1
[vai]
tataḥ śiṣyān samānīya ācāryārtham acodayat
droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate
[वै]
ततः शिष्यान् समानीय आचार्यार्थम् अचोदयत्
द्रोणः सर्वान् अशेषेण दक्षिणार्थं महीपते
2
pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani
paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā
पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि
पर्यानयत भद्रं वः सा स्यात् परमदक्षिणा
3
tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ
ācārya dhanadānārthaṃ droṇena sahitā yayuḥ
तथेत्य् उक्त्वा तु ते सर्वे रथैस् तूर्णं प्रहारिणः
आचार्य धनदानार्थं द्रोणेन सहिता ययुः
4
tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ
mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ
ततो 'भिजग्मुः पाञ्चालान् निघ्नन्तस् ते नरर्षभाः
ममृदुस् तस्य नगरं द्रुपदस्य महुजसः
5
te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani
upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि
उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः
6
bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam
sa vairaṃ manasā dhyātvā droṇo drupadam abravīt
भग्नदर्पं हृतधनं तथा च वशम् आगतम्
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदम् अब्रवीत्
7
pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā
prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate
प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया
प्राप्य जीवन् रिपुवशं सखिपूर्वं किम् इष्यते
8
evam uktvā prahasyainaṃ niścitya punar abravīt
mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam
एवम् उक्त्वा प्रहस्यैनं निश्चित्य पुनर् अब्रवीत्
मा भैः प्राणभयाद् राजन् क्षमिणो ब्राह्मणा वयम्
9
āśrame krīḍitaṃ yat tu tvayā bālye mayā saha
tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha
आश्रमे क्रीडितं यत् तु त्वया बाल्ये मया सह
तेन संवर्धितः स्नेहस् त्वया मे क्षत्रियर्षभ
10
prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha
varaṃ dadāmi te rājan rājyasyārdham avāpnuhi
प्रार्थयेयं त्वया सख्यं पुनर् एव नरर्षभ
वरं ददामि ते राजन् राज्यस्यार्धम् अवाप्नुहि
11
arājā kila no rājñāṃ sakhā bhavitum arhati
ataḥ prayatitaṃ rājye yajñasena mayā tava
अराजा किल नो राज्ञां सखा भवितुम् अर्हति
अतः प्रयतितं राज्ये यज्ञसेन मया तव
12
rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase
राजासि दक्षिणे कूले भागीरथ्याहम् उत्तरे
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे
13
[drupada]
anāścaryam idaṃ brahman vikrānteṣu mahātmasu
prīye tvayāhaṃ tvattaś ca prītim icchāmi śāśvatīm
[द्रुपद]
अनाश्चर्यम् इदं ब्रह्मन् विक्रान्तेषु महात्मसु
प्रीये त्वयाहं त्वत्तश् च प्रीतिम् इच्छामि शाश्वतीम्
14
[vai]
evam uktas tu taṃ droṇo mokṣayām āsa bhārata
satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat
[वै]
एवम् उक्तस् तु तं द्रोणो मोक्षयाम् आस भारत
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्
15
mākandīm atha gaṅgāyās tīre janapadāyutām
so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam
dakṣiṇāṃś caiva pāñcālān yāvac carmaṇvatī nadī
माकन्दीम् अथ गङ्गायास् तीरे जनपदायुताम्
सो 'ध्यावसद् दीनमनाः काम्पिल्यं च पुरोत्तमम्
दक्षिणांश् चैव पाञ्चालान् यावच् चर्मण्वती नदी
16
droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha
kṣātreṇa ca balenāsya nāpaśyat sa parājayam
द्रोणेन वैरं द्रुपदः संस्मरन् न शशाम ह
क्षात्रेण च बलेनास्य नापश्यत् स पराजयम्
17
hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
putra janma parīpsan vai sa rājā tad adhārayat
ahic chatraṃ ca viṣayaṃ droṇaḥ samabhipadyata
हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च
पुत्र जन्म परीप्सन् वै स राजा तद् अधारयत्
अहिच् छत्रं च विषयं द्रोणः समभिपद्यत