1
[vai]
kṛtāstrān dhārtarāṣṭrāṃś ca pāṇḍuputrāṃś ca bhārata
dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram
[वै]
कृतास्त्रान् धार्तराष्ट्रांश् च पाण्डुपुत्रांश् च भारत
दृष्ट्वा द्रोणो 'ब्रवीद् राजन् धृतराष्ट्रं जनेश्वरम्
2
kṛpasya somadattasya bāhlīkasya ca dhīmataḥ
gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च
3
rājan saṃprāptavidhyās te kumarāḥ kurusattama
te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava
राजन् संप्राप्तविध्यास् ते कुमराः कुरुसत्तम
ते दर्शयेयुः स्वां शिक्षां राजन्न् अनुमते तव
4
tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā
bhāradvāja mahat karmakṛtaṃ te dvijasattama
ततो 'ब्रवीन् महाराजः प्रहृष्टेनान्तरात्मना
भारद्वाज महत् कर्मकृतं ते द्विजसत्तम
5
yadā tu manyase kālaṃ yasmin deśe yathā yathā
tathā tathāvidhānāya svayam ājñāpayasva mām
यदा तु मन्यसे कालं यस्मिन् देशे यथा यथा
तथा तथाविधानाय स्वयम् आज्ञापयस्व माम्
6
spṛhayāmy adya nirvedāt puruṣāṇāṃ sacakṣuṣām
astrahetoḥ parākrāntānye me drakṣyanti putrakān
स्पृहयाम्य् अद्य निर्वेदात् पुरुषाणां सचक्षुषाम्
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्
7
kṣattar yad gurur ācāryo bravīti kuru tat tathā
na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsalaḥ
क्षत्तर् यद् गुरुर् आचार्यो ब्रवीति कुरु तत् तथा
न हीदृशं प्रियं मन्ये भविता धर्मवत्सलः
8
tato rājānam āmantrya vidurānugato bahiḥ
bhāradvājo mahāprājño māpayām āsa medinīm
samām avṛkṣāṃ nirgulmām udak pravaṇa saṃsthitām
ततो राजानम् आमन्त्र्य विदुरानुगतो बहिः
भारद्वाजो महाप्राज्ञो मापयाम् आस मेदिनीम्
समाम् अवृक्षां निर्गुल्माम् उदक् प्रवण संस्थिताम्
9
tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite
avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara
तस्यां भूमु बलिं चक्रे तिथु नक्षत्रपूजिते
अवघुष्टं पुरे चापि तदर्थं वदतां वर
10
raṅga bhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi
prekṣāgāraṃ suvihitaṃ cakrus tatra ca śilpinaḥ
rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha
रङ्ग भूमु सुविपुलं शास्त्रदृष्टं यथाविधि
प्रेक्षागारं सुविहितं चक्रुस् तत्र च शिल्पिनः
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ
11
mañcāṃś ca kārayām āsus tatra jānapadā janāḥ
vipulān ucchrayopetāñ śibikāś ca mahādhanāḥ
मञ्चांश् च कारयाम् आसुस् तत्र जानपदा जनाः
विपुलान् उच्छ्रयोपेताञ् शिबिकाश् च महाधनाः
12
tasmiṃs tato 'hani prāpte rājā sasacivas tadā
bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācārya sattamam
तस्मिंस् ततो 'हनि प्राप्ते राजा ससचिवस् तदा
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्य सत्तमम्
13
muktājālaparikṣiptaṃ vaiḍūrya maṇibhūṣitam
śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat
मुक्ताजालपरिक्षिप्तं वैडूर्य मणिभूषितम्
शातकुम्भमयं दिव्यं प्रेक्षागारम् उपागमत्
14
gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara
striyaś ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ
harṣād āruruhur mañcān meruṃ deva striyo yathā
गान्धारी च महाभागा कुन्ती च जयतां वर
स्त्रियश् च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः
हर्षाद् आरुरुहुर् मञ्चान् मेरुं देव स्त्रियो यथा
15
brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam
darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद् द्रुतम्
दर्शनेप्सु समभ्यागात् कुमाराणां कृतास्त्रताम्
16
pravāditaiś ca vāditrair janakautūhalena ca
mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā
प्रवादितैश् च वादित्रैर् जनकुतूहलेन च
महार्णव इव क्षुब्धः समाजः सो 'भवत् तदा
17
tataḥ śuklāmbara dharaḥ śuklayajñopavītavān
śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ
ततः शुक्लाम्बर धरः शुक्लयज्ञोपवीतवान्
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः
18
raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha
nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह
नभो जलधरैर् हीनं साङ्गारक इवांशुमान्
19
sa yathā samayaṃ cakre baliṃ balavatāṃ varaḥ
brāhmaṇāṃś cātra mantrajñān vācayām āsa maṅgalam
स यथा समयं चक्रे बलिं बलवतां वरः
ब्राह्मणांश् चात्र मन्त्रज्ञान् वाचयाम् आस मङ्गलम्
20
atha puṇyāhaghoṣasya puṇyasya tadanantaram
viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम्
विविशुर् विविधं गृह्य शस्त्रोपकरणं नराः
21
tato baddhatanu trāṇā baddhakakṣyā mahābalāḥ
baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ
ततो बद्धतनु त्राणा बद्धकक्ष्या महाबलाः
बद्धतूणाः सधनुषो विविशुर् भरतर्षभाः
22
anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ
cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः
चक्रुर् अस्त्रं महावीर्याः कुमाराः परमाद्भुतम्
23
ke cic charākṣepa bhayāc chirāṃsy avananāmire
manujā dhṛṣṭam apare vīkṣāṃ cakruḥ savismayāḥ
के चिच् छराक्षेप भयाच् छिरांस्य् अवननामिरे
मनुजा धृष्टम् अपरे वीक्षां चक्रुः सविस्मयाः
24
te sma lakṣyāṇi vividhur bāṇair nāmāṅka śobhitaiḥ
vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam
ते स्म लक्ष्याणि विविधुर् बाणैर् नामाङ्क शोभितैः
विविधैर् लाघवोत्सृष्टैर् उह्यन्तो वाजिभिर् द्रुतम्
25
tat kumāra balaṃ tatra gṛhītaśarakārmukam
gandharvanagarākāraṃ prekṣya te vismitābhavan
तत् कुमार बलं तत्र गृहीतशरकार्मुकम्
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्
26
sahasā cukruśus tatra narāḥ śatasahasraśaḥ
vismayotphullanayanāḥ sādhu sādhv iti bhārata
सहसा चुक्रुशुस् तत्र नराः शतसहस्रशः
विस्मयोत्फुल्लनयनाः साधु साध्व् इति भारत
27
kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt
gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ
कृत्वा धनुषि ते मार्गान् रथचर्यासु चासकृत्
गजपृष्ठे 'श्वपृष्ठे च नियुद्धे च महाबलाः
28
gṛhītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ
tsarumārgān yathoddiṣṭāṃś ceruḥ sarvāsu bhūmiṣu
गृहीतखड्गचर्माणस् ततो भूयः प्रहारिणः
त्सरुमार्गान् यथोद्दिष्टांश् चेरुः सर्वासु भूमिषु
29
lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām
dadṛśus tatra sarveṣāṃ prayoge khaḍgacarmaṇām
लाघवं सुष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्
ददृशुस् तत्र सर्वेषां प्रयोगे खड्गचर्मणाम्
30
atha tau nityasaṃhṛṣṭau suyodhana vṛkodarau
avatīrṇau gadāhastāv ekaśṛṅgāv ivācalau
अथ तु नित्यसंहृष्टु सुयोधन वृकोदरु
अवतीर्णु गदाहस्ताव् एकशृङ्गाव् इवाचलु
31
baddhakakṣyau mahābāhū pauruṣe paryavasthitau
bṛhantau vāśitā hetoḥ samadāv iva kuñjarau
बद्धकक्ष्यु महाबाहू पुरुषे पर्यवस्थितु
बृहन्तु वाशिता हेतोः समदाव् इव कुञ्जरु
32
tau pradakṣiṇasavyāni maṇḍalāni mahābalau
ceratur nirmalagadau samadāv iva govṛṣau
तु प्रदक्षिणसव्यानि मण्डलानि महाबलु
चेरतुर् निर्मलगदु समदाव् इव गोवृषु