anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
ततो वैकर्तनः कर्णः शकुनिश् चापि सुबलः
अनेकैर् अभ्युपायैस् ताञ् जिघांसन्ति स्म पाण्डवान्
3
pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
udbhāvanam akurvanto vidurasya mate sthitāḥ
पाण्डवाश् चापि तत् सर्वं प्रत्यजानन्न् अरिंदमाः
उद्भावनम् अकुर्वन्तो विदुरस्य मते स्थिताः
4
guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
kathayanti sma saṃbhūya catvareṣu sabhāsu ca
गुणैः समुदितान् दृष्ट्वा पुराः पाण्डुसुतांस् तदा
कथयन्ति स्म संभूय चत्वरेषु सभासु च
5
prajñā cakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ
rājyam aprāptavān pūrvaṃ sā kathaṃ nṛpatir bhavet
प्रज्ञा चक्षुर् अचक्षुष्ट्वाद् धृतराष्ट्रो जनेश्वरः
राज्यम् अप्राप्तवान् पूर्वं सा कथं नृपतिर् भवेत्
6
tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ
pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati
तथा भीष्मः शांतनवः सत्यसंधो महाव्रतः
प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति
7
te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam
abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम्
अभिषिञ्चाम साध्व् अद्य सत्यं करुणवेदिनम्
8
sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit
saputraṃ vividhair bhogair yojayiṣyati pūjayan
स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित्
सपुत्रं विविधैर् भोगैर् योजयिष्यति पूजयन्
9
teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām
yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम्
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः
10
sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे
ईर्ष्यया चाभिसंतप्तो धृतराष्ट्रम् उपागमत्
11
tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ
paurānurāga saṃtaptaḥ paścād idam abhāṣata
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः
पुरानुराग संतप्तः पश्चाद् इदम् अभाषत
12
śrutā me jalpatāṃ tāta praurāṇām aśivā giraḥ
tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
श्रुता मे जल्पतां तात प्रुराणाम् अशिवा गिरः
त्वाम् अनादृत्य भीष्मं च पतिम् इच्छन्ति पाण्डवम्
13
matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati
asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ
मतम् एतच् च भीष्मस्य न स राज्यं बुभूषति
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः
14
pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā
tvam apy aguṇa saṃyogāt prāptaṃ rājyaṃ na labdhavān
पितृतः प्राप्तवान् राज्यं पाण्डुर् आत्मगुणैः पुरा
त्वम् अप्य् अगुण संयोगात् प्राप्तं राज्यं न लब्धवान्
15
sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ
tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
स एष पाण्डोर् दायाद्यं यदि प्राप्नोति पाण्डवः
तस्य पुत्रो ध्रुवं प्राप्तस् तस्य तस्येति चापरः
16
te vayaṃ rājavaṃśena hīnāḥ saha sutair api
avajñātā bhaviṣyāmo lokasya jagatīpate
ते वयं राजवंशेन हीनाः सह सुतैर् अपि
अवज्ञाता भविष्यामो लोकस्य जगतीपते
17
satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām
सततं निरयं प्राप्ताः परपिण्डोपजीविनः
न भवेम यथा राजंस् तथा शीघ्रं विधीयताम्