1
[vai]
tato drupadam āsādya bharadvājaḥ pratāpavān
abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti
[वै]
ततो द्रुपदम् आसाद्य भरद्वाजः प्रतापवान्
अब्रवीत् पार्षतं राजन् सखायं विद्धि माम् इति
2
[drupada]
akṛteyaṃ tava prajñā brahman nātisamañjasī
yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija
[द्रुपद]
अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी
यन् मां ब्रवीषि प्रसभं सखा ते 'हम् इति द्विज
3
na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
न हि राज्ञाम् उदीर्णानाम् एवं भूतैर् नरैः क्व चित्
सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः
4
sauhṛdāny api jīryante kālena parijīryatām
sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthya bandhanam
सुहृदान्य् अपि जीर्यन्ते कालेन परिजीर्यताम्
सुहृदं मे त्वया ह्य् आसीत् पूर्वं सामर्थ्य बन्धनम्
5
na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit
kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati
न सख्यम् अजरं लोके जातु दृश्येत कर्हि चित्
कामो वैनं विहरति क्रोधश् चैनं प्रवृश्चति
6
maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru
āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam
मैवं जीर्णम् उपासिष्ठाः सख्यं नवम् उपाकुरु
आसीत् सख्यं द्विजश्रेष्ठ त्वया मे 'र्थनिबन्धनम्
7
na daridro vasumato nāvidvān viduṣaḥ sakhā
śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate
न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा
शूरस्य न सखा क्लीबः सखिपूर्वं किम् इष्यते
8
yayor eva samaṃ vittaṃ yayor eva samaṃ kulam
tayoḥ sakhyavivāhaś ca na tu puṣṭavipuṣṭayoḥ
ययोर् एव समं वित्तं ययोर् एव समं कुलम्
तयोः सख्यविवाहश् च न तु पुष्टविपुष्टयोः
9
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराज्ञा संगतं राज्ञः सखिपूर्वं किम् इष्यते
10
[vai]
drupadenaivam uktas tu bhāradvājaḥ pratāpavān
muhūrtaṃ cintayām āsa manyunābhipariplutaḥ
[वै]
द्रुपदेनैवम् उक्तस् तु भारद्वाजः प्रतापवान्
मुहूर्तं चिन्तयाम् आस मन्युनाभिपरिप्लुतः
11
sa viniścitya manasā pāñcālaṃ prati buddhimān
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान्
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्
12
kumārās tv atha niṣkramya sametā gajasāhvayāt
krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā
कुमारास् त्व् अथ निष्क्रम्य समेता गजसाह्वयात्
क्रीडन्तो वीटया तत्र वीराः पर्यचरन् मुदा
13
papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā
na ca te pratyapadyanta karma vīṭopalabdhaye
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा
न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये
14
atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā
prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān
अथ द्रोणः कुमारांस् तान् दृष्ट्वा कृत्यवतस् तदा
प्रहस्य मन्दं पैशल्याद् अभ्यभाषत वीर्यवान्
15
aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām
bharatasyānvaye jātā ye vīṭāṃ nādhigacchata
अहो नु धिग् बलं क्षात्रं धिग् एतां वः कृतास्त्रताम्
भरतस्यान्वये जाता ये वीटां नाधिगच्छत
16
eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ
asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate
एष मुष्टिर् इषीकाणां मयास्त्रेणाभिमन्त्रितः
अस्य वीर्यं निरीक्षध्वं यद् अन्यस्य न विद्यते
17
vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā
tām anyayā samāyogo vīṭāyā grahaṇe mama
वेत्स्यामीषीकया वीटां ताम् इषीकाम् अथान्यया
ताम् अन्यया समायोगो वीटाया ग्रहणे मम
18
tad apaśyan kumārās te vismayotphullalocanāḥ
aveṣkya coddhṛtāṃ vīṭāṃ vīṭā veddhāram abruvan
तद् अपश्यन् कुमारास् ते विस्मयोत्फुल्ललोचनाः
अवेष्क्य चोद्धृतां वीटां वीटा वेद्धारम् अब्रुवन्
19
abhivādayāmahe brahman naitad anyeṣu vidyate
ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe
अभिवादयामहे ब्रह्मन् नैतद् अन्येषु विद्यते
को 'सि कं त्वाभिजानीमो वयं किं करवामहे
20
[droṇa]
ācakṣvadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām
sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate
[द्रोण]
आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश् च माम्
स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते
21
[vai]
tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham
brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat
[वै]
तथेत्य् उक्त्वा तु ते सर्वे भीष्मम् ऊचुः पितामहम्
ब्राह्मणस्य वचस् तथ्यं तच् च कर्मविशेषवत्
22
bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata
yuktarūpaḥ sa hi gurur ity evam anucintya ca
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत
युक्तरूपः स हि गुरुर् इत्य् एवम् अनुचिन्त्य च
23
athainam ānīya tadā svayam eva susatkṛtam
paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ
hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat
अथैनम् आनीय तदा स्वयम् एव सुसत्कृतम्
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः
हेतुम् आगमने तस्य द्रोणः सर्वं न्यवेदयत्
24
maharṣer agniveśyasya sakāśam aham acyuta
astrārtham agamaṃ pūrvaṃ dhanurveda jighṛkṣayā
महर्षेर् अग्निवेश्यस्य सकाशम् अहम् अच्युत
अस्त्रार्थम् अगमं पूर्वं धनुर्वेद जिघृक्षया
25
brahma cārī vinītātmā jaṭilo bahulāḥ samāḥ
avasaṃ tatra suciraṃ dhanurveda cikīrṣayā
ब्रह्म चारी विनीतात्मा जटिलो बहुलाः समाः
अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया
26
pāñcālarājaputras tu yajñaseno mahābalaḥ
mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ
पाञ्चालराजपुत्रस् तु यज्ञसेनो महाबलः
मया सहाकरोद् विद्यां गुरोः श्राम्यन् समाहितः
27
sa me tatra sakhā cāsīd upakārī priyaś ca me
tenāhaṃ saha saṃgamya ratavān suciraṃ bata
bālyāt prabhṛti kauravya sahādhyayanam eva ca
स मे तत्र सखा चासीद् उपकारी प्रियश् च मे
तेनाहं सह संगम्य रतवान् सुचिरं बत
बाल्यात् प्रभृति कुरव्य सहाध्ययनम् एव च
28
sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ
abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam
स समासाद्य मां तत्र प्रियकारी प्रियंवदः
अब्रवीद् इति मां भीष्म वचनं प्रीतिवर्धनम्
29
ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ
abhiṣekṣyati māṃ rājye sapāñcālyo yadā tadā
अहं प्रियतमः पुत्रः पितुर् द्रोण महात्मनः
अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यो यदा तदा
30
tvad bhojyaṃ bhavitā rājyaṃ sakhe satyena te śape
mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca
त्वद् भोज्यं भविता राज्यं सखे सत्येन ते शपे
मम भोगाश् च वित्तं च त्वदधीनं सुखानि च
31
evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā
abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan
एवम् उक्तः प्रवव्राज कृतास्त्रो 'हं धनेप्सया
अभिषिक्तं च श्रुत्वैनं कृतार्थो 'स्मीति चिन्तयन्
32
priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam
saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat
प्रियं सखायं सुप्रीतो राज्यस्थं पुनर् आव्रजम्
संस्मरन् संगमं चैव वचनं चैव तस्य तत्
33
tato drupadam āgamya sakhipūrvam ahaṃ prabho
abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti
ततो द्रुपदम् आगम्य सखिपूर्वम् अहं प्रभो
अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम् इति
34
upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam
sa māṃ nirākāram iva prahasann idam abravīt
उपस्थितं तु द्रुपदः सखिवच् चाभिसंगतम्
स मां निराकारम् इव प्रहसन्न् इदम् अब्रवीत्
35
akṛteyaṃ tava prajñā brahman nātisamañjasī
yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija
अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी
यद् आत्थ मां त्वं प्रसभं सखा ते 'हम् इति द्विज
36
na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
न हि राज्ञाम् उदीर्णानाम् एवं भूतैर् नरैः क्व चित्
सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः
37
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते
38
drupadenaivam ukto 'haṃ manyunābhipariplutaḥ
abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ
द्रुपदेनैवम् उक्तो 'हं मन्युनाभिपरिप्लुतः
अभ्यागच्छं कुरून् भीष्म शिष्यैर् अर्थी गुणान्वितैः
39
pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha
pautrān ādāya tān sarvān vasūni vividhāni ca
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह
पुत्रान् आदाय तान् सर्वान् वसूनि विविधानि च
40
śiṣyā iti dadau rājan droṇāya vidhipūrvakam
sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān
शिष्या इति ददु राजन् द्रोणाय विधिपूर्वकम्
स च शिष्यान् महेष्वासः प्रतिजग्राह कुरवान्
41
pratigṛhya ca tān sarvān droṇo vacanam abravīt
rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā
प्रतिगृह्य च तान् सर्वान् द्रोणो वचनम् अब्रवीत्
रहस्य् एकः प्रतीतात्मा कृतोपसदनांस् तदा
42
kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate
kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ
कार्यं मे काङ्क्षितं किं चिद् धृदि संपरिवर्तते
कृतास्त्रैस् तत् प्रदेयं मे तद् ऋतं वदतानघाः
43
tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate
arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ
तच् छ्रुत्वा कुरवेयास् ते तूष्णीम् आसन् विशां पते
अर्जुनस् तु ततः सर्वं प्रतिजज्ञे परंतपः
44
tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ
prītipūrvaṃ pariṣvajya praruroda mudā tadā
ततो 'र्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा
45
tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca
grāhayām āsa divyāni mānuṣāṇi ca vīryavān
ततो द्रोणः पाण्डुपुत्रान् अस्त्राणि विविधानि च
ग्राहयाम् आस दिव्यानि मानुषाणि च वीर्यवान्
46
rājaputrās tathaivānye sametya bharatarṣabha
abhijagmus tato droṇam astrārthe dvijasattamam
vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ
राजपुत्रास् तथैवान्ये समेत्य भरतर्षभ
अभिजग्मुस् ततो द्रोणम् अस्त्रार्थे द्विजसत्तमम्
वृष्णयश् चान्धकाश् चैव नानादेश्याश् च पार्थिवाः