1
[vai]
tataḥ srastottara paṭaḥ saprasvedaḥ savepathuḥ
viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva
[वै]
ततः स्रस्तोत्तर पटः सप्रस्वेदः सवेपथुः
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्न् इव
2
tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ
karṇo 'bhiṣekārdra śirāḥ śirasā samavandata
तम् आलोक्य धनुस् त्यक्त्वा पितृगुरवयन्त्रितः
कर्णो 'भिषेकार्द्र शिराः शिरसा समवन्दत
3
tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ
putreti paripūrṇārtham abravīd rathasārathiḥ
ततः पादाव् अवच्छाद्य पटान्तेन ससंभ्रमः
पुत्रेति परिपूर्णार्थम् अब्रवीद् रथसारथिः
4
pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ
aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः
अङ्गराज्याभिषेकार्द्रम् अश्रुभिः सिषिचे पुनः
5
taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ
bhīmasenas tadā vākyam abravīt prahasann iva
तं दृष्ट्वा सूतपुत्रो 'यम् इति निश्चित्य पाण्डवः
भीमसेनस् तदा वाक्यम् अब्रवीत् प्रहसन्न् इव
6
na tvam arhasi pārthena sūtaputra raṇe vadham
kulasya sadṛśas tūrṇaṃ pratodo gṛhyatāṃ tvayā
न त्वम् अर्हसि पार्थेन सूतपुत्र रणे वधम्
कुलस्य सदृशस् तूर्णं प्रतोदो गृह्यतां त्वया
7
aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama
śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare
अङ्गराज्यं च नार्हस् त्वम् उपभोक्तुं नराधम
श्वा हुताशसमीपस्थं पुरोडाशम् इवाध्वरे
8
evam utkas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ
gaganasthaṃ viniḥśvasya divākaram udaikṣata
एवम् उत्कस् ततः कर्णः किं चित् प्रस्फुरिताधरः
गगनस्थं विनिःश्वस्य दिवाकरम् उदैक्षत
9
tato duryodhanaḥ kopād utpapāta mahābalaḥ
bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ
ततो दुर्योधनः कोपाद् उत्पपात महाबलः
भ्रातृपद्मवनात् तस्मान् मदोत्कट इव द्विपः
10
so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam
vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam
सो 'ब्रवीद् भीमकर्माणं भीमसेनम् अवस्थितम्
वृकोदर न युक्तं ते वचनं वक्तुम् ईदृशम्
11
kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā
śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना
शूराणां च नदीनां च प्रभवा दुर्विदाः किल
12
salilād utthito vahnir yena vyāptaṃ carācaram
dadhīcasyāsthito vajraṃ kṛtaṃ dānava sūdanam
सलिलाद् उत्थितो वह्निर् येन व्याप्तं चराचरम्
दधीचस्यास्थितो वज्रं कृतं दानव सूदनम्
13
āgneyaḥ kṛttikā putro raudro gāṅgeya ity api
śrūyate bhagavān devaḥ sarvaguhya mayo guhaḥ
आग्नेयः कृत्तिका पुत्रो रुद्रो गाङ्गेय इत्य् अपि
श्रूयते भगवान् देवः सर्वगुह्य मयो गुहः
14
kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ
ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ
bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ
क्षत्रियाभ्यश् च ये जाता ब्राह्मणास् ते च विश्रुताः
आचार्यः कलशाज् जातः शरस्तम्बाद् गुरुः कृपः
भवतां च यथा जन्म तद् अप्य् आगमितं नृपैः
15
sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam
katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम्
कथम् आदित्यसंकाशं मृगी व्याघ्रं जनिष्यति
16
pṛthivī rājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ
anena bāhuvīryeṇa mayā cājñānuvartinā
पृथिवी राज्यम् अर्हो 'यं नाङ्गराज्यं नरेश्वरः
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना
17
yasya vā manujasyedaṃ na kṣāntaṃ mad viceṣṭitam
ratham āruhya padbhyāṃ vā vināmayatu kārmukam
यस्य वा मनुजस्येदं न क्षान्तं मद् विचेष्टितम्
रथम् आरुह्य पद्भ्यां वा विनामयतु कार्मुकम्
18
tataḥ sarvasya raṅgasyā hāhākāro mahān abhūt
sādhuvādānusaṃbaddhaḥ sūryaś cāstam upāgamat
ततः सर्वस्य रङ्गस्या हाहाकारो महान् अभूत्
साधुवादानुसंबद्धः सूर्यश् चास्तम् उपागमत्
19
tato duryodhanaḥ karṇam ālambyātha kare nṛpa
dīpikāgnikṛtālokas tasmād raṅgād viniryayau
ततो दुर्योधनः कर्णम् आलम्ब्याथ करे नृप
दीपिकाग्निकृतालोकस् तस्माद् रङ्गाद् विनिर्ययु
20
pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṃ pate
bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam
पाण्डवाश् च सहद्रोणाः सकृपाश् च विशां पते
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्
21
arjuneti janaḥ kaś cit kāś cit karṇeti bhārata
kaś cid duryodhanety evaṃ bruvantaḥ prathitās tadā
अर्जुनेति जनः कश् चित् काश् चित् कर्णेति भारत
कश् चिद् दुर्योधनेत्य् एवं ब्रुवन्तः प्रथितास् तदा
22
kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam
putram aṅgeśvaraṃ snehāc channā prītir avardhata
कुन्त्याश् च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्
पुत्रम् अङ्गेश्वरं स्नेहाच् छन्ना प्रीतिर् अवर्धत
23
duryodhanasyāpi tadā karṇam āsādya pārthiva
bhayam arjuna sāṃjātaṃ kṣipram antaradhīyata
दुर्योधनस्यापि तदा कर्णम् आसाद्य पार्थिव
भयम् अर्जुन सांजातं क्षिप्रम् अन्तरधीयत