1
[vai]
datte 'vakāśe puruṣair vismayotphullalocanaiḥ
viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ
[वै]
दत्ते 'वकाशे पुरुषैर् विस्मयोत्फुल्ललोचनैः
विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः
2
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ
सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः
सधनुर् बद्धनिस्त्रिंशः पादचारीव पर्वतः
3
kanyā garbhaḥ pṛthu yaśāḥ pṛthāyāḥ pṛthulocanaḥ
tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ
कन्या गर्भः पृथु यशाः पृथायाः पृथुलोचनः
तीक्ष्णांशोर् भास्करस्यांशः कर्णो 'रिगणसूदनः
4
siṃharṣabha gajendrāṇāṃ tulyavīryaparākramaḥ
dīptikānti dyutiguṇaiḥ sūryendu jvalanopamaḥ
सिंहर्षभ गजेन्द्राणां तुल्यवीर्यपराक्रमः
दीप्तिकान्ति द्युतिगुणैः सूर्येन्दु ज्वलनोपमः
5
prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ
प्रांशुः कनकतालाभः सिंहसंहननो युवा
असंख्येयगुणः श्रीमान् भास्करस्यात्मसंभवः
6
sa nirīkṣya mahābāhuḥ sarvato raṅga maṇḍalam
praṇāmaṃ droṇa kṛpayor nātyādṛtam ivākarot
स निरीक्ष्य महाबाहुः सर्वतो रङ्ग मण्डलम्
प्रणामं द्रोण कृपयोर् नात्यादृतम् इवाकरोत्
7
sa sāmāja janaḥ sarvo niścalaḥ sthiralocanaḥ
ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat
स सामाज जनः सर्वो निश्चलः स्थिरलोचनः
को 'यम् इत्य् आगतक्षोभः कुतूहलपरो 'भवत्
8
so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ
bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim
सो 'ब्रवीन् मेघधीरेण स्वरेण वदतां वरः
भ्राता भ्रातरम् अज्ञातं सावित्रः पाकशासनिम्
9
pārtha yat te kṛtaṃ karmaviśeṣavad ahaṃ tataḥ
kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ
पार्थ यत् ते कृतं कर्मविशेषवद् अहं ततः
करिष्ये पश्यतां नঘणां मात्मना विस्मयं गमः
10
asamāpte tatas tasya vacane vadatāṃ vara
yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ
असमाप्ते ततस् तस्य वचने वदतां वर
यन्त्रोत्क्षिप्त इव क्षिप्रम् उत्तस्थु सर्वतो जनः
11
prītiś ca puruṣavyāghra duryodhanam athāspṛśat
hrīś ca krodhaś ca bībhatsuṃ kṣaṇenānvaviśac ca ha
प्रीतिश् च पुरुषव्याघ्र दुर्योधनम् अथास्पृशत्
ह्रीश् च क्रोधश् च बीभत्सुं क्षणेनान्वविशच् च ह
12
tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā
yatkṛtaṃ tatra pārthena tac cakāra mahābalaḥ
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा
यत्कृतं तत्र पार्थेन तच् चकार महाबलः
13
atha duryodhanas tatra bhrātṛbhiḥ saha bhārata
karṇaṃ pariṣvajya mudā tato vacanam abravīt
अथ दुर्योधनस् तत्र भ्रातृभिः सह भारत
कर्णं परिष्वज्य मुदा ततो वचनम् अब्रवीत्
14
svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada
ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām
स्वागतं ते महाबाहो दिष्ट्या प्राप्तो 'सि मानद
अहं च कुरुराज्यं च यथेष्टम् उपभुज्यताम्
15
[karṇa]
kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe
dvandvayuddhāṃ ca pārthena kartum icchāmi bhārata
[कर्ण]
कृतं सर्वेण मे 'न्येन सखित्वं च त्वया वृणे
द्वन्द्वयुद्धां च पार्थेन कर्तुम् इच्छामि भारत
16
[dur]
bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava
durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama
[दुर्]
भुङ्क्ष्व भोगान् मया सार्धं बन्धूनां प्रियकृद् भव
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादम् अरिंदम
17
[vai]
tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata
karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam
[वै]
ततः क्षिप्तम् इवात्मानं मत्वा पार्थो 'भ्यभाषत
कर्णं भ्रातृसमूहस्य मध्ये 'चलम् इव स्थितम्
18
anāhūtopasṛptānām anāhūtopajalpinām
ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase
अनाहूतोपसृप्तानाम् अनाहूतोपजल्पिनाम्
ये लोकास् तान् हतः कर्ण मया त्वं प्रतिपत्स्यसे
19
[karṇa]
raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna
vīryaśreṣṭhāś ca rājanyā balaṃ dharmo 'nuvartate
[कर्ण]
रङ्गो 'यं सर्वसामान्यः किम् अत्र तव फल्गुन
वीर्यश्रेष्ठाश् च राजन्या बलं धर्मो 'नुवर्तते
20
kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata
guroḥ samakṣaṃ yāvat te harāmy adya śiraḥ śaraiḥ
किं क्षेपैर् दुर्बलाश्वासैः शरैः कथय भारत
गुरोः समक्षं यावत् ते हराम्य् अद्य शिरः शरैः
21
[vai]
tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ
bhrātṛbhis tvarayāśliṣṭo raṇāyopajagāma tam
[वै]
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः
भ्रातृभिस् त्वरयाश्लिष्टो रणायोपजगाम तम्
22
tato duryodhanenāpi sabhrātrā samarodyataḥ
pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः
23
tataḥ savidyutstanitaiḥ sendrāyudha puro javaiḥ
āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ
ततः सविद्युत्स्तनितैः सेन्द्रायुध पुरो जवैः
आवृतं गगनं मेघैर् बलाकापङ्क्तिहासिभिः
24
tataḥ snehād dhari hayaṃ dṛṣṭvā raṅgāvalokinam
bhāskāro 'py anayan nāśaṃ samīpopagatān ghanān
ततः स्नेहाद् धरि हयं दृष्ट्वा रङ्गावलोकिनम्
भास्कारो 'प्य् अनयन् नाशं समीपोपगतान् घनान्
25
meghac chāyopagūḍhas tu tato 'dṛśyata pāṇḍavaḥ
sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata
मेघच् छायोपगूढस् तु ततो 'दृश्यत पाण्डवः
सूर्यातपपरिक्षिप्तः कर्णो 'पि समदृश्यत
26
dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ
bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan
धार्तराष्ट्रा यतः कर्णस् तस्मिन् देशे व्यवस्थिताः
भारद्वाजः कृपो भीष्मो यतः पार्थस् ततो 'भवन्
27
dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata
kuntibhojasutā mohaṃ vijñātārthā jagāma ha
द्विधा रङ्गः समभवत् स्त्रीणां द्वैधम् अजायत
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह
28
tāṃ tathā mohasāmpannāṃ viduraḥ sarvadharmavit
kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ
तां तथा मोहसाम्पन्नां विदुरः सर्वधर्मवित्
कुन्तीम् आश्वासयाम् आस प्रोक्ष्याद्भिश् चन्दनोक्षितैः
29
tataḥ pratyāgataprāṇā tāv ubhāv api daṃśitau
putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana
ततः प्रत्यागतप्राणा ताव् उभाव् अपि दंशितु
पुत्रु दृष्ट्वा सुसंतप्ता नान्वपद्यत किं चन
30
tāv udyatamahācāpau kṛpaḥ śāradvato 'bravīt
tāv udyatasamācāre kuśalaḥ sarvadharmavit
ताव् उद्यतमहाचापु कृपः शारद्वतो 'ब्रवीत्
ताव् उद्यतसमाचारे कुशलः सर्वधर्मवित्
31
ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ
kauravo bhavatāṃ sārdhaṃ dvandvayuddhaṃ kariṣyati
अयं पृथायास् तनयः कनीयान् पाण्डुनन्दनः
कुरवो भवतां सार्धं द्वन्द्वयुद्धं करिष्यति
32
tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam
kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ
tato viditvā pārthas tvāṃ pratiyotsyati vā na vā
त्वम् अप्य् एवं महाबाहो मातरं पितरं कुलम्
कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः
ततो विदित्वा पार्थस् त्वां प्रतियोत्स्यति वा न वा
33
evam uktasya karṇasya vrīḍāvanatam ānanam
babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā
एवम् उक्तस्य कर्णस्य व्रीडावनतम् आननम्
बभु वर्षाम्बुभिः क्लिन्नं पद्मम् आगलितं यथा
34
[dur]
ācārya trividhā yonī rājñāṃ śāstraviniścaye
tat kulīnaś ca śūraś ca senāṃ yaś ca prakarṣati
[दुर्]
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये
तत् कुलीनश् च शूरश् च सेनां यश् च प्रकर्षति
35
yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati
tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate
यद्य् अयं फल्गुनो युद्धे नाराज्ञा योद्धुम् इच्छति
तस्माद् एषो 'ङ्गविषये मया राज्ये 'भिषिच्यते
36
[vai]
tatas tasmin kṣaṇe karṇaḥ salāja kusumair ghaṭaiḥ
kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ
abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ
[वै]
ततस् तस्मिन् क्षणे कर्णः सलाज कुसुमैर् घटैः
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर् महारथः
अभिषिक्तो 'ङ्गराज्ये स श्रिया युक्तो महाबलः
37
sacchatravālavyajano jayaśabdāntareṇa ca
uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā
सच्छत्रवालव्यजनो जयशब्दान्तरेण च
उवाच कुरवं राजा राजानं तं वृषस् तदा
38
asya rājyapradānasya sadṛśaṃ kiṃ dadāni te
prabrūhi rājaśārdūla kartā hy asmi tathā nṛpa
atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते
प्रब्रूहि राजशार्दूल कर्ता ह्य् अस्मि तथा नृप
अत्यन्तं सख्यम् इच्छामीत्य् आह तं स सुयोधनः