1
[vai]
arjunas tu paraṃ yatnam ātasthe guru pūjane
astre ca paramaṃ yogaṃ priyo droṇasya cābhavat
[वै]
अर्जुनस् तु परं यत्नम् आतस्थे गुरु पूजने
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्
2
droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ
andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana
द्रोणेन तु तदाहूय रहस्य् उक्तो 'न्नसाधकः
अन्धकारे 'र्जुनायान्नं न देयं ते कथं चन
3
tataḥ kadā cid bhuñjāne pravavau vāyur arjune
tena tatra pradīptaḥ sa dīpyamāno nivāpitaḥ
ततः कदा चिद् भुञ्जाने प्रववु वायुर् अर्जुने
तेन तत्र प्रदीप्तः स दीप्यमानो निवापितः
4
bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata
hastas tejasvino nityam annagrahaṇa kāraṇāt
tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ
भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद् व्यमुह्यत
हस्तस् तेजस्विनो नित्यम् अन्नग्रहण कारणात्
तद् अभ्यासकृतं मत्वा रात्राव् अभ्यस्त पाण्डवः
5
tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata
upetya cainam utthāya pariṣvajyedam abravīt
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत
उपेत्य चैनम् उत्थाय परिष्वज्येदम् अब्रवीत्
6
prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ
tvatsamo bhavitā loke satyam etad bravīmi te
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः
त्वत्समो भविता लोके सत्यम् एतद् ब्रवीमि ते
7
tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca
aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat
ततो द्रोणो 'र्जुनं भूयो रथेषु च गजेषु च
अश्वेषु भूमाव् अपि च रणशिक्षाम् अशिक्षयत्
8
gadāyuddhe 'si caryāyāṃ tomaraprāsaśaktiṣu
droṇaḥ saṃkīrṇa yuddheṣu śikṣayām āsa pāṇḍavam
गदायुद्धे 'सि चर्यायां तोमरप्रासशक्तिषु
द्रोणः संकीर्ण युद्धेषु शिक्षयाम् आस पाण्डवम्
9
tasya tat kauśalaṃ dṛṣṭvā dhanurveda jighṛkṣavaḥ
rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ
तस्य तत् कुशलं दृष्ट्वा धनुर्वेद जिघृक्षवः
राजानो राजपुत्राश् च समाजग्मुः सहस्रशः
10
tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ
ekalabyo mahārāja droṇam abhyājagāma ha
ततो निषादराजस्य हिरण्यधनुषः सुतः
एकलब्यो महाराज द्रोणम् अभ्याजगाम ह
11
na sa taṃ pratijagrāha naiṣādir iti cintayan
śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā
न स तं प्रतिजग्राह नैषादिर् इति चिन्तयन्
शिष्यं धनुषि धर्मज्ञस् तेषाम् एवान्ववेक्षया
12
sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ
araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahī mayam
स तु द्रोणस्य शिरसा पादु गृह्य परंतपः
अरण्यम् अनुसंप्राप्तः कृत्वा द्रोणं मही मयम्
13
tasminn ācārya vṛttiṃ ca paramām āsthitas tadā
iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ
तस्मिन्न् आचार्य वृत्तिं च परमाम् आस्थितस् तदा
इष्वस्त्रे योगम् आतस्थे परं नियमम् आस्थितः
14
parayā śraddhayā yukto yogena parameṇa ca
vimokṣādāna saṃdhāne laghutvaṃ param āpa saḥ
परया श्रद्धया युक्तो योगेन परमेण च
विमोक्षादान संधाने लघुत्वं परम् आप सः
15
atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ
rathair viniryayuḥ sarve mṛgayām arimardanāḥ
अथ द्रोणाभ्यनुज्ञाताः कदा चित् कुरुपाण्डवाः
रथैर् विनिर्ययुः सर्वे मृगयाम् अरिमर्दनाः
16
tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā
rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān
तत्रोपकरणं गृह्य नरः कश् चिद् यदृच्छया
राजन्न् अनुजगामैकः श्वानम् आदाय पाण्डवान्
17
teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām
śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān
तेषां विचरतां तत्र तत् तत् कर्म चिकीर्षताम्
श्वा चरन् स वने मूढो नैषादिं प्रति जग्मिवान्
18
sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane
naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tad antike
स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने
नैषादिं श्वा समालक्ष्य भषंस् तस्थु तद् अन्तिके
19
tadā tasyātha bhaṣataḥ śunaḥ saptaśarān mukhe
lāghavaṃ darśayann astre mumoca yugapad yathā
तदा तस्याथ भषतः शुनः सप्तशरान् मुखे
लाघवं दर्शयन्न् अस्त्रे मुमोच युगपद् यथा
20
sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha
taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ
स तु श्वा शरपूर्णास्यः पाण्डवान् आजगाम ह
तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः
21
lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tatparamaṃ tadā
prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśaḥ
लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा
प्रेक्ष्य तं व्रीडिताश् चासन् प्रशशंसुश् च सर्वशः
22
taṃ tato 'nveṣamāṇās te vane vananivāsinam
dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān
तं ततो 'न्वेषमाणास् ते वने वननिवासिनम्
ददृशुः पाण्डवा राजन्न् अस्यन्तम् अनिशं शरान्
23
na cainam abhyajānaṃs te tadā vikṛtadarśanam
athainaṃ paripapracchuḥ ko bhavān kasya vety uta
न चैनम् अभ्यजानंस् ते तदा विकृतदर्शनम्
अथैनं परिपप्रच्छुः को भवान् कस्य वेत्य् उत
24
[ekalavya]
niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam
droṇaśiṣyaṃ ca māṃ vittadhanurveda kṛtaśramam
[ेकलव्य]
निषादाधिपतेर् वीरा हिरण्यधनुषः सुतम्
द्रोणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम्
25
[vai]
te tam ājñāya tattvena punar āgamya pāṇḍavāḥ
yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam
[वै]
ते तम् आज्ञाय तत्त्वेन पुनर् आगम्य पाण्डवाः
यथावृत्तं च ते सर्वं द्रोणायाचख्युर् अद्भुतम्
26
kaunteyas tv arjuno rājann ekalavyam anusmaran
raho droṇaṃ samāgamya praṇayād idam abravīt
कुन्तेयस् त्व् अर्जुनो राजन्न् एकलव्यम् अनुस्मरन्
रहो द्रोणं समागम्य प्रणयाद् इदम् अब्रवीत्
27
nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ
bhavatokto na me śiṣyas tvad viśiṣṭo bhaviṣyati
नन्व् अहं परिरभ्यैकः प्रीतिपूर्वम् इदं वचः
भवतोक्तो न मे शिष्यस् त्वद् विशिष्टो भविष्यति
28
atha kasmān madviśiṣṭo lokād api ca vīryavān
asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ
अथ कस्मान् मद्विशिष्टो लोकाद् अपि च वीर्यवान्
अस्त्य् अन्यो भवतः शिष्यो निषादाधिपतेः सुतः
29
muhūrtam iva taṃ droṇaś cintayitvā viniścayam
savyasācinam ādāya naiṣādiṃ prati jagmivān
मुहूर्तम् इव तं द्रोणश् चिन्तयित्वा विनिश्चयम्
सव्यसाचिनम् आदाय नैषादिं प्रति जग्मिवान्
30
dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam
ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्
एकलव्यं धनुष्पाणिम् अस्यन्तम् अनिशं शरान्
31
ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt
abhigamyopasaṃgṛhya jagāma śirasā mahīm
एकलव्यस् तु तं दृष्ट्वा द्रोणम् आयान्तम् अन्तिकात्
अभिगम्योपसंगृह्य जगाम शिरसा महीम्
32
pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ
nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ
पूजयित्वा ततो द्रोणं विधिवत् स निषादजः
निवेद्य शिष्यम् आत्मानं तस्थु प्राञ्जलिर् अग्रतः
33
tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ
yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām
ततो द्रोणो 'ब्रवीद् राजन्न् एकलव्यम् इदं वचः
यदि शिष्यो 'सि मे तूर्णं वेतनं संप्रदीयताम्
34
ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam
kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ
एकलव्यस् तु तच् छ्रुत्वा प्रीयमाणो 'ब्रवीद् इदम्
किं प्रयच्छामि भगवन्न् आज्ञापयतु मां गुरुः
35
na hi kiṃ cid adeyaṃ me gurave brahmavittama
tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama
न हि किं चिद् अदेयं मे गुरवे ब्रह्मवित्तम
तम् अब्रवीत् त्वयाङ्गुष्ठो दक्षिणो दीयतां मम
36
ekalavyas tu tac chrutvā vaco droṇasya dāruṇam
pratijñām ātmano rakṣan satye ca nirataḥ sadā
एकलव्यस् तु तच् छ्रुत्वा वचो द्रोणस्य दारुणम्
प्रतिज्ञाम् आत्मनो रक्षन् सत्ये च निरतः सदा
37
tathaiva hṛṣṭavadanas tathaivādīna mānasaḥ
chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ
तथैव हृष्टवदनस् तथैवादीन मानसः
छित्त्वाविचार्य तं प्रादाद् द्रोणायाङ्गुष्ठम् आत्मनः
38
tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata
na tathā sa tu śīghro 'bhūd yathāpūrvaṃ narādhipa
ततः परं तु नैषादिर् अङ्गुलीभिर् व्यकर्षत
न तथा स तु शीघ्रो 'भूद् यथापूर्वं नराधिप
39
tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ
droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam
ततो 'र्जुनः प्रीतमना बभूव विगतज्वरः
द्रोणश् च सत्यवाग् आसीन् नान्यो 'भ्यभवद् अर्जुनम्
40
droṇasya tu tadā śiṣyau gadā yogyāṃ viśeṣataḥ
duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām
द्रोणस्य तु तदा शिष्यु गदा योग्यां विशेषतः
दुर्योधनश् च भीमश् च कुरूणाम् अभ्यगच्छताम्
41
aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat
tathāti puruṣān anyān sārukau yamajāv ubhau
yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ
अश्वत्थामा रहस्येषु सर्वेष्व् अभ्यधिको 'भवत्
तथाति पुरुषान् अन्यान् सारुकु यमजाव् उभु
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः
42
prasthitaḥ sāgarāntāyāṃ rathayūthapa yūthapaḥ
buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ
प्रस्थितः सागरान्तायां रथयूथप यूथपः
बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः
43
astre gurv anurāge ca viśiṣṭo 'bhavad arjunaḥ
tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān
ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ
अस्त्रे गुर्व् अनुरागे च विशिष्टो 'भवद् अर्जुनः
तुल्येष्व् अस्त्रोपदेशेषु सुष्ठवेन च वीर्यवान्
एकः सर्वकुमाराणां बभूवातिरथो 'र्जुनः
44
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa
प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप
45
tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān
droṇaḥ praharaṇa jñāne jijñāsuḥ puruṣarṣabha
तांस् तु सर्वान् समानीय सर्वविद्यासु निष्ठितान्
द्रोणः प्रहरण ज्ञाने जिज्ञासुः पुरुषर्षभ
46
kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam
avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat
कृत्रिमं भासम् आरोप्य वृक्षाग्रे शिल्पिभिः कृतम्
अविज्ञातं कुमाराणां लक्ष्यभूतम् उपादिशत्
47
[droṇa]
śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ
bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ
[द्रोण]
शीघ्रं भवन्तः सर्वे वै धनूंष्य् आदाय सत्वराः
भासम् एतं समुद्दिश्य तिष्ठन्तां संहितेषवः
48
madvākyasamakālaṃ ca śiro 'sya vinipātyatām
ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ
मद्वाक्यसमकालं च शिरो 'स्य विनिपात्यताम्
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः
49
[vai]
tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ
saṃdhatsva bāṇaṃ durdharṣaṃ madvākyānte vimuñca ca
[वै]
ततो युधिष्ठिरं पूर्वम् उवाचाङ्गिरसां वरः
संधत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च
50
tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam
tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ
ततो युधिष्ठिरः पूर्वं धनुर् गृह्य महारवम्
तस्थु भासं समुद्दिश्य गुरुवाक्यप्रचोदितः
51
tato vitatadhanvānaṃ droṇas taṃ kurunandanam
sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha
ततो विततधन्वानं द्रोणस् तं कुरुनन्दनम्
स मुहूर्ताद् उवाचेदं वचनं भरतर्षभ
52
paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja
paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ
पश्यस्य् एनं द्रुमाग्रस्थं भासं नरवरात्मज
पश्यामीत्य् एवम् आचार्यं प्रत्युवाच युधिष्ठिरः
53
sa muhūrtād iva punar droṇas taṃ pratyabhāṣata
atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi
स मुहूर्ताद् इव पुनर् द्रोणस् तं प्रत्यभाषत
अथ वृक्षम् इमं मां वा भ्रातঘन् वापि प्रपश्यसि
54
tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim
bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ
तम् उवाच स कुन्तेयः पश्याम्य् एनं वनस्पतिम्
भवन्तं च तथा भ्रातঘन् भासं चेति पुनः पुनः
55
tam uvācāpasarpeti droṇo 'prīta manā iva
naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan
तम् उवाचापसर्पेति द्रोणो 'प्रीत मना इव
नैतच् छक्यं त्वया वेद्धुं लक्ष्यम् इत्य् एव कुत्सयन्
56
tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ
tenaiva kramayogena jijñāsuḥ paryapṛcchata
ततो दुर्योधनादींस् तान् धार्तराष्ट्रान् महायशाः
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत
57
anyāṃś ca śiṣyān bhīmādīn rājñaś caivānya deśajān
tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ
अन्यांश् च शिष्यान् भीमादीन् राज्ञश् चैवान्य देशजान्
तथा च सर्वे सर्वं तत् पश्याम इति कुत्सिताः
58
tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata
tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām
ततो धनंजयं द्रोणः स्मयमानो 'भ्यभाषत
त्वयेदानीं प्रहर्तव्यम् एतल् लक्ष्यं निशम्यताम्
59
madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ
vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam
मद्वाक्यसमकालं ते मोक्तव्यो 'त्र भवेच् छरः
वितत्य कार्मुकं पुत्र तिष्ठ तावन् मुहूर्तकम्
60
evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ
tasthau lakṣyaṃ samuddiśyā guruvākyapracoditaḥ
एवम् उक्तः सव्यसाची मण्डलीकृतकार्मुकः
तस्थु लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचोदितः
61
muhūrtād iva taṃ droṇas tathaiva samabhāṣata
paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta
मुहूर्ताद् इव तं द्रोणस् तथैव समभाषत
पश्यस्य् एनं स्थितं भासं द्रुमं माम् अपि वेत्य् उत
62
paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata
na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata
पश्याम्य् एनं भासम् इति द्रोणं पार्थो 'भ्यभाषत
न तु वृक्षं भवन्तं वा पश्यामीति च भारत
63
tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ
pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham
ततः प्रीतमना द्रोणो मुहूर्ताद् इव तं पुनः
प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम्
64
bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ
śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt
भासं पश्यसि यद्य् एनं तथा ब्रूहि पुनर् वचः
शिरः पश्यामि भासस्य न गात्रम् इति सो 'ब्रवीत्
65
arjunenaivam uktas tu droṇo hṛṣṭatanū ruhaḥ
muñcasvety abravīt pārthaṃ sa mumocāvicārayan
अर्जुनेनैवम् उक्तस् तु द्रोणो हृष्टतनू रुहः
मुञ्चस्वेत्य् अब्रवीत् पार्थं स मुमोचाविचारयन्
66
tatas tasya nagasthasya kṣureṇa niśitena ha
śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ
ततस् तस्य नगस्थस्य क्षुरेण निशितेन ह
शिर उत्कृत्य तरसा पातयाम् आस पाण्डवः
67
tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam
mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam
तस्मिन् कर्मणि संसिद्धे पर्यश्वजत फल्गुनम्
मेने च द्रुपदं संख्ये सानुबन्धं पराजितम्
68
kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ
jagāma gaṅgām abhito majjituṃ bharatarṣabha
कस्य चित् त्व् अथ कालस्य सशिष्यो 'ङ्गिरसां वरः
जगाम गङ्गाम् अभितो मज्जितुं भरतर्षभ
69
avagāḍham atho droṇaṃ salile salile caraḥ
grāho jagrāha balavāñ jaṅghānte kālacoditaḥ
अवगाढम् अथो द्रोणं सलिले सलिले चरः
ग्राहो जग्राह बलवाञ् जङ्घान्ते कालचोदितः
70
sa samartho 'pi mokṣāya śiṣyān sarvān acodayat
grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva
स समर्थो 'पि मोक्षाय शिष्यान् सर्वान् अचोदयत्
ग्राहं हत्वा मोक्षयध्वं माम् इति त्वरयन्न् इव
71
tad vākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ
āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat
itare tu visaṃmūḍhās tatra tatra prapedire
तद् वाक्यसमकालं तु बीभत्सुर् निशितैः शरैः
आवापैः पञ्चभिर् ग्राहं मग्नम् अम्भस्य् अताडयत्
इतरे तु विसंमूढास् तत्र तत्र प्रपेदिरे
72
taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyāta pāṇḍavam
viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā
तं च दृष्ट्वा क्रियोपेतं द्रोणो 'मन्यात पाण्डवम्
विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश् चाभवत् तदा
73
sa pārtha bāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ
grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ
स पार्थ बाणैर् बहुधा खण्डशः परिकल्पितः
ग्राहः पञ्चत्वम् आपेदे जङ्घां त्यक्त्वा महात्मनः
74
athābravīn mahātmānaṃ bhāradvājo mahāratham
gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam
astraṃ brahmaśiro nāma saprayoga nivartanam
अथाब्रवीन् महात्मानं भारद्वाजो महारथम्
गृहाणेदं महाबाहो विशिष्टम् अतिदुर्धरम्
अस्त्रं ब्रह्मशिरो नाम सप्रयोग निवर्तनम्
75
na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana
jagad vinirdahed etad alpatejasi pātitam
न च ते मानुषेष्व् एतत् प्रयोक्तव्यं कथं चन
जगद् विनिर्दहेद् एतद् अल्पतेजसि पातितम्
76
asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate
tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama
असामान्यम् इदं तात लोकेष्व् अस्त्रं निगद्यते
तद् धारयेथाः प्रयतः शृणु चेदं वचो मम
77
bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana
tad vadhāya prayuñjīthās tadāstram idam āhave
बाधेतामानुषः शत्रुर् यदा त्वां वीर कश् चन
तद् वधाय प्रयुञ्जीथास् तदास्त्रम् इदम् आहवे