1
[vai]
kururāje ca raṅgasthe bhīme ca balināṃ vare
pakṣapāta kṛtasnehaḥ sa dvidhevābhavaj janaḥ
[वै]
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे
पक्षपात कृतस्नेहः स द्विधेवाभवज् जनः
2
hā vīra kururājeti hā bhīmeti ca nardatām
puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ
हा वीर कुरुराजेति हा भीमेति च नर्दताम्
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः
3
tataḥ kṣubdhārṇava nibhaṃ raṅgam ālokya buddhimān
bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt
ततः क्षुब्धार्णव निभं रङ्गम् आलोक्य बुद्धिमान्
भारद्वाजः प्रियं पुत्रम् अश्वत्थामानम् अब्रवीत्
4
vārayaitau mahāvīryau kṛtayogyāv ubhāv api
mā bhūd raṅga prakopo 'yaṃ bhīma duryodhanodbhavaḥ
वारयैतु महावीर्यु कृतयोग्याव् उभाव् अपि
मा भूद् रङ्ग प्रकोपो 'यं भीम दुर्योधनोद्भवः
5
tatas tāv udyatagadau guruputreṇa vāritau
yugāntānila saṃkṣubdhau mahāvegāv ivārṇavau
ततस् ताव् उद्यतगदु गुरुपुत्रेण वारितु
युगान्तानिल संक्षुब्धु महावेगाव् इवार्णवु
6
tato raṅgāṅgaṇa gato droṇo vacanam abravīt
nivārya vāditragaṇaṃ mahāmeghasamasvanam
ततो रङ्गाङ्गण गतो द्रोणो वचनम् अब्रवीत्
निवार्य वादित्रगणं महामेघसमस्वनम्
7
yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ
aindrir indrānuja samaḥ sa pārtho dṛśyatām iti
यो मे पुत्रात् प्रियतरः सर्वास्त्रविदुषां वरः
अैन्द्रिर् इन्द्रानुज समः स पार्थो दृश्यताम् इति
8
ācārya vacanenātha kṛtasvastyayano yuvā
baddhagodhāṅguli trāṇaḥ pūrṇatūṇaḥ sakārmukaḥ
आचार्य वचनेनाथ कृतस्वस्त्ययनो युवा
बद्धगोधाङ्गुलि त्राणः पूर्णतूणः सकार्मुकः
9
kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ
sārkaḥ sendrāyudha taḍit sasaṃdhya iva toyadaḥ
काञ्चनं कवचं बिभ्रत् प्रत्यदृश्यत फल्गुनः
सार्कः सेन्द्रायुध तडित् ससंध्य इव तोयदः
10
tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān
pravādyanta ca vādyāni saśaṅkhāni samantataḥ
ततः सर्वस्य रङ्गस्य समुत्पिञ्जो 'भवन् महान्
प्रवाद्यन्त च वाद्यानि सशङ्खानि समन्ततः
11
eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ
eṣa putro mahendrasya kurūṇām eṣa rakṣitā
एष कुन्तीसुतः श्रीमान् एष पाण्डवमध्यमः
एष पुत्रो महेन्द्रस्य कुरूणाम् एष रक्षिता
12
eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ
eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ
एषो 'स्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः
एष शीलवतां चापि शीलज्ञाननिधिः परः
13
ity evam atulā vācaḥ śṛṇvantyāḥ prekṣa keritāḥ
kuntyāḥ prasnava saṃmiśrair asraiḥ klinnam uro 'bhavat
इत्य् एवम् अतुला वाचः शृण्वन्त्याः प्रेक्ष केरिताः
कुन्त्याः प्रस्नव संमिश्रैर् अस्रैः क्लिन्नम् उरो 'भवत्
14
tena śabdena mahatā pūrṇaśrutir athābravīt
dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ
तेन शब्देन महता पूर्णश्रुतिर् अथाब्रवीत्
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः
15
kṣattaḥ kṣubdhārṇava nibhaḥ kim eṣa sumahāsvanaḥ
sahasaivotthito raṅge bhindann iva nabhastalam
क्षत्तः क्षुब्धार्णव निभः किम् एष सुमहास्वनः
सहसैवोत्थितो रङ्गे भिन्दन्न् इव नभस्तलम्
16
[vidura]
eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ
avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ
[विदुर]
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः
अवतीर्णः सकवचस् तत्रैष सुमहास्वनः
17
[dhṛ]
dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate
pṛthāraṇi samudbhūtais tribhiḥ pāṇḍava vahnibhiḥ
[धृ]
धन्यो 'स्म्य् अनुगृहीतो 'स्मि रक्षितो 'स्मि महामते
पृथारणि समुद्भूतैस् त्रिभिः पाण्डव वह्निभिः
18
[vai]
tasmin samudite raṅge kathaṃ cit paryavasthite
darśayām āsa bībhatsur ācāryād astralāghavam
[वै]
तस्मिन् समुदिते रङ्गे कथं चित् पर्यवस्थिते
दर्शयाम् आस बीभत्सुर् आचार्याद् अस्त्रलाघवम्
19
āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ
vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad dhanān
आग्नेयेनासृजद् वह्निं वारुणेनासृजत् पयः
वायव्येनासृजद् वायुं पार्जन्येनासृजद् धनान्
20
bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn
antardhānena cāstreṇa punar antarhito 'bhavat
भुमेन प्राविशद् भूमिं पार्वतेनासृजद् गिरीन्
अन्तर्धानेन चास्त्रेण पुनर् अन्तर्हितो 'भवत्
21
kṣaṇāt prāṃśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūr gataḥ
kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm
क्षणात् प्रांशुः क्षणाद् ध्रस्वः क्षणाच् च रथधूर् गतः
क्षणेन रथमध्यस्थः क्षणेनावापतन् महीम्
22
sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ
sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः
सुष्ठवेनाभिसंयुक्तः सो 'विध्यद् विविधैः शरैः
23
bhramataś ca varāhasya lohasya pramukhe samam
pañcabāṇān asaṃsaktān sa mumocaika bāṇavat
भ्रमतश् च वराहस्य लोहस्य प्रमुखे समम्
पञ्चबाणान् असंसक्तान् स मुमोचैक बाणवत्
24
gavye viṣāṇa kośe ca cale rajjvavalambite
nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim
गव्ये विषाण कोशे च चले रज्ज्ववलम्बिते
निचखान महावीर्यः सायकान् एकविंशतिम्
25
ity evamādi sumahat khaḍge dhanuṣi cābhavat
gadāyāṃ śastrakuśalo darśanāni vyadarśayat
इत्य् एवमादि सुमहत् खड्गे धनुषि चाभवत्
गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत्
26
tataḥ samāptabhūyiṣṭhe tasmin karmāṇi bhārata
mandī bhūte samāje ca vāditrasya ca nisvane
ततः समाप्तभूयिष्ठे तस्मिन् कर्माणि भारत
मन्दी भूते समाजे च वादित्रस्य च निस्वने
27
dvāradeśāt samudbhūto māhātmya balasūcakaḥ
vajraniṣpeṣa sadṛśaḥ śuśruve bhujanisvanaḥ
द्वारदेशात् समुद्भूतो माहात्म्य बलसूचकः
वज्रनिष्पेष सदृशः शुश्रुवे भुजनिस्वनः
28
dīryante kiṃ nu girayaḥ kiṃsvid bhūmir vidīryate
kiṃsvid āpūryate vyoma jalabhāra ghanair ghanaiḥ
दीर्यन्ते किं नु गिरयः किंस्विद् भूमिर् विदीर्यते
किंस्विद् आपूर्यते व्योम जलभार घनैर् घनैः
29
raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa
dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā
रङ्गस्यैवं मतिर् अभूत् क्षणेन वसुधाधिप
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास् तदा
30
pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau
pañca tāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ
पञ्चभिर् भ्रातृभिः पार्थैर् द्रोणः परिवृतो बभु
पञ्च तारेण संयुक्तः सावित्रेणेव चन्द्रमाः
31
aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam
duryodhanaṃm amitraghnam utthitaṃ paryavārayat
अश्वत्थाम्ना च सहितं भ्रातঘणां शतम् ऊर्जितम्
दुर्योधनंम् अमित्रघ्नम् उत्थितं पर्यवारयत्