1
[j]
kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi
śarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān
[ज्]
कृपस्यापि महाब्रह्मन् संभवं वक्तुम् अर्हसि
शरस्तम्भात् कथं जज्ञे कथं चास्त्राण्य् अवाप्तवान्
2
[vai]
maharṣer gatamasyāsīc charadvān nāma nāmataḥ
putraḥ kila mahārāja jātaḥ saha śarair vibho
[वै]
महर्षेर् गतमस्यासीच् छरद्वान् नाम नामतः
पुत्रः किल महाराज जातः सह शरैर् विभो
3
na tasya vedādhyayane tathā buddhir ajāyata
yathāsya buddhir abhavad dhanurvede paraṃtapa
न तस्य वेदाध्ययने तथा बुद्धिर् अजायत
यथास्य बुद्धिर् अभवद् धनुर्वेदे परंतप
4
adhijagmur yathā vedāṃs tapasā brahmavādinaḥ
tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha
अधिजग्मुर् यथा वेदांस् तपसा ब्रह्मवादिनः
तथा स तपसोपेतः सर्वाण्य् अस्त्राण्य् अवाप ह
5
dhanurveda paratvāc ca tapasā vipulena ca
bhṛśaṃ saṃtāpayām āsa devarājaṃ sa gautamaḥ
धनुर्वेद परत्वाच् च तपसा विपुलेन च
भृशं संतापयाम् आस देवराजं स गुतमः
6
tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ
prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava
ततो जालपदीं नाम देवकन्यां सुरेश्वरः
प्राहिणोत् तपसो विघ्नं कुरु तस्येति कुरव
7
sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ
dhanur bāṇadharaṃ bālā lobhayām āsa gautamam
साभिगम्याश्रमपदं रमणीयं शरद्वतः
धनुर् बाणधरं बाला लोभयाम् आस गुतमम्
8
tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane
loke 'pratimasaṃsthānām utphullanayano 'bhavat
ताम् एकवसनां दृष्ट्वा गुतमो 'प्सरसं वने
लोके 'प्रतिमसंस्थानाम् उत्फुल्लनयनो 'भवत्
9
dhanuś ca hi śarāś cāsya karābhyāṃ prāpatan bhuvi
vepathuś cāsya tāṃ dṛṣṭvā śarīre samajāyata
धनुश् च हि शराश् चास्य कराभ्यां प्रापतन् भुवि
वेपथुश् चास्य तां दृष्ट्वा शरीरे समजायत
10
sa tu jñānagarīyastvāt tapasaś ca samanvayāt
avatasthe mahāprājño dhairyeṇa parameṇa ha
स तु ज्ञानगरीयस्त्वात् तपसश् च समन्वयात्
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह
11
yas tv asya sahasā rājan vikāraḥ samapadyata
tena susrāva reto 'sya sa ca tan nāvabudhyata
यस् त्व् अस्य सहसा राजन् विकारः समपद्यत
तेन सुस्राव रेतो 'स्य स च तन् नावबुध्यत
12
sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ
jagāma retas tat tasya śarastambe papāta ha
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः
जगाम रेतस् तत् तस्य शरस्तम्बे पपात ह
13
śarastambe ca patitaṃ dvidhā tad abhavan nṛpa
tasyātha mithunaṃ jajñe gautamasya śaradvataḥ
शरस्तम्बे च पतितं द्विधा तद् अभवन् नृप
तस्याथ मिथुनं जज्ञे गुतमस्य शरद्वतः
14
mṛgayāṃ carato rājñaḥ śaṃtanos tu yadṛcchayā
kaś cit senā caro 'raṇye mithunaṃ tad apaśyata
मृगयां चरतो राज्ञः शंतनोस् तु यदृच्छया
कश् चित् सेना चरो 'रण्ये मिथुनं तद् अपश्यत
15
dhanuś ca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca
vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat
sa rājñe darśayām āsa mithunaṃ saśaraṃ tadā
धनुश् च सशरं दृष्ट्वा तथा कृष्णाजिनानि च
व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत्
स राज्ञे दर्शयाम् आस मिथुनं सशरं तदा
16
sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ
ājagāma gṛhān eva mama putrāv iti bruvan
स तद् आदाय मिथुनं राजाथ कृपयान्वितः
आजगाम गृहान् एव मम पुत्राव् इति ब्रुवन्
17
tataḥ saṃvardhayām āsa saṃskāraiś cāpy ayojayat
gautamo 'pi tadāpetya dhanurveda paro 'bhavat
ततः संवर्धयाम् आस संस्कारैश् चाप्य् अयोजयत्
गुतमो 'पि तदापेत्य धनुर्वेद परो 'भवत्
18
kṛpayā yan mayā bālāv imau saṃvardhitāv iti
tasmāt tayor nāma cakre tad eva sa mahīpatiḥ
कृपया यन् मया बालाव् इमु संवर्धिताव् इति
तस्मात् तयोर् नाम चक्रे तद् एव स महीपतिः
19
nihitau gautamas tatra tapasā tāv avindata
āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā
निहितु गुतमस् तत्र तपसा ताव् अविन्दत
आगम्य चास्मै गोत्रादि सर्वम् आख्यातवांस् तदा
20
caturvidhaṃ dhanurvedam astrāṇi vividhāni ca
nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā
so 'cireṇaiva kālena paramācāryatāṃ gataḥ
चतुर्विधं धनुर्वेदम् अस्त्राणि विविधानि च
निखिलेनास्य तत् सर्वं गुह्यम् आख्यातवांस् तदा
सो 'चिरेणैव कालेन परमाचार्यतां गतः