1
[vai]
viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā
iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān
[वै]
विशेषार्थी ततो भीष्मः पुत्राणां विनयेप्सया
इष्वस्त्रज्ञान् पर्यपृच्छद् आचार्यान् वीर्यसंमतान्
2
nālpadhīr nāmahā bhāgas tathānānāstra kovidaḥ
nādeva sattvo vinayet kurūn astre mahābalān
नाल्पधीर् नामहा भागस् तथानानास्त्र कोविदः
नादेव सत्त्वो विनयेत् कुरून् अस्त्रे महाबलान्
3
maharṣis tu bharadvājo havirdhāne caran purā
dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ
महर्षिस् तु भरद्वाजो हविर्धाने चरन् पुरा
ददर्शाप्सरसं साक्षाद् घृताचीम् आप्लुताम् ऋषिः
4
tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata
tato 'sya retaś caskanda tad ṛṣir droṇa ādadhe
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत
ततो 'स्य रेतश् चस्कन्द तद् ऋषिर् द्रोण आदधे
5
tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ
adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
तस्मिन् समभवद् द्रोणः कलशे तस्य धीमतः
अध्यगीष्ट स वेदांश् च वेदाङ्गानि च सर्वशः
6
agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān
pratyapādayad āgneyam astradharmabhṛtāṃ varaḥ
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्
प्रत्यपादयद् आग्नेयम् अस्त्रधर्मभृतां वरः
7
agniṣṭuj jātaḥ sa munis tato bharatasattama
bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat
अग्निष्टुज् जातः स मुनिस् ततो भरतसत्तम
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्
8
bharadvāja sakhā cāsīt pṛṣato nāma pārthivaḥ
tasyāpi drupado nāma tadā samabhavat sutaḥ
भरद्वाज सखा चासीत् पृषतो नाम पार्थिवः
तस्यापि द्रुपदो नाम तदा समभवत् सुतः
9
sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
स नित्यम् आश्रमं गत्वा द्रोणेन सह पार्षतः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः
10
tato vyatīte pṛṣate sa rājā drupado 'bhavat
pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ
ततो व्यतीते पृषते स राजा द्रुपदो 'भवत्
पाञ्चालेषु महाबाहुर् उत्तरेषु नरेश्वरः
11
bharadvājo 'pi bhagavān āruroha divaṃ tadā
tataḥ pitṛniyuktātmā putra lobhān mahāyaśāḥ
śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata
भरद्वाजो 'पि भगवान् आरुरोह दिवं तदा
ततः पितृनियुक्तात्मा पुत्र लोभान् महायशाः
शारद्वतीं ततो द्रोणः कृपीं भार्याम् अविन्दत
12
agnihotre ca dharme ca dame ca satataṃ ratā
alabhad gautamī putram aśvatthāmānam eva ca
अग्निहोत्रे च धर्मे च दमे च सततं रता
अलभद् गुतमी पुत्रम् अश्वत्थामानम् एव च
13
sa jātamātro vyanadad yathaivoccaiḥ śravā hayaḥ
tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt
स जातमात्रो व्यनदद् यथैवोच्चैः श्रवा हयः
तच् छ्रुत्वान्तर्हितं भूतम् अन्तरिक्षस्थम् अब्रवीत्
14
aśvasyevāsya yat sthāma nadataḥ pradiśo gatam
aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati
अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम्
अश्वत्थामैव बालो 'यं तस्मान् नाम्ना भविष्यति
15
sutena tena suprīto bhāradvājas tato 'bhavat
tatraiva ca vasan dhīmān dhanurveda paro 'bhavat
सुतेन तेन सुप्रीतो भारद्वाजस् ततो 'भवत्
तत्रैव च वसन् धीमान् धनुर्वेद परो 'भवत्
16
sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam
brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaśaḥ
स शुश्राव महात्मानं जामदग्न्यं परंतपम्
ब्राह्मणेभ्यस् तदा राजन् दित्सन्तं वसु सर्वशः
17
vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham
वनं तु प्रस्थितं रामं भारद्वाजस् तदाब्रवीत्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम्
18
[rāma]
hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate
brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana
[राम]
हिरण्यं मम यच् चान्यद् वसु किं चन विद्यते
ब्राह्मणेभ्यो मया दत्तं सर्वम् एव तपोधन
19
tathaiveyaṃ dharā devī sāgarāntā sapattanā
kaśyapāya mayā dattā kṛtsnā nagaramālinī
तथैवेयं धरा देवी सागरान्ता सपत्तना
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी
20
śarīramātram evādya mayedam avaśeṣitam
astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca
vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat
शरीरमात्रम् एवाद्य मयेदम् अवशेषितम्
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्
21
[droṇa]
astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava
saprayoga rahasyāni dātum arhasy aśeṣataḥ
[द्रोण]
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव
सप्रयोग रहस्यानि दातुम् अर्हस्य् अशेषतः
22
[vai]
tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ
sarahasya vrataṃ caiva dhanurvedam aśeṣataḥ
[वै]
तथेत्य् उक्त्वा ततस् तस्मै प्रादाद् अस्त्राणि भार्गवः
सरहस्य व्रतं चैव धनुर्वेदम् अशेषतः